Sri Bala Trishatakshari – श्री बाला त्रिशताक्षरी


ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः सौः क्लीं ऐं नमो बाले त्रिपुरसुन्दरि, हृदयदेवि, शिरोदेवि, शिखादेवि, कवचदेवि, नेत्रदेवि, अस्त्रदेवि, इन्द्रशक्ते, अग्निशक्ते, यमशक्ते, निरृतिशक्ते, वरुणशक्ते, वायुशक्ते, कुबेरशक्ते, ईशानशक्ते, वशिनि, कामेश्वरि, मोदिनि, विमले, अरुणे, जयिनि, सर्वेश्वरि, कौलिनि, अनङ्गकुसुमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे, अनङ्गरेखे, अनङ्गवेगिनि, अनङ्गाङ्कुशे, अनङ्गमालिनि, असिताङ्गभैरव रुद्रभैरव चण्डभैरव क्रोधभैरव उन्मत्तभैरव कपालभैरव भीषणभैरव संहारभैरव युते, ब्राह्मि, माहेश्वरि, कौमारि, वैष्णवि, वाराहि, माहेन्द्रि, चामुण्डे, महालक्ष्मि, साकिनि, राकिणि, लाकिनि, काकिनि, डाकिनि, हाकिनि, याकिनि, गुरुमयि, परमगुरुमयि, परमेष्ठिगुरुमयि, रतिदेवि, प्रीतिदेवि, विजयादेवि, सावरणदेवते बाले परे भट्‍टारिके, नमस्ते नमः सौः क्लीं ऐं ओम् ॥


इतर श्री बाला स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed