Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vyāsaṁ viṣṇusvarūpaṁ kalimalatamasaḥ prōdyadādityadīptiṁ
vāsiṣṭhaṁ vēdaśākhāvyasanakaramr̥ṣiṁ dharmabījaṁ mahāntam |
paurāṇabrahmasūtrāṇyaracayadatha yō bhārataṁ ca smr̥tiṁ taṁ
kr̥ṣṇadvaipāyanākhyaṁ suranaraditijaiḥ pūjitaṁ pūjayē:’ham ||
vēdavyāsō viṣṇurūpaḥ pārāśaryastapōnidhiḥ |
satyasandhaḥ praśāntātmā vāgmī satyavatīsutaḥ || 1 ||
kr̥ṣṇadvaipāyanō dāntō bādarāyaṇasañjñitaḥ |
brahmasūtragrathitavān bhagavān jñānabhāskaraḥ || 2 ||
sarvavēdāntatattvajñaḥ sarvajñō vēdamūrtimān |
vēdaśākhāvyasanakr̥tkr̥takr̥tyō mahāmuniḥ || 3 ||
mahābuddhirmahāsiddhirmahāśaktirmahādyutiḥ |
mahākarmā mahādharmā mahābhāratakalpakaḥ || 4 ||
mahāpurāṇakr̥t jñānī jñānavijñānabhājanam |
cirañjīvī cidākāraścittadōṣavināśakaḥ || 5 ||
vāsiṣṭhaḥ śaktipautraśca śukadēvagururguruḥ |
āṣāḍhapūrṇimāpūjyaḥ pūrṇacandranibhānanaḥ || 6 ||
viśvanāthastutikarō viśvavandyō jagadguruḥ |
jitēndriyō jitakrōdhō vairāgyanirataḥ śuciḥ || 7 ||
jaiminyādisadācāryaḥ sadācārasadāsthitaḥ |
sthitaprajñaḥ sthiramatiḥ samādhisaṁsthitāśayaḥ || 8 ||
praśāntidaḥ prasannātmā śaṅkarāryaprasādakr̥t |
nārāyaṇātmakaḥ stavyaḥ sarvalōkahitē rataḥ || 9 ||
acaturvadanabrahmā dvibhujāparakēśavaḥ |
aphālalōcanaśivaḥ parabrahmasvarūpakaḥ || 10 ||
brahmaṇyō brāhmaṇō brahmī brahmavidyāviśāradaḥ |
brahmātmaikatvavijñātā brahmabhūtaḥ sukhātmakaḥ || 11 ||
vēdābjabhāskarō vidvān vēdavēdāntapāragaḥ |
apāntaratamōnāmā vēdācāryō vicāravān || 12 ||
ajñānasuptibuddhātmā prasuptānāṁ prabōdhakaḥ |
apramattō:’pramēyātmā maunī brahmapadē rataḥ || 13 ||
pūtātmā sarvabhūtātmā bhūtimānbhūmipāvanaḥ |
bhūtabhavyabhavajñātā bhūmasaṁsthitamānasaḥ || 14 ||
utphullapuṇḍarīkākṣaḥ puṇḍarīkākṣavigrahaḥ |
navagrahastutikaraḥ parigrahavivarjitaḥ || 15 ||
ēkāntavāsasuprītaḥ śamādinilayō muniḥ |
ēkadantasvarūpēṇa lipikārī br̥haspatiḥ || 16 ||
bhasmarēkhāviliptāṅgō rudrākṣāvalibhūṣitaḥ |
jñānamudrālasatpāṇiḥ smitavaktrō jaṭādharaḥ || 17 ||
gabhīrātmā sudhīrātmā svātmārāmō ramāpatiḥ |
mahātmā karuṇāsindhuranirdēśyaḥ svarājitaḥ || 18 ||
iti śrīyōgānandasarasvatīviracitaṁ śrīvēdavyāsāṣṭōttaraśatanāmastōtram sampūrṇam ||
See more śrī guru stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.