Narayaneeyam Dasakam 17 – nārāyaṇīyaṁ saptadaśadaśakam


nārāyaṇīyaṁ saptadaśadaśakam (17) – dhruvacaritam

uttānapādanr̥patērmanunandanasya
jāyā babhūva surucirnitarāmabhīṣṭā |
anyā sunītiriti bharturanādr̥tā sā
tvāmēva nityamagatiḥ śaraṇaṁ gatā:’bhūt || 17-1 ||

aṅkē pituḥ suruciputrakamuttamaṁ taṁ
dr̥ṣṭvā dhruvaḥ kila sunītisutō:’dhirōkṣyan |
ācikṣipē kila śiśuḥ sutarāṁ surucyā
dussantyajā khalu bhavadvimukhairasūyā || 17-2 ||

tvanmōhitē pitari paśyati dāravaśyē
dūraṁ duruktinihataḥ sa gatō nijāṁbām |
sā:’pi svakarmagatisantaraṇāya puṁsāṁ
tvatpādamēva śaraṇaṁ śiśavē śaśaṁsa || 17-3 ||

ākarṇya sō:’pi bhavadarcananiścitātmā
mānī nirētya nagarātkila pañcavarṣaḥ |
sandr̥ṣṭanāradanivēditamantramārga-
stvāmārarādha tapasā madhukānanāntē || 17-4 ||

tātē viṣaṇṇahr̥dayē nagarīṁ gatēna
śrīnāradēna parisāntvitacittavr̥ttau |
bālastvadarpitamanāḥ kramavardhitēna
ninyē kaṭhōratapasā kila pañca māsān || 17-5 ||

tāvattapōbalanirucchvasitē digantē
dēvārthitastvamudayatkaruṇārdracētāḥ |
tvadrūpacidrasanilīnamatēḥ purastā-
dāvirbabhūvitha vibhō garuḍādhirūḍhaḥ || 17-6 ||

tvaddarśanapramadabhārataraṅgitaṁ taṁ
dr̥gbhyāṁ nimagnamiva rūparasāyanē tē |
tuṣṭūṣamāṇamavagamya kapōladēśē
saṁspr̥ṣṭavānasi darēṇa tathā:’:’darēṇa || 17-7 ||

tāvadvibōdhavimalaṁ praṇuvantamēna-
mābhāṣathāstvamavagamya tadīyabhāvam |
rājyaṁ ciraṁ samanubhūya bhajasva bhūyaḥ
sarvōttaraṁ dhruva padaṁ vinivr̥ttihīnam || 17-8 ||

ityūciṣi tvayi gatē nr̥panandanō:’sā-
vānanditākhilajanō nagarīmupētaḥ |
rēmē ciraṁ bhavadanugrahapūrṇakāma-
stātē gatē ca vanamādr̥tarājyabhāraḥ || 17-9 ||

yakṣēṇa dēva nihatē punaruttamē:’smin
yakṣaiḥ sa yuddhaniratō viratō manūktyā |
śāntyā prasannahr̥dayāddhanadādupētā-
ttvadbhaktimēva sudr̥ḍhāmavr̥ṇōnmahātmā || 17-10 ||

antē bhavatpuruṣanītavimānayātō
mātrā samaṁ dhruvapadē muditō:’yamāstē |
ēvaṁ svabhr̥tyajanapālanalōladhīstvaṁ
vātālayādhipa nirundhi mamāmayaughān || 17-11 ||

iti saptadaśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed