Sri Veda Vyasa Ashtottara Shatanama Stotram – śrī vēdavyāsa aṣṭōttaraśatanāma stōtram


vyāsaṁ viṣṇusvarūpaṁ kalimalatamasaḥ prōdyadādityadīptiṁ
vāsiṣṭhaṁ vēdaśākhāvyasanakaramr̥ṣiṁ dharmabījaṁ mahāntam |
paurāṇabrahmasūtrāṇyaracayadatha yō bhārataṁ ca smr̥tiṁ taṁ
kr̥ṣṇadvaipāyanākhyaṁ suranaraditijaiḥ pūjitaṁ pūjayē:’ham ||

vēdavyāsō viṣṇurūpaḥ pārāśaryastapōnidhiḥ |
satyasandhaḥ praśāntātmā vāgmī satyavatīsutaḥ || 1 ||

kr̥ṣṇadvaipāyanō dāntō bādarāyaṇasañjñitaḥ |
brahmasūtragrathitavān bhagavān jñānabhāskaraḥ || 2 ||

sarvavēdāntatattvajñaḥ sarvajñō vēdamūrtimān |
vēdaśākhāvyasanakr̥tkr̥takr̥tyō mahāmuniḥ || 3 ||

mahābuddhirmahāsiddhirmahāśaktirmahādyutiḥ |
mahākarmā mahādharmā mahābhāratakalpakaḥ || 4 ||

mahāpurāṇakr̥t jñānī jñānavijñānabhājanam |
cirañjīvī cidākāraścittadōṣavināśakaḥ || 5 ||

vāsiṣṭhaḥ śaktipautraśca śukadēvagururguruḥ |
āṣāḍhapūrṇimāpūjyaḥ pūrṇacandranibhānanaḥ || 6 ||

viśvanāthastutikarō viśvavandyō jagadguruḥ |
jitēndriyō jitakrōdhō vairāgyanirataḥ śuciḥ || 7 ||

jaiminyādisadācāryaḥ sadācārasadāsthitaḥ |
sthitaprajñaḥ sthiramatiḥ samādhisaṁsthitāśayaḥ || 8 ||

praśāntidaḥ prasannātmā śaṅkarāryaprasādakr̥t |
nārāyaṇātmakaḥ stavyaḥ sarvalōkahitē rataḥ || 9 ||

acaturvadanabrahmā dvibhujāparakēśavaḥ |
aphālalōcanaśivaḥ parabrahmasvarūpakaḥ || 10 ||

brahmaṇyō brāhmaṇō brahmī brahmavidyāviśāradaḥ |
brahmātmaikatvavijñātā brahmabhūtaḥ sukhātmakaḥ || 11 ||

vēdābjabhāskarō vidvān vēdavēdāntapāragaḥ |
apāntaratamōnāmā vēdācāryō vicāravān || 12 ||

ajñānasuptibuddhātmā prasuptānāṁ prabōdhakaḥ |
apramattō:’pramēyātmā maunī brahmapadē rataḥ || 13 ||

pūtātmā sarvabhūtātmā bhūtimānbhūmipāvanaḥ |
bhūtabhavyabhavajñātā bhūmasaṁsthitamānasaḥ || 14 ||

utphullapuṇḍarīkākṣaḥ puṇḍarīkākṣavigrahaḥ |
navagrahastutikaraḥ parigrahavivarjitaḥ || 15 ||

ēkāntavāsasuprītaḥ śamādinilayō muniḥ |
ēkadantasvarūpēṇa lipikārī br̥haspatiḥ || 16 ||

bhasmarēkhāviliptāṅgō rudrākṣāvalibhūṣitaḥ |
jñānamudrālasatpāṇiḥ smitavaktrō jaṭādharaḥ || 17 ||

gabhīrātmā sudhīrātmā svātmārāmō ramāpatiḥ |
mahātmā karuṇāsindhuranirdēśyaḥ svarājitaḥ || 18 ||

iti śrīyōgānandasarasvatīviracitaṁ śrīvēdavyāsāṣṭōttaraśatanāmastōtram sampūrṇam ||


See more śrī guru stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed