Sri Naga Stotram (Nava Naga Stotram) – śrī nāga stōtram (navanāga stōtram)


anantaṁ vāsukiṁ śēṣaṁ padmanābhaṁ ca kambalam |
śaṅkhapālaṁ dhr̥tarāṣṭraṁ takṣakaṁ kāliyaṁ tathā || 1 ||

phalaśr̥ti |
ētāni nava nāmāni nāgānāṁ ca mahātmanām |
sāyaṅkālē paṭhēnnityaṁ prātaḥkālē viśēṣataḥ || 2 ||

santānaṁ prāpyatē nūnaṁ santānasya ca rakṣakāḥ |
sarvabādhā vinirmuktaḥ sarvatra vijayī bhavēt || 3 ||

sarpadarśanakālē vā pūjākālē ca yaḥ paṭhēt |
tasya viṣabhayaṁ nāsti sarvatra vijayī bhavēt || 4 || [sarpa]

ōṁ nāgarājāya namaḥ prārthayāmi namaskarōmi ||

iti navanāga stōtram |


See more vividha stōtrāṇi for chanting. See more nāgadēvata stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed