Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīgurubhyō namaḥ | hariḥ ōṁ |
dhyānam ||
haṁsābhyāṁ parivr̥ttapatrakamalairdivyairjagatkāraṇaṁ
viśvōtkīrṇamanēkadēhanilayaṁ svacchandamānandakam |
ādyantaikamakhaṇḍacidghanarasaṁ pūrṇaṁ hyanantaṁ śubhaṁ
pratyakṣākṣaravigrahaṁ gurupadaṁ dhyāyēdvibhuṁ śāśvatam ||
atha prathamō:’dhyāyaḥ ||
acintyāvyaktarūpāya nirguṇāya gaṇātmanē |
samastajagadādhāramūrtayē brahmaṇē namaḥ || 1 ||
r̥ṣaya ūcuḥ |
sūta sūta mahāprājña nigamāgamapāraga |
gurusvarūpamasmākaṁ brūhi sarvamalāpaham || 2 ||
yasya śravaṇamātrēṇa dēhī duḥkhādvimucyatē |
yēna mārgēṇa munayaḥ sarvajñatvaṁ prapēdirē || 3 ||
yatprāpya na punaryāti naraḥ saṁsārabandhanam |
tathāvidhaṁ paraṁ tattvaṁ vaktavyamadhunā tvayā || 4 ||
guhyādguhyatamaṁ sāraṁ gurugītā viśēṣataḥ |
tvatprasādācca śrōtavyā tatsarvaṁ brūhi sūta naḥ || 5 ||
iti samprārthitaḥ sūtō munisaṅghairmuhurmuhuḥ ||
kutūhalēna mahatā prōvāca madhuraṁ vacaḥ || 6 ||
sūta uvāca |
śruṇudhvaṁ munayaḥ sarvē śraddhayā parayā mudā |
vadāmi bhavarōgaghnīṁ gītāṁ mātr̥svarūpiṇīm || 7 ||
purā kailāsaśikharē siddhagandharvasēvitē |
tatra kalpalatāpuṣpamandirē:’tyantasundarē || 8 ||
vyāghrājinē samāsīnaṁ śukādimunivanditam |
bōdhayantaṁ paraṁ tattvaṁ madhyē munigaṇē kvacit || 9 ||
praṇamravadanā śaśvannamaskurvantamādarāt |
dr̥ṣṭvā vismayamāpanna pārvatī paripr̥cchati || 10 ||
pārvatyuvāca |
ōṁ namō dēva dēvēśa parātpara jagadgurō |
tvāṁ namaskurvatē bhaktyā surāsuranarāḥ sadā || 11 ||
vidhiviṣṇumahēndrādyairvandyaḥ khalu sadā bhavān |
namaskarōṣi kasmai tvaṁ namaskārāśrayaḥ kila || 12 ||
dr̥ṣṭvaitatkarma vipulamāścarya pratibhāti mē |
kimētanna vijānē:’haṁ kr̥payā vada mē prabhō || 13 ||
bhagavan sarvadharmajña vratānāṁ vratanāyakam |
brūhi mē kr̥payā śambhō gurumāhātmyamuttamam || 14 ||
kēna mārgēṇa bhō svāmin dēhī brahmamayō bhavēt |
tatkr̥pāṁ kuru mē svāmin namāmi caraṇau tava || 15 ||
iti samprārthitaḥ śaśvanmahādēvō mahēśvaraḥ |
ānandabharitaḥ svāntē pārvatīmidamabravīt || 16 ||
śrī mahādēva uvāca |
na vaktavyamidaṁ dēvi rahasyātirahasyakam |
na kasyāpi purā prōktaṁ tvadbhaktyarthaṁ vadāmi tat || 17 ||
mama rūpā:’si dēvi tvamatastatkathayāmi tē |
lōkōpakārakaḥ praśnō na kēnāpi kr̥taḥ purā || 18 ||
yasya dēvē parā bhaktiryathā dēvē tathā gurau |
tasyaitē kathitā hyarthāḥ prakāśantē mahātmanaḥ || 19 ||
yō guruḥ sa śivaḥ prōktō yaḥ śivaḥ sa guruḥ smr̥taḥ |
vikalpaṁ yastu kurvīta sa narō gurutalpagaḥ || 20 ||
durlabhaṁ triṣu lōkēṣu tacchr̥ṇuṣva vadāmyaham |
gurubrahma vinā nānyaḥ satyaṁ satyaṁ varānanē || 21 ||
vēdaśāstrapurāṇāni cētihāsādikāni ca |
mantrayantrādividyānāṁ mōhanōccāṭanādikam || 22 ||
śaivaśāktāgamādīni hyanyē ca bahavō matāḥ |
apabhraṁśāḥ samastānāṁ jīvānāṁ bhrāntacētasām || 23 ||
japastapō vrataṁ tīrthaṁ yajñō dānaṁ tathaiva ca |
gurutattvamavijñāya sarvaṁ vyarthaṁ bhavētpriyē || 24 ||
gurubuddhyātmanō nānyat satyaṁ satyaṁ varānanē |
tallābhārthaṁ prayatnastu kartavyaśca manīṣibhiḥ || 25 ||
gūḍhāvidyā jaganmāyā dēhaścājñānasambhavaḥ |
vijñānaṁ yatprasādēna guruśabdēna kathyatē || 26 ||
yadaṅghrikamaladvandvaṁ dvandvatāpanivārakam |
tārakaṁ bhavasindhōśca taṁ guruṁ praṇamāmyaham || 27 ||
dēhī brahma bhavēdyasmāt tvatkr̥pārthaṁ vadāmi tat |
sarvapāpaviśuddhātmā śrīgurōḥ pādasēvanāt || 28 ||
sarvatīrthāvagāhasya samprāpnōti phalaṁ naraḥ |
gurōḥ pādōdakaṁ pītvā śēṣaṁ śirasi dhārayan || 29 ||
śōṣaṇaṁ pāpapaṅkasya dīpanaṁ jñānatējasaḥ |
gurōḥ pādōdakaṁ samyak saṁsārārṇavatārakam || 30 ||
ajñānamūlaharaṇaṁ janmakarmanivārakam |
jñānavairāgyasiddhyarthaṁ gurōḥ pādōdakaṁ pibēt || 31 ||
gurupādōdakaṁ pānaṁ gurōrucchiṣṭabhōjanam |
gurumūrtēḥ sadā dhyānam gurōrnāma sadā japaḥ || 32 ||
svadēśikasyaiva ca nāmakīrtanaṁ
bhavēdanantasya śivasya kīrtanam |
svadēśikasyaiva ca nāmacintanaṁ
bhavēdanantasya śivasya cintanam || 33 ||
yatpādāmbujarēṇurvai kō:’pi saṁsāravāridhau |
sētubandhāyatē nāthaṁ dēśikaṁ tamupāsmahē || 34 ||
yadanugrahamātrēṇa śōkamōhau vinaśyataḥ |
tasmai śrīdēśikēndrāya namō:’stu paramātmanē || 35 ||
yasmādanugrahaṁ labdhvā mahadajñānamutsr̥jēt |
tasmai śrīdēśikēndrāya namaścābhīṣṭasiddhayē || 36 ||
kāśīkṣētraṁ nivāsaśca jāhnavī caraṇōdakam |
gururviśvēśvaraḥ sākṣāt tārakaṁ brahmaniścayaḥ || 37 ||
gurusēvā gayā prōktā dēhaḥ syādakṣayō vaṭaḥ |
tatpādaṁ viṣṇupādaṁ syāt tatra dattamanastatam || 38 ||
gurumūrtiṁ smarēnnityaṁ gurōrnāma sadā japēt |
gurōrājñāṁ prakurvīta gurōranyaṁ na bhāvayēt || 39 ||
guruvaktrē sthitaṁ brahma prāpyatē tatprasādataḥ |
gurōrdhyānam sadā kuryāt kulastrī svapatiṁ yathā || 40 ||
svāśramaṁ ca svajātiṁ ca svakīrtiṁ puṣṭivardhanam |
ētatsarvaṁ parityajya gurumēva samāśrayēt || 41 ||
ananyāścintayantō yē sulabhaṁ paramaṁ sukham |
tasmātsarvaprayatnēna gurōrārādhanaṁ kuru || 42 ||
guruvaktrē sthitā vidyā gurubhaktyā ca labhyatē |
trailōkyē sphuṭavaktārō dēvarṣipitr̥mānavāḥ || 43 ||
gukāraścāndhakārō hi rukārastēja ucyatē |
ajñānagrāsakaṁ brahma gururēva na saṁśayaḥ || 44 ||
gukāraścāndhakārastu rukārastannirōdhakr̥t |
andhakāravināśitvādgururityabhidhīyatē ||
gukārō bhavarōgaḥ syāt rukārastannirōdhakr̥t |
bhavarōgaharatvācca gururityabhidhīyatē || 45 ||
gukāraśca guṇātītō rūpātītō rukārakaḥ |
guṇarūpavihīnatvāt gururityabhidhīyatē || 46 ||
gukāraḥ prathamō varṇō māyādiguṇabhāsakaḥ |
rukārō:’sti paraṁ brahma māyābhrāntivimōcakam || 47 ||
ēvaṁ gurupadaṁ śrēṣṭhaṁ dēvānāmapi durlabham |
hāhāhūhūgaṇaiścaiva gandharvādyaiśca pūjitam || 48 ||
dhruvaṁ tēṣāṁ ca sarvēṣāṁ nāsti tattvaṁ gurōḥ param |
gurōrārādhanaṁ kuryāt svajīvatvaṁ nivēdayēt || 49 ||
āsanaṁ śayanaṁ vastraṁ vāhanaṁ bhūṣaṇādikam |
sādhakēna pradātavyaṁ gurusantōṣakāraṇam || 50 ||
karmaṇā manasā vācā sarvadā:’:’rādhayēdgurum |
dīrghadaṇḍaṁ namaskr̥tya nirlajjō gurusannidhau || 51 ||
śarīramindriyaṁ prāṇamarthasvajanabāndhavān |
ātmadārādikaṁ sarvaṁ sadgurubhyō nivēdayēt || 52 ||
gururēkō jagatsarvaṁ brahmaviṣṇuśivātmakam |
gurōḥ parataraṁ nāsti tasmātsampūjayēdgurum || 53 ||
sarvaśrutiśirōratnavirājitapadāmbujam |
vēdāntārthapravaktāraṁ tasmāt sampūjayēdgurum || 54 ||
yasya smaraṇamātrēṇa jñānamutpadyatē svayam |
sa ēva sarvasampattiḥ tasmātsampūjayēdgurum || 55 ||
[** pāṭhabhēdaḥ
kr̥mikōṭibhirāviṣṭaṁ durgandhamalamūtrakam |
ślēṣmaraktatvacāmāṁsairnaddhaṁ caitadvarānanē ||
**]
kr̥mikōṭibhirāviṣṭaṁ durgandhakuladūṣitam |
anityaṁ duḥkhanilayaṁ dēhaṁ viddhi varānanē || 56 ||
saṁsāravr̥kṣamārūḍhāḥ patanti narakārṇavē |
yastānuddharatē sarvān tasmai śrīguravē namaḥ || 57 ||
gururbrahmā gururviṣṇurgururdēvō mahēśvaraḥ |
gurussākṣāt parabrahma tasmai śrīguravē namaḥ || 58 ||
ajñānatimirāndhasya jñānāñjanaśalākayā |
cakṣurunmīlitaṁ yēna tasmai śrīguravē namaḥ || 59 ||
akhaṇḍamaṇḍalākāraṁ vyāptaṁ yēna carācaram |
tatpadaṁ darśitaṁ yēna tasmai śrīguravē namaḥ || 60 ||
sthāvaraṁ jaṅgamaṁ vyāptaṁ yatkiñcitsacarācaram |
tvaṁ padaṁ darśitaṁ yēna tasmai śrīguravē namaḥ || 61 ||
cinmayavyāpitaṁ sarvaṁ trailōkyaṁ sacarācaram |
asitvaṁ darśitaṁ yēna tasmai śrīguravē namaḥ || 62 ||
nimiṣānnimiṣārdhādvā yadvākyādvai vimucyatē |
svātmānaṁ śivamālōkya tasmai śrīguravē namaḥ || 63 ||
caitanyaṁ śāśvataṁ śāntaṁ vyōmātītaṁ nirañjanam |
nādabindukalātītaṁ tasmai śrīguravē namaḥ || 64 ||
nirguṇaṁ nirmalaṁ śāntaṁ jaṅgamaṁ sthiramēva ca |
vyāptaṁ yēna jagatsarvaṁ tasmai śrīguravē namaḥ || 65 ||
sa pitā sa ca mē mātā sa bandhuḥ sa ca dēvatā |
saṁsāramōhanāśāya tasmai śrīguravē namaḥ || 66 ||
yatsattvēna jagatsattvaṁ yatprakāśēna bhāti tat |
yadānandēna nandanti tasmai śrīguravē namaḥ || 67 ||
yasmin sthitamidaṁ sarvaṁ bhāti yadbhānarūpataḥ |
priyaṁ putrādi yatprītyā tasmai śrīguravē namaḥ || 68 ||
yēnēdaṁ darśitaṁ tattvaṁ cittacaityādikaṁ tathā |
jāgratsvapnasuṣuptyādi tasmai śrīguravē namaḥ || 69 ||
yasya jñānamidaṁ viśvaṁ na dr̥śyaṁ bhinnabhēdataḥ |
sadaikarūparūpāya tasmai śrīguravē namaḥ || 70 ||
yasya jñātaṁ mataṁ tasya mataṁ yasya na vēda saḥ |
ananyabhāvabhāvāya tasmai śrīguravē namaḥ || 71 ||
yasmai kāraṇarūpāya kāryarūpēṇa bhāti yat |
kāryakāraṇarūpāya tasmai śrīguravē namaḥ || 72 ||
nānārūpamidaṁ viśvaṁ na kēnāpyasti bhinnatā |
kāryakāraṇarūpāya tasmai śrīguravē namaḥ || 73 ||
jñānaśaktisamārūḍhatattvamālāvibhūṣiṇē |
bhuktimuktipradātrē ca tasmai śrīguravē namaḥ || 74 ||
anēkajanmasamprāptakarmabandhavidāhinē |
jñānānalaprabhāvēna tasmai śrīguravē namaḥ || 75 ||
śōṣaṇaṁ bhavasindhōśca dīpanaṁ kṣarasampadām |
gurōḥ pādōdakaṁ yasya tasmai śrīguravē namaḥ || 76 ||
na gurōradhikaṁ tattvaṁ na gurōradhikaṁ tapaḥ |
na gurōradhikaṁ jñānaṁ tasmai śrīguravē namaḥ || 77 ||
mannāthaḥ śrījagannāthō madguruḥ śrījagadguruḥ |
mamā:’:’tmā sarvabhūtātmā tasmai śrīguravē namaḥ || 78 ||
gururādiranādiśca guruḥ paramadaivatam |
gurumantrasamō nāsti tasmai śrīguravē namaḥ || 79 ||
ēka ēva parō bandhurviṣamē samupasthitē |
guruḥ sakaladharmātmā tasmai śrīguravē namaḥ || 80 ||
gurumadhyē sthitaṁ viśvaṁ viśvamadhyē sthitō guruḥ |
gururviśvaṁ na cānyō:’sti tasmai śrīguravē namaḥ || 81 ||
bhavāraṇyapraviṣṭasya diṅmōhabhrāntacētasaḥ |
yēna sandarśitaḥ panthāḥ tasmai śrīguravē namaḥ || 82 ||
tāpatrayāgnitaptānāmaśāntaprāṇināṁ mudē |
gururēva parā gaṅgā tasmai śrīguravē namaḥ || 83 ||
[** pāṭhabhēdaḥ
ajñānēnāhinā grastāḥ prāṇinastān cikitsakaḥ |
vidyāsvarūpō bhagavāṁstasmai śrīguravē namaḥ ||
**]
ajñānasarpadaṣṭānāṁ prāṇināṁ kaścikitsakaḥ |
samyag-jñānamahāmantravēdinaṁ sadguru vinā || 84 ||
hētavē jagatāmēva saṁsārārṇavasētavē |
prabhavē sarvavidyānāṁ śambhavē guravē namaḥ || 85 ||
dhyānamūlaṁ gurōrmūrtiḥ pūjāmūlaṁ gurōḥ padam |
mantramūlaṁ gurōrvākyaṁ muktimūlaṁ gurōḥ kr̥pā || 86 ||
saptasāgaraparyantatīrthasnānaphalaṁ tu yat |
gurōḥ pādōdabindōśca sahasrāṁśē na tatphalam || 87 ||
śivē ruṣṭē gurustrātā gurau ruṣṭē na kaścana |
labdhvā kulaguruṁ samyaggurumēva samāśrayēt || 88 ||
madhulubdhō yathā bhr̥ṅgaḥ puṣpātpuṣpāntaraṁ vrajēt |
jñānalubdhastathā śiṣyō gurōrgurvantaraṁ vrajēt || 89 ||
vandē gurupadadvandvaṁ vāṅmanātītagōcaram |
śvētaraktaprabhābhinnaṁ śivaśaktyātmakaṁ param || 90 ||
gukāraṁ ca guṇātītaṁ rūkāraṁ rūpavarjitam |
guṇātītamarūpaṁ ca yō dadyātsa guruḥ smr̥taḥ || 91 ||
atrinētraḥ śivaḥ sākṣāt dvibāhuśca hariḥ smr̥taḥ |
yō:’caturvadanō brahmā śrīguruḥ kathitaḥ priyē || 92 ||
ayaṁ mayāñjalirbaddhō dayāsāgarasiddhayē |
yadanugrahatō jantuścitrasaṁsāramuktibhāk || 93 ||
śrīgurōḥ paramaṁ rūpaṁ vivēkacakṣuragrataḥ |
mandabhāgyā na paśyanti andhāḥ sūryōdayaṁ yathā || 94 ||
kulānāṁ kulakōṭīnāṁ tārakastatra tat-kṣaṇāt |
atastaṁ sadguruṁ jñātvā trikālamabhivādayēt || 95 ||
śrīnāthacaraṇadvandvaṁ yasyāṁ diśi virājatē |
tasyāṁ diśi namaskuryāt bhaktyā pratidinaṁ priyē || 96 ||
sāṣṭāṅgapraṇipātēna stuvannityaṁ guruṁ bhajēt |
bhajanāt sthairyamāpnōti svasvarūpamayō bhavēt || 97 ||
dōrbhyāṁ padbhyāṁ ca jānubhyāmurasā śirasā dr̥śā |
manasā vacasā cēti praṇāmō:’ṣṭāṅga ucyatē || 98 ||
tasyai diśē satatamañjalirēṣa nityaṁ
prakṣipyatāṁ mukharitairmadhuraiḥ prasūnaiḥ |
jāgarti yatra bhagavān gurucakravartī
viśvasthitipralayanāṭakanityasākṣī || 99 ||
abhyastaiḥ kimu dīrghakālavimalairvyādhipradairduṣkaraiḥ
prāṇāyāmaśatairanēkakaraṇairduḥkhātmakairdurjayaiḥ |
yasminnabhyuditē vinaśyati balī vāyuḥ svayaṁ tat-kṣaṇāt
prāptuṁ tatsahajasvabhāvamaniśaṁ sēvēta caikaṁ gurum || 100 ||
jñānaṁ vinā muktipadaṁ labhyatē gurubhaktitaḥ |
gurōssamānatō nānyat sādhanaṁ gurumārgiṇām || 101 ||
yasmātparataraṁ nāsti nēti nētīti vai śrutiḥ |
manasā vacasā caiva satyamārādhayēdgurum || 102 ||
gurōḥ kr̥pāprasādēna brahmaviṣṇumahēśvarāḥ |
sāmarthyamabhajan sarvē sr̥ṣṭisthityantakarmaṇi || 103 ||
dēvakinnaragandharvāḥ pitr̥yakṣāstu tumburaḥ |
munayō:’pi na jānanti guruśuśrūṣaṇē vidhim || 104 ||
tārkikāśchāndasāścaiva daivajñāḥ karmaṭhāḥ priyē |
laukikāstē na jānanti gurutattvaṁ nirākulam || 105 ||
mahāhaṅkāragarvēṇa tatōvidyābalēna ca |
bhramanti cāsmin saṁsārē ghaṭīyantraṁ yathā punaḥ || 106 ||
yajñinō:’pi na muktāḥ syuḥ na muktā yōginastathā |
tāpasā api nō muktā gurutattvātparāṅmukhāḥ || 107 ||
na muktāstu ca gandharvāḥ pitr̥yakṣāstu cāraṇāḥ |
r̥ṣayaḥ siddhadēvādyā gurusēvāparāṅmukhāḥ || 108 ||
iti śrīskandapurāṇē uttarakhaṇḍē umāmahēśvara saṁvādē śrī gurugītāyāṁ prathamō:’dhyāyaḥ ||
See more śrī guru stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.