Sri Naga Stotram (Nava Naga Stotram) – श्री नाग स्तोत्रम् (नवनाग स्तोत्रम्)
Language : తెలుగు : ಕನ್ನಡ : தமிழ் : देवनागरी : English (IAST)
अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् ।
शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥
फलशृति –
एतानि नव नामानि नागानां च महात्मनाम् ।
सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः ॥
सन्तानं प्राप्यते नूनं सन्तानस्य च रक्षकाः ।
सर्वबाधा विनिर्मुक्तः सर्वत्र विजयी भवेत् ॥
सर्पदर्शनकाले वा पूजाकाले च यः पठेत् ।
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥ [*सर्पभयं*]
ओं नागराजाय नमः प्रार्थयामि नमस्करोमि ॥
इति श्री नवनाग स्तोत्रम् ।
इतर विविध स्तोत्राणि पश्यतु ।
గమనిక: శ్రీరామచంద్రమూర్తి మరియు ఆంజనేయస్వామి వార్ల స్తోత్రములతో "శ్రీరామ స్తోత్రనిధి" అనే పుస్తకము ప్రచురించుటకు ఆలోచన చేయుచున్నాము. సహకరించగలరు.
Chant other stotras from home page of తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.