Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ saptadaśadaśakam (17) – dhruvacaritam
uttānapādanr̥patērmanunandanasya
jāyā babhūva surucirnitarāmabhīṣṭā |
anyā sunītiriti bharturanādr̥tā sā
tvāmēva nityamagatiḥ śaraṇaṁ gatā:’bhūt || 17-1 ||
aṅkē pituḥ suruciputrakamuttamaṁ taṁ
dr̥ṣṭvā dhruvaḥ kila sunītisutō:’dhirōkṣyan |
ācikṣipē kila śiśuḥ sutarāṁ surucyā
dussantyajā khalu bhavadvimukhairasūyā || 17-2 ||
tvanmōhitē pitari paśyati dāravaśyē
dūraṁ duruktinihataḥ sa gatō nijāṁbām |
sā:’pi svakarmagatisantaraṇāya puṁsāṁ
tvatpādamēva śaraṇaṁ śiśavē śaśaṁsa || 17-3 ||
ākarṇya sō:’pi bhavadarcananiścitātmā
mānī nirētya nagarātkila pañcavarṣaḥ |
sandr̥ṣṭanāradanivēditamantramārga-
stvāmārarādha tapasā madhukānanāntē || 17-4 ||
tātē viṣaṇṇahr̥dayē nagarīṁ gatēna
śrīnāradēna parisāntvitacittavr̥ttau |
bālastvadarpitamanāḥ kramavardhitēna
ninyē kaṭhōratapasā kila pañca māsān || 17-5 ||
tāvattapōbalanirucchvasitē digantē
dēvārthitastvamudayatkaruṇārdracētāḥ |
tvadrūpacidrasanilīnamatēḥ purastā-
dāvirbabhūvitha vibhō garuḍādhirūḍhaḥ || 17-6 ||
tvaddarśanapramadabhārataraṅgitaṁ taṁ
dr̥gbhyāṁ nimagnamiva rūparasāyanē tē |
tuṣṭūṣamāṇamavagamya kapōladēśē
saṁspr̥ṣṭavānasi darēṇa tathā:’:’darēṇa || 17-7 ||
tāvadvibōdhavimalaṁ praṇuvantamēna-
mābhāṣathāstvamavagamya tadīyabhāvam |
rājyaṁ ciraṁ samanubhūya bhajasva bhūyaḥ
sarvōttaraṁ dhruva padaṁ vinivr̥ttihīnam || 17-8 ||
ityūciṣi tvayi gatē nr̥panandanō:’sā-
vānanditākhilajanō nagarīmupētaḥ |
rēmē ciraṁ bhavadanugrahapūrṇakāma-
stātē gatē ca vanamādr̥tarājyabhāraḥ || 17-9 ||
yakṣēṇa dēva nihatē punaruttamē:’smin
yakṣaiḥ sa yuddhaniratō viratō manūktyā |
śāntyā prasannahr̥dayāddhanadādupētā-
ttvadbhaktimēva sudr̥ḍhāmavr̥ṇōnmahātmā || 17-10 ||
antē bhavatpuruṣanītavimānayātō
mātrā samaṁ dhruvapadē muditō:’yamāstē |
ēvaṁ svabhr̥tyajanapālanalōladhīstvaṁ
vātālayādhipa nirundhi mamāmayaughān || 17-11 ||
iti saptadaśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.