Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीपाद श्रीवल्लभ त्वं सदैव
श्रीदत्तास्मान्पाहि देवाधिदेव ।
भावग्राह्य क्लेशहारिन् सुकीर्ते
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ १ ॥
त्वं नो माता त्वं पिताऽऽप्तोऽधिपस्त्वं
त्राता योगक्षेमकृत्सद्गुरुस्त्वम् ।
त्वं सर्वस्वं नो प्रभो विश्वमूर्ते
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ २ ॥
पापं तापं व्याधिमाधिं च दैन्यं
भीतिं क्लेशं त्वं हराशु त्वदन्यम् ।
त्रातारं नो वीक्ष्य ईशास्तजूर्ते
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ३ ॥
नान्यस्त्राता नाऽपि दाता न भर्ता
त्वत्तो देव त्वं शरण्योऽकहर्ता ।
कुर्वात्रेयानुग्रहं पूर्णराते
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ४ ॥
धर्मे प्रीतिं सन्मतिं देवभक्तिं
सत्सङ्गाप्तिं देहि भुक्तिं च मुक्तिम् ।
भावासक्तिं चाखिलानन्दमूर्ते
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ५ ॥
श्लोकपञ्चकमेतद्यो लोकमङ्गलवर्धनम् ।
प्रपठेन्नियतो भक्त्या स श्रीदत्तप्रियो भवेत् ॥ ६ ॥
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमद्वासुदेवानन्दसरस्वति यति विरचितं घोरकष्टोद्धारण स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.