Sri Tulasi Kavacham – श्री तुलसी कवचम्


अस्य श्रीतुलसीकवचस्तोत्रमन्त्रस्य श्रीमहादेव ऋषिः, अनुष्टुप्छन्दः श्रीतुलसीदेवता, मम ईप्सितकामना सिद्ध्यर्थे जपे विनियोगः ।

तुलसी श्रीमहादेवि नमः पङ्कजधारिणि ।
शिरो मे तुलसी पातु फालं पातु यशस्विनी ॥ १ ॥

दृशौ मे पद्मनयना श्रीसखी श्रवणे मम ।
घ्राणं पातु सुगन्धा मे मुखं च सुमुखी मम ॥ २ ॥

जिह्वां मे पातु शुभदा कण्ठं विद्यामयी मम ।
स्कन्धौ कल्हारिणी पातु हृदयं विष्णुवल्लभा ॥ ३ ॥

पुण्यदा मे पातु मध्यं नाभिं सौभाग्यदायिनी ।
कटिं कुण्डलिनी पातु ऊरू नारदवन्दिता ॥ ४ ॥

जननी जानुनी पातु जङ्घे सकलवन्दिता ।
नारायणप्रिया पादौ सर्वाङ्गं सर्वरक्षिणी ॥ ५ ॥

सङ्कटे विषमे दुर्गे भये वादे महाहवे ।
नित्यं हि सन्ध्ययोः पातु तुलसी सर्वतः सदा ॥ ६ ॥

इतीदं परमं गुह्यं तुलस्याः कवचामृतम् ।
मर्त्यानाममृतार्थाय भीतानामभयाय च ॥ ७ ॥

मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत् ।
वशाय वश्यकामानां विद्यायै वेदवादिनाम् ॥ ८ ॥

द्रविणाय दरिद्राणां पापिनां पापशान्तये ।
अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छताम् ॥ ९ ॥

पशव्यं पशुकामानां पुत्रदं पुत्रकाङ्क्षिणाम् ।
राज्याय भ्रष्टराज्यानामशान्तानां च शान्तये ॥ १० ॥

भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ।
जाप्यं त्रिवर्गसिद्ध्यर्थं गृहस्थेन विशेषतः ॥ ११ ॥

उद्यन्तं चण्डकिरणमुपस्थाय कृताञ्जलिः ।
तुलसी कानने तिष्ठान्नासीनो वा जपेदिदम् ॥ १२ ॥

सर्वान्कामानवाप्नोति तथैव मम सन्निधिम् ।
मम प्रियकरं नित्यं हरिभक्तिविवर्धनम् ॥ १३ ॥

या स्यान्मृतप्रजानारी तस्या अङ्गं प्रमार्जयेत् ।
सा पुत्रं लभते दीर्घजीविनं चाप्यरोगिणम् ॥ १४ ॥

वन्ध्याया मार्जयेदङ्गं कुशैर्मन्त्रेण साधकः ।
साऽपि संवत्सरादेव गर्भं धत्ते मनोहरम् ॥ १५ ॥

अश्वत्थे राजवश्यार्थी जपेदग्नेः सुरूपभाक् ।
पलाशमूले विद्यार्थी तेजोऽर्थ्यभिमुखो रवेः ॥ १६ ॥

कन्यार्थी चण्डिकागेहे शत्रुहत्यै गृहे मम ।
श्रीकामो विष्णुगेहे च उद्याने स्त्रीवशा भवेत् ॥ १७ ॥

किमत्र बहुनोक्तेन शृणु सैन्येश तत्त्वतः ।
यं यं काममभिध्यायेत्तं तं प्राप्नोत्यसंशयम् ॥ १८ ॥

मम गेहगतस्त्वं तु तारकस्य वधेच्छया ।
जपन् स्तोत्रम् च कवचं तुलसीगतमानसः ॥ १९ ॥

मण्डलात्तारकं हन्ता भविष्यसि न संशयः ॥ २० ॥

इति श्रीब्रह्माण्डपुराणे तुलसीमहात्म्ये तुलसीकवचं सम्पूर्णम् ।


इतर विविध स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed