Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkōnaviṁśadaśakam (19) – pracētr̥ṇāṁ caritam
pr̥thōstu naptā pr̥thudharmakarmaṭhaḥ
prācīnabarhiryuvatau śatadrutau |
pracētasō nāma sucētasaḥ sutā-
najījanattvatkaruṇāṅkurāniva || 19-1 ||
pituḥ sisr̥kṣāniratasya śāsanād-
bhavattapasyābhiratā daśāpi tē |
payōnidhiṁ paścimamētya tattaṭē
sarōvaraṁ sandadr̥śurmanōharam || 19-2 ||
tadā bhavattīrthamidaṁ samāgatō
bhavō bhavatsēvakadarśanādr̥taḥ |
prakāśamāsādya puraḥ pracētasā-
mupādiśadbhaktatamastavastavam || 19-3 ||
stavaṁ japantastamamī jalāntarē
bhavantamāsēviṣatāyutaṁ samāḥ |
bhavatsukhāsvādarasādamīṣviyān
babhūva kālō dhruvavanna śīghratā || 19-4 ||
tapōbhirēṣāmatimātravardhibhiḥ
sa yajñahiṁsāniratō:’pi pāvitaḥ |
pitā:’pi tēṣāṁ gr̥hayātanārada-
pradarśitātmā bhavadātmatāṁ yayau || 19-5 ||
kr̥pābalēnaiva puraḥ pracētasāṁ
prakāśamāgāḥ patagēndravāhanaḥ |
virāji cakrādivarāyudhāṁśubhi-
rbhujābhiraṣṭābhirudañcitadyutiḥ || 19-6 ||
pracētasāṁ tāvadayācatāmapi
tvamēva kāruṇyabharādvarānadāḥ |
bhavadvicintā:’pi śivāya dēhināṁ
bhavatvasau rudranutiśca kāmadā || 19-7 ||
avāpya kāntāṁ tanayāṁ mahīruhāṁ
tayā ramadhvaṁ daśalakṣavatsarīm |
sutō:’stu dakṣō nanu tatkṣaṇācca māṁ
prayāsyathēti nyagadō mudaiva tān || 19-8 ||
tataśca tē bhūtalarōdhinastarūn
krudhā dahantō druhiṇēna vāritāḥ |
drumaiśca dattāṁ tanayāmavāpya tāṁ
tvaduktakālaṁ sukhinō:’bhirēmirē || 19-9 ||
avāpya dakṣaṁ ca sutaṁ kr̥tādhvarāḥ
pracētasō nāradalabdhayā dhiyā |
avāpurānandapadaṁ tathāvidha-
stvamīśa vātālayanātha pāhimām || 19-10 ||
[** avāparānandapadaṁ **]
iti ēkōnaviṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.