Ashwini Devata Stotram (Mahabharatam) – अश्विनी देवता स्तोत्रम्


प्रपूर्वगौ पूर्वजौ चित्रभानू
गिरावाशंसामि तपसा ह्यनन्तौ।
दिव्यौ सुपर्णौ विरजौ विमाना-
-वधिक्षिपन्तौ भुवनानि विश्वा ॥ १

हिरण्मयौ शकुनी साम्परायौ
नासत्यदस्रौ सुनसौ वैजयन्तौ।
शुक्लं वयन्तौ तरसा सुवेमा-
-वधिष्ययन्तावसितं विवस्वतः ॥ २

ग्रस्तां सुपर्णस्य बलेन वर्तिका-
-ममुञ्चतामश्विनौ सौभगाय।
तावत् सुवृत्तावनमन्त मायया
वसत्तमा गा अरुणा उदावहन् ॥ ३

षष्टिश्च गावस्त्रिशताश्च धेनव
एकं वत्सं सुवते तं दुहन्ति।
नानागोष्ठा विहिता एकदोहना-
-स्तावश्विनौ दुहतो धर्ममुक्थ्यम् ॥ ४

एकां नाभिं सप्तशता अराः श्रिता
प्रधिष्वन्या विंशतिरर्पिता अराः।
अनेमिचक्रं परिवर्ततेऽजरं
मायाश्विनौ समनक्ति चर्षणी ॥ ५

एकं चक्रं वर्तते द्वादशारं
षणाभिमेकाक्षमृतस्य धारणम्।
यस्मिन् देवा अधिविश्वे विषक्ता-
-स्तावश्विनौ मुञ्चतो मा विषीदतम् ॥ ६

अश्विनाविन्दुममृतं वृत्तभूयौ
तिरोधत्तामश्विनौ दासपत्नी।
हित्वा गिरिमश्विनौ गामुदा चरन्तौ
तद्वृष्टिमह्ना प्रस्थितौ बलस्य ॥ ७

युवां दिशो जनयथो दशाग्रे
समानं मूर्ध्नि रथ यातं वियन्ति।
तासां यातमृषयोऽनुप्रयान्ति
देवा मनुष्याः क्षितिमाचरन्ति ॥ ८

युवां वर्णान्विकुरुथो विश्वरूपां-
-स्तेऽधिक्षिपन्ते भुवनानि विश्वा।
ते भानवोऽप्यनुसृताश्चरन्ति
देवा मनुष्याः क्षितिमाचरन्ति ॥ ९

तौ नासत्यावश्विनौ वां महेऽहं
स्रजं च यां बिभृथः पुष्करस्य।
तौ नासत्यावमृतावृतावृधा-
-वृते देवास्तत्प्रपदे न सूते ॥ १०

सुखेन गर्भं लभेतां युवानौ
गतासुरेतत्प्रपदे न सूते।
सद्यो जातो मातरमत्ति गर्भ-
-स्तावश्विनौ मुञ्चथो जीवसे गाः ॥ ११

स्तोतुं न शक्नोमि गुणैर्भवन्तौ
चक्षुर्विहीनः पथि सम्प्रमोहः।
दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे
युवां शरण्यौ शरणं प्रपद्ये ॥ १२

इति श्रीमहाभारते आदिपर्वणि तृतीयोऽध्याये अश्विन स्तोतम् ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed