Sri Naga Stotram (Nava Naga Stotram) – श्री नाग स्तोत्रम् (नवनाग स्तोत्रम्)


अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् ।
शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥ १ ॥

फलशृति ।
एतानि नव नामानि नागानां च महात्मनाम् ।
सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः ॥ २ ॥

सन्तानं प्राप्यते नूनं सन्तानस्य च रक्षकाः ।
सर्वबाधा विनिर्मुक्तः सर्वत्र विजयी भवेत् ॥ ३ ॥

सर्पदर्शनकाले वा पूजाकाले च यः पठेत् ।
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥ ४ ॥ [सर्प]

ओं नागराजाय नमः प्रार्थयामि नमस्करोमि ॥

इति नवनाग स्तोत्रम् ।


इतर नागदेवता स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed