तुलसी पावनी पूज्या बृन्दावननिवासिनी । ज्ञानदात्री ज्ञानमयी निर्मला...
कुबेरो धनद श्रीदः राजराजो धनेश्वरः । धनलक्ष्मीप्रियतमो धनाढ्यो...
नमस्ते देवदेवेशि योगीशप्राणवल्लभे । सिद्धिदे वरदे मातः...
स्तोत्रनिधि → श्री दत्तात्रेय स्तोत्राणि → कार्तवीर्यार्जुन स्तोत्रम्...
देवा ऊचुः । नमोऽस्तु शशिसङ्काश नमस्ते जगतः पते । नमोऽस्तु देवरूपाय...
श्री वसिष्ठ उवाच । अथ वर्षसहस्रेण तां पितामह आययौ । दारुणं हि तपः सिद्ध्यै...
मुक्तामयालङ्कृतमुद्रवेणी भक्ताभयत्राणसुबद्धवेणी ।...
प्रपूर्वगौ पूर्वजौ चित्रभानू गिरावाशंसामि तपसा ह्यनन्तौ। दिव्यौ सुपर्णौ...
श्रीविभाण्डक उवाच । वराहदेहसम्भूते गिरिजे पापभञ्जिनि । दर्शनान्मुक्तिदे...
शान्तिरुवाच । ओं नमः सर्वभूतानां साधनाय महात्मने । एकद्विपञ्चधिष्ट्याय...
स्तोत्रनिधि → पितृदेवता स्तोत्राणि → पितृतर्पणम् पितृ तर्पणम् शुचिः -...
देवा ऊचुः । ब्रह्मणे ब्रह्मविज्ञानदुग्धोदधि विधायिने ।...
स्तोत्रनिधि → श्री सूर्य स्तोत्राणि → सूर्यग्रहण शान्ति श्लोकाः शान्ति...
सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत् । ब्रह्मज्ञानावलीमाला...
वासुदेवमहेशात्म-कृष्णवेणीधुनीस्वसा । स्वसाराद्या जनोद्धर्त्री पुत्री...
स्तोत्रनिधि → श्री गुरु स्तोत्राणि → सप्त चिरञ्जीवि स्तोत्रम्...
भस्मधारण ॥ ओं अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म...
यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवताः । यदग्रे सर्ववेदाश्च तुलसि...
स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा ।...
नाऽहं देहो नेन्द्रियाण्यन्तरङ्गं नाऽहङ्कारः प्राणवर्गो न चाऽहम् ।...
प्रातर्वैदिककर्मतः तत्तदनुसद्वेदान्तसच्चिन्तया...
सावित्र्युवाच । तपसा धर्ममाराध्य पुष्करे भास्करः पुरा । धर्मं सूर्यःसुतं...
अस्य श्रीतुलसीकवचस्तोत्रमन्त्रस्य श्रीमहादेव ऋषिः, अनुष्टुप्छन्दः...
स्तोत्रनिधि → नागदेवता स्तोत्राणि → श्री नाग स्तोत्रम् (नवनाग स्तोत्रम्)...