Siddha Mangala Stotram – siddhamaṅgala stōtram


śrīmadananta śrīvibhūṣita appalalakṣmīnarasiṁharājā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava || 1 ||

śrīvidyādhari rādhā surēkha śrīrākhīdhara śrīpādā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava || 2 ||

mātā sumatī vātsalyāmr̥ta paripōṣita jaya śrīpādā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava || 3 ||

satya r̥ṣīśvara duhitānandana bāpanāryanuta śrīcaraṇā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava || 4 ||

savitr̥kāṭhakacayana puṇyaphala bharadvāja r̥ṣi gōtrasambhavā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava || 5 ||

dō caupātī dēv lakṣmī ghana saṅkhyā bōdhita śrīcaraṇā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava || 6 ||

puṇyarūpiṇī rājamāmbasuta garbhapuṇyaphala sañjātā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava || 7 ||

sumatīnandana naraharinandana dattadēva prabhu śrīpādā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava || 8 ||

pīṭhikāpura nitya vihārā madhumati dattā maṅgalarūpā
jaya vijayībhava digvijayībhava śrīmadakhaṇḍa śrīvijayībhava || 9 ||

iti siddhamaṅgala stōtram ||


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed