Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śāntacittā mahāprajñā sāyināthā dayādhanā
dayāsindhō satyasvarūpā māyātamavināśanā || 1
jāta gōtātītā siddhā acintyā karuṇālayā
pāhimāṁ pāhimāṁ nāthā śiriḍī grāmanivāsiyā || 2
śrī jñānārka jñānadātyā sarvamaṅgalakārakā
bhakta citta marālā hē śaraṇāgata rakṣaka || 3
sr̥ṣṭikartā viriñcī tū pātātū indirāpati
jagatrayālayānētā rudratō tūca niścitī || 4
tujavīṇē ratākōṭhē ṭhāvanāyā mahīvarī
sarvajñātū sāyināthā sarvāñcyā hr̥dayāntarī || 5
kṣamā sarvaparāthāñcī karānī hēcīmāgaṇē
abhakti samśayācyātyālāṭā śīghranivāraṇē || 6
tūdhēnu vatsamītānhē tū inducandrakānta mī
svarnadīrūpa tvatpādā ādarēdāsahā namī || 7
ṭhēva ātā śirīmājyā kr̥pēcākara pañjara
śōkacintā nivārā gaṇūhā tavakiṅkaraḥ || 8
jaya jaya sāyi sadguru paramātma sāyi ||
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.