Narayaneeyam Dasakam 18 – nārāyaṇīyaṁ aṣṭādaśadaśakam


nārāyaṇīyaṁ aṣṭādaśadaśakam (18) – pr̥thucaritam

jātasya dhruvakula ēva tuṅgakīrtē-
raṅgasya vyajani sutaḥ sa vēnanāmā |
taddōṣavyathitamatiḥ sa rājavarya-
stvatpādē vihitamanā vanaṁ gatō:’bhūt || 18-1 ||

pāpō:’pi kṣititalapālanāya vēnaḥ
paurādyairupanihitaḥ kaṭhōravīryaḥ |
sarvēbhyō nijabalamēva sampraśaṁsan
bhūcakrē tava yajanānyayaṁ nyarautsīt || 18-2 ||

samprāptē hitakathanāya tāpasaughē
mattō:’nyō bhuvanapatirna kaścanēti |
tvannindāvacanaparō munīśvaraistaiḥ
śāpāgnau śalabhadaśāmanāyi vēnaḥ || 18-3 ||

tannāśātkhalajanabhīrukairmunīndrai-
stanmātrā ciraparirakṣitē tadaṅgē |
tyaktāghē parimathitādathōrudaṇḍā-
ddōrdaṇḍē parimathitē tvamāvirāsīḥ || 18-4 ||

vikhyātaḥ pr̥thuriti tāpasōpadiṣṭaiḥ
sūtādyaiḥ pariṇutabhāvibhūrivīryaḥ |
vēnārtyā kabalitasampadaṁ dharitrī-
mākrāntāṁ nijadhanuṣā samāmakārṣīḥ || 18-5 ||

bhūyastāṁ nijakulamukhyavatsayuktai-
rdēvādyaiḥ samucitacārubhājanēṣu |
annādīnyabhilaṣitāni yāni tāni
svacchandaṁ surabhitanūmadūduhastvam || 18-6 ||

ātmānaṁ yajati makhaistvayi tridhāma-
nnārabdhē śatatamavājimēdhayāgē |
spardhāluḥ śatamakha ētya nīcavēṣō
hr̥tvā:’śvaṁ tava tanayāt parājitō:’bhūt || 18-7 ||

dēvēndraṁ muhuriti vājinaṁ harantaṁ
vahnau taṁ munivaramaṇḍalē juhūṣau |
rundhānē kamalabhavē kratōḥ samāptau
sākṣāttvaṁ madhuripumaikṣathāḥ svayaṁ svam || 18-8 ||

taddattaṁ varamupalabhya bhaktimēkāṁ
gaṅgāntē vihitapadaḥ kadāpi dēva |
satrasthaṁ muninivahaṁ hitāni śaṁsa-
nnaikṣiṣṭhāḥ sanakamukhān munīn purastāt || 18-9 ||

vijñānaṁ sanakamukhōditaṁ dadhānaḥ
svātmānaṁ svayamagamō vanāntasēvī |
tattādr̥kpr̥thuvapurīśa satvaraṁ mē
rōgaughaṁ praśamaya vātagēhavāsin || 18-10 ||

iti aṣṭādaśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed