Sri Yama Ashtakam – श्री यमाष्टकम्


सावित्र्युवाच ।
तपसा धर्ममाराध्य पुष्करे भास्करः पुरा ।
धर्मं सूर्यःसुतं प्राप धर्मराजं नमाम्यहम् ॥ १ ॥

समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ।
अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ॥ २ ॥

येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ।
कामानुरूपं कालेन तं कृतान्तं नमाम्यहम् ॥ ३ ॥

बिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे ।
नमामि तं दण्डधरं यः शास्ता सर्वजीविनाम् ॥ ४ ॥

विश्वं च कलयत्येव यः सर्वेषु च सन्ततम् ।
अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ॥ ५ ॥

तपस्वी ब्रह्मनिष्ठो यः सम्यमी सञ्जितेन्द्रियः ।
जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् ॥ ६ ॥

स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ।
पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् ॥ ७ ॥

यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा ।
यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् ॥ ८ ॥

इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ।
यमस्तां शक्तिभजनं कर्मपाकमुवाच ह ॥ ९ ॥

इदं यमष्टकं नित्यं प्रातरुत्थाय यः पठेत् ।
यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ॥ १० ॥

महापापी यदि पठेन्नित्यं भक्तिसमन्वितः ।
यमः करोति संशुद्धं कायव्यूहेन निश्चितम् ॥ ११ ॥

इति श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे एकत्रिंशोऽध्यायः ।


इतर विविध स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed