Ghora Kashtodharana Datta Stotram – śrī datta stōtram (ghōra kaṣṭōddhāraṇa stōtram)


śrīpāda śrīvallabha tvaṁ sadaiva
śrīdattāsmānpāhi dēvādhidēva |
bhāvagrāhya klēśahārin sukīrtē
ghōrātkaṣṭāduddharāsmānnamastē || 1 ||

tvaṁ nō mātā tvaṁ pitā:’:’ptō:’dhipastvaṁ
trātā yōgakṣēmakr̥tsadgurustvam |
tvaṁ sarvasvaṁ nō prabhō viśvamūrtē
ghōrātkaṣṭāduddharāsmānnamastē || 2 ||

pāpaṁ tāpaṁ vyādhimādhiṁ ca dainyaṁ
bhītiṁ klēśaṁ tvaṁ harāśu tvadanyam |
trātāraṁ nō vīkṣya īśāstajūrtē
ghōrātkaṣṭāduddharāsmānnamastē || 3 ||

nānyastrātā nā:’pi dātā na bhartā
tvattō dēva tvaṁ śaraṇyō:’kahartā |
kurvātrēyānugrahaṁ pūrṇarātē
ghōrātkaṣṭāduddharāsmānnamastē || 4 ||

dharmē prītiṁ sanmatiṁ dēvabhaktiṁ
satsaṅgāptiṁ dēhi bhuktiṁ ca muktim |
bhāvāsaktiṁ cākhilānandamūrtē
ghōrātkaṣṭāduddharāsmānnamastē || 5 ||

ślōkapañcakamētadyō lōkamaṅgalavardhanam |
prapaṭhēnniyatō bhaktyā sa śrīdattapriyō bhavēt || 6 ||

iti śrīmatparamahaṁsa parivrājakācārya śrīmadvāsudēvānandasarasvati yati viracitaṁ ghōrakaṣṭōddhāraṇa stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed