Sai baba Prarthana Ashtakam – śrī sāyibābā prārthanāṣṭakam


śāntacittā mahāprajñā sāyināthā dayādhanā
dayāsindhō satyasvarūpā māyātamavināśanā || 1

jāta gōtātītā siddhā acintyā karuṇālayā
pāhimāṁ pāhimāṁ nāthā śiriḍī grāmanivāsiyā || 2

śrī jñānārka jñānadātyā sarvamaṅgalakārakā
bhakta citta marālā hē śaraṇāgata rakṣaka || 3

sr̥ṣṭikartā viriñcī tū pātātū indirāpati
jagatrayālayānētā rudratō tūca niścitī || 4

tujavīṇē ratākōṭhē ṭhāvanāyā mahīvarī
sarvajñātū sāyināthā sarvāñcyā hr̥dayāntarī || 5

kṣamā sarvaparāthāñcī karānī hēcīmāgaṇē
abhakti samśayācyātyālāṭā śīghranivāraṇē || 6

tūdhēnu vatsamītānhē tū inducandrakānta mī
svarnadīrūpa tvatpādā ādarēdāsahā namī || 7

ṭhēva ātā śirīmājyā kr̥pēcākara pañjara
śōkacintā nivārā gaṇūhā tavakiṅkaraḥ || 8

jaya jaya sāyi sadguru paramātma sāyi ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed