Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ aṣṭādaśadaśakam (18) – pr̥thucaritam
jātasya dhruvakula ēva tuṅgakīrtē-
raṅgasya vyajani sutaḥ sa vēnanāmā |
taddōṣavyathitamatiḥ sa rājavarya-
stvatpādē vihitamanā vanaṁ gatō:’bhūt || 18-1 ||
pāpō:’pi kṣititalapālanāya vēnaḥ
paurādyairupanihitaḥ kaṭhōravīryaḥ |
sarvēbhyō nijabalamēva sampraśaṁsan
bhūcakrē tava yajanānyayaṁ nyarautsīt || 18-2 ||
samprāptē hitakathanāya tāpasaughē
mattō:’nyō bhuvanapatirna kaścanēti |
tvannindāvacanaparō munīśvaraistaiḥ
śāpāgnau śalabhadaśāmanāyi vēnaḥ || 18-3 ||
tannāśātkhalajanabhīrukairmunīndrai-
stanmātrā ciraparirakṣitē tadaṅgē |
tyaktāghē parimathitādathōrudaṇḍā-
ddōrdaṇḍē parimathitē tvamāvirāsīḥ || 18-4 ||
vikhyātaḥ pr̥thuriti tāpasōpadiṣṭaiḥ
sūtādyaiḥ pariṇutabhāvibhūrivīryaḥ |
vēnārtyā kabalitasampadaṁ dharitrī-
mākrāntāṁ nijadhanuṣā samāmakārṣīḥ || 18-5 ||
bhūyastāṁ nijakulamukhyavatsayuktai-
rdēvādyaiḥ samucitacārubhājanēṣu |
annādīnyabhilaṣitāni yāni tāni
svacchandaṁ surabhitanūmadūduhastvam || 18-6 ||
ātmānaṁ yajati makhaistvayi tridhāma-
nnārabdhē śatatamavājimēdhayāgē |
spardhāluḥ śatamakha ētya nīcavēṣō
hr̥tvā:’śvaṁ tava tanayāt parājitō:’bhūt || 18-7 ||
dēvēndraṁ muhuriti vājinaṁ harantaṁ
vahnau taṁ munivaramaṇḍalē juhūṣau |
rundhānē kamalabhavē kratōḥ samāptau
sākṣāttvaṁ madhuripumaikṣathāḥ svayaṁ svam || 18-8 ||
taddattaṁ varamupalabhya bhaktimēkāṁ
gaṅgāntē vihitapadaḥ kadāpi dēva |
satrasthaṁ muninivahaṁ hitāni śaṁsa-
nnaikṣiṣṭhāḥ sanakamukhān munīn purastāt || 18-9 ||
vijñānaṁ sanakamukhōditaṁ dadhānaḥ
svātmānaṁ svayamagamō vanāntasēvī |
tattādr̥kpr̥thuvapurīśa satvaraṁ mē
rōgaughaṁ praśamaya vātagēhavāsin || 18-10 ||
iti aṣṭādaśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.