Ashwini Devata Stotram (Mahabharatam) – aśvinī dēvatā stōtram


prapūrvagau pūrvajau citrabhānū
girāvāśaṁsāmi tapasā hyanantau|
divyau suparṇau virajau vimānā-
-vadhikṣipantau bhuvanāni viśvā || 1

hiraṇmayau śakunī sāmparāyau
nāsatyadasrau sunasau vaijayantau|
śuklaṁ vayantau tarasā suvēmā-
-vadhiṣyayantāvasitaṁ vivasvataḥ || 2

grastāṁ suparṇasya balēna vartikā-
-mamuñcatāmaśvinau saubhagāya|
tāvat suvr̥ttāvanamanta māyayā
vasattamā gā aruṇā udāvahan || 3

ṣaṣṭiśca gāvastriśatāśca dhēnava
ēkaṁ vatsaṁ suvatē taṁ duhanti|
nānāgōṣṭhā vihitā ēkadōhanā-
-stāvaśvinau duhatō dharmamukthyam || 4

ēkāṁ nābhiṁ saptaśatā arāḥ śritā
pradhiṣvanyā viṁśatirarpitā arāḥ|
anēmicakraṁ parivartatē:’jaraṁ
māyāśvinau samanakti carṣaṇī || 5

ēkaṁ cakraṁ vartatē dvādaśāraṁ
ṣaṇābhimēkākṣamr̥tasya dhāraṇam|
yasmin dēvā adhiviśvē viṣaktā-
-stāvaśvinau muñcatō mā viṣīdatam || 6

aśvināvindumamr̥taṁ vr̥ttabhūyau
tirōdhattāmaśvinau dāsapatnī|
hitvā girimaśvinau gāmudā carantau
tadvr̥ṣṭimahnā prasthitau balasya || 7

yuvāṁ diśō janayathō daśāgrē
samānaṁ mūrdhni ratha yātaṁ viyanti|
tāsāṁ yātamr̥ṣayō:’nuprayānti
dēvā manuṣyāḥ kṣitimācaranti || 8

yuvāṁ varṇānvikuruthō viśvarūpāṁ-
-stē:’dhikṣipantē bhuvanāni viśvā|
tē bhānavō:’pyanusr̥tāścaranti
dēvā manuṣyāḥ kṣitimācaranti || 9

tau nāsatyāvaśvinau vāṁ mahē:’haṁ
srajaṁ ca yāṁ bibhr̥thaḥ puṣkarasya|
tau nāsatyāvamr̥tāvr̥tāvr̥dhā-
-vr̥tē dēvāstatprapadē na sūtē || 10

sukhēna garbhaṁ labhētāṁ yuvānau
gatāsurētatprapadē na sūtē|
sadyō jātō mātaramatti garbha-
-stāvaśvinau muñcathō jīvasē gāḥ || 11

stōtuṁ na śaknōmi guṇairbhavantau
cakṣurvihīnaḥ pathi sampramōhaḥ|
durgē:’hamasminpatitō:’smi kūpē
yuvāṁ śaraṇyau śaraṇaṁ prapadyē || 12

iti śrīmahābhāratē ādiparvaṇi tr̥tīyō:’dhyāyē aśvina stōtam |


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed