Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शान्तचित्ता महाप्रज्ञा सायिनाथा दयाघना ।
दयासिन्धो सत्स्वरूपा मायातमविनाशक ॥ १ ॥
जातिगोत्रातीतसिद्धा अचिन्त्यकरुणालया ।
पाहि मां पाहि मां नाथा शिर्डी ग्रामनिवासया ॥ २ ॥
ज्ञानसूर्य ज्ञानदाता सर्वमङ्गलकारका ।
भक्तचित्तमरालस्त्वं शरणागतरक्षका ॥ ३ ॥
सृष्टिकर्ता विधाता त्वं पाता त्वं इन्दिरापतिः ।
जगत्रयं लयं नेता रुद्रस्त्वं सुनिश्चितम् ॥ ४ ॥
वसुधायां वित्तस्थानं कुत्र नास्ति त्वया विना ।
सर्वज्ञस्त्वं सायिनाथ सर्वेषां हृदये असि ॥ ५ ॥
सर्वापराधान् क्षमस्व त्वं इयं मे अस्ति याचना ।
अभक्तिसंशययोः लहरी शीघ्रं शीघ्रं निवारय ॥ ६ ॥
त्वं धेनुः बालवत्सोहं चन्द्रश्चन्द्रमणिस्तथा ।
गङ्गासदृश त्वत्पादान् सादरं प्रणमाम्यहम् ॥ ७ ॥
निधेहि शिरसि मे त्वं कृपयाः करपञ्जरम् ।
शोकचिन्तापहर त्वं गणो हि किङ्करस्तवः ॥ ८ ॥ [गणुरेषः]
॥ इति श्री सायिनाथ प्रार्थनाष्टकम् ॥
इतर श्री शिर्डी साईबाबा स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.