Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīgurubhyō namaḥ | hariḥ ōṁ |
dhyānam ||
haṁsābhyāṁ parivr̥ttapatrakamalairdivyairjagatkāraṇaṁ
viśvōtkīrṇamanēkadēhanilayaṁ svacchandamānandakam |
ādyantaikamakhaṇḍacidghanarasaṁ pūrṇaṁ hyanantaṁ śubhaṁ
pratyakṣākṣaravigrahaṁ gurupadaṁ dhyāyēdvibhuṁ śāśvatam ||
atha prathamō:’dhyāyaḥ ||
acintyāvyaktarūpāya nirguṇāya gaṇātmanē |
samastajagadādhāramūrtayē brahmaṇē namaḥ || 1 ||
r̥ṣaya ūcuḥ |
sūta sūta mahāprājña nigamāgamapāraga |
gurusvarūpamasmākaṁ brūhi sarvamalāpaham || 2 ||
yasya śravaṇamātrēṇa dēhī duḥkhādvimucyatē |
yēna mārgēṇa munayaḥ sarvajñatvaṁ prapēdirē || 3 ||
yatprāpya na punaryāti naraḥ saṁsārabandhanam |
tathāvidhaṁ paraṁ tattvaṁ vaktavyamadhunā tvayā || 4 ||
guhyādguhyatamaṁ sāraṁ gurugītā viśēṣataḥ |
tvatprasādācca śrōtavyā tatsarvaṁ brūhi sūta naḥ || 5 ||
iti samprārthitaḥ sūtō munisaṅghairmuhurmuhuḥ ||
kutūhalēna mahatā prōvāca madhuraṁ vacaḥ || 6 ||
sūta uvāca |
śruṇudhvaṁ munayaḥ sarvē śraddhayā parayā mudā |
vadāmi bhavarōgaghnīṁ gītāṁ mātr̥svarūpiṇīm || 7 ||
purā kailāsaśikharē siddhagandharvasēvitē |
tatra kalpalatāpuṣpamandirē:’tyantasundarē || 8 ||
vyāghrājinē samāsīnaṁ śukādimunivanditam |
bōdhayantaṁ paraṁ tattvaṁ madhyē munigaṇē kvacit || 9 ||
praṇamravadanā śaśvannamaskurvantamādarāt |
dr̥ṣṭvā vismayamāpanna pārvatī paripr̥cchati || 10 ||
pārvatyuvāca |
ōṁ namō dēva dēvēśa parātpara jagadgurō |
tvāṁ namaskurvatē bhaktyā surāsuranarāḥ sadā || 11 ||
vidhiviṣṇumahēndrādyairvandyaḥ khalu sadā bhavān |
namaskarōṣi kasmai tvaṁ namaskārāśrayaḥ kila || 12 ||
dr̥ṣṭvaitatkarma vipulamāścarya pratibhāti mē |
kimētanna vijānē:’haṁ kr̥payā vada mē prabhō || 13 ||
bhagavan sarvadharmajña vratānāṁ vratanāyakam |
brūhi mē kr̥payā śambhō gurumāhātmyamuttamam || 14 ||
kēna mārgēṇa bhō svāmin dēhī brahmamayō bhavēt |
tatkr̥pāṁ kuru mē svāmin namāmi caraṇau tava || 15 ||
iti samprārthitaḥ śaśvanmahādēvō mahēśvaraḥ |
ānandabharitaḥ svāntē pārvatīmidamabravīt || 16 ||
śrī mahādēva uvāca |
na vaktavyamidaṁ dēvi rahasyātirahasyakam |
na kasyāpi purā prōktaṁ tvadbhaktyarthaṁ vadāmi tat || 17 ||
mama rūpā:’si dēvi tvamatastatkathayāmi tē |
lōkōpakārakaḥ praśnō na kēnāpi kr̥taḥ purā || 18 ||
yasya dēvē parā bhaktiryathā dēvē tathā gurau |
tasyaitē kathitā hyarthāḥ prakāśantē mahātmanaḥ || 19 ||
yō guruḥ sa śivaḥ prōktō yaḥ śivaḥ sa guruḥ smr̥taḥ |
vikalpaṁ yastu kurvīta sa narō gurutalpagaḥ || 20 ||
durlabhaṁ triṣu lōkēṣu tacchr̥ṇuṣva vadāmyaham |
gurubrahma vinā nānyaḥ satyaṁ satyaṁ varānanē || 21 ||
vēdaśāstrapurāṇāni cētihāsādikāni ca |
mantrayantrādividyānāṁ mōhanōccāṭanādikam || 22 ||
śaivaśāktāgamādīni hyanyē ca bahavō matāḥ |
apabhraṁśāḥ samastānāṁ jīvānāṁ bhrāntacētasām || 23 ||
japastapō vrataṁ tīrthaṁ yajñō dānaṁ tathaiva ca |
gurutattvamavijñāya sarvaṁ vyarthaṁ bhavētpriyē || 24 ||
gurubuddhyātmanō nānyat satyaṁ satyaṁ varānanē |
tallābhārthaṁ prayatnastu kartavyaśca manīṣibhiḥ || 25 ||
gūḍhāvidyā jaganmāyā dēhaścājñānasambhavaḥ |
vijñānaṁ yatprasādēna guruśabdēna kathyatē || 26 ||
yadaṅghrikamaladvandvaṁ dvandvatāpanivārakam |
tārakaṁ bhavasindhōśca taṁ guruṁ praṇamāmyaham || 27 ||
dēhī brahma bhavēdyasmāt tvatkr̥pārthaṁ vadāmi tat |
sarvapāpaviśuddhātmā śrīgurōḥ pādasēvanāt || 28 ||
sarvatīrthāvagāhasya samprāpnōti phalaṁ naraḥ |
gurōḥ pādōdakaṁ pītvā śēṣaṁ śirasi dhārayan || 29 ||
śōṣaṇaṁ pāpapaṅkasya dīpanaṁ jñānatējasaḥ |
gurōḥ pādōdakaṁ samyak saṁsārārṇavatārakam || 30 ||
ajñānamūlaharaṇaṁ janmakarmanivārakam |
jñānavairāgyasiddhyarthaṁ gurōḥ pādōdakaṁ pibēt || 31 ||
gurupādōdakaṁ pānaṁ gurōrucchiṣṭabhōjanam |
gurumūrtēḥ sadā dhyānam gurōrnāma sadā japaḥ || 32 ||
svadēśikasyaiva ca nāmakīrtanaṁ
bhavēdanantasya śivasya kīrtanam |
svadēśikasyaiva ca nāmacintanaṁ
bhavēdanantasya śivasya cintanam || 33 ||
yatpādāmbujarēṇurvai kō:’pi saṁsāravāridhau |
sētubandhāyatē nāthaṁ dēśikaṁ tamupāsmahē || 34 ||
yadanugrahamātrēṇa śōkamōhau vinaśyataḥ |
tasmai śrīdēśikēndrāya namō:’stu paramātmanē || 35 ||
yasmādanugrahaṁ labdhvā mahadajñānamutsr̥jēt |
tasmai śrīdēśikēndrāya namaścābhīṣṭasiddhayē || 36 ||
kāśīkṣētraṁ nivāsaśca jāhnavī caraṇōdakam |
gururviśvēśvaraḥ sākṣāt tārakaṁ brahmaniścayaḥ || 37 ||
gurusēvā gayā prōktā dēhaḥ syādakṣayō vaṭaḥ |
tatpādaṁ viṣṇupādaṁ syāt tatra dattamanastatam || 38 ||
gurumūrtiṁ smarēnnityaṁ gurōrnāma sadā japēt |
gurōrājñāṁ prakurvīta gurōranyaṁ na bhāvayēt || 39 ||
guruvaktrē sthitaṁ brahma prāpyatē tatprasādataḥ |
gurōrdhyānam sadā kuryāt kulastrī svapatiṁ yathā || 40 ||
svāśramaṁ ca svajātiṁ ca svakīrtiṁ puṣṭivardhanam |
ētatsarvaṁ parityajya gurumēva samāśrayēt || 41 ||
ananyāścintayantō yē sulabhaṁ paramaṁ sukham |
tasmātsarvaprayatnēna gurōrārādhanaṁ kuru || 42 ||
guruvaktrē sthitā vidyā gurubhaktyā ca labhyatē |
trailōkyē sphuṭavaktārō dēvarṣipitr̥mānavāḥ || 43 ||
gukāraścāndhakārō hi rukārastēja ucyatē |
ajñānagrāsakaṁ brahma gururēva na saṁśayaḥ || 44 ||
gukāraścāndhakārastu rukārastannirōdhakr̥t |
andhakāravināśitvādgururityabhidhīyatē ||
gukārō bhavarōgaḥ syāt rukārastannirōdhakr̥t |
bhavarōgaharatvācca gururityabhidhīyatē || 45 ||
gukāraśca guṇātītō rūpātītō rukārakaḥ |
guṇarūpavihīnatvāt gururityabhidhīyatē || 46 ||
gukāraḥ prathamō varṇō māyādiguṇabhāsakaḥ |
rukārō:’sti paraṁ brahma māyābhrāntivimōcakam || 47 ||
ēvaṁ gurupadaṁ śrēṣṭhaṁ dēvānāmapi durlabham |
hāhāhūhūgaṇaiścaiva gandharvādyaiśca pūjitam || 48 ||
dhruvaṁ tēṣāṁ ca sarvēṣāṁ nāsti tattvaṁ gurōḥ param |
gurōrārādhanaṁ kuryāt svajīvatvaṁ nivēdayēt || 49 ||
āsanaṁ śayanaṁ vastraṁ vāhanaṁ bhūṣaṇādikam |
sādhakēna pradātavyaṁ gurusantōṣakāraṇam || 50 ||
karmaṇā manasā vācā sarvadā:’:’rādhayēdgurum |
dīrghadaṇḍaṁ namaskr̥tya nirlajjō gurusannidhau || 51 ||
śarīramindriyaṁ prāṇamarthasvajanabāndhavān |
ātmadārādikaṁ sarvaṁ sadgurubhyō nivēdayēt || 52 ||
gururēkō jagatsarvaṁ brahmaviṣṇuśivātmakam |
gurōḥ parataraṁ nāsti tasmātsampūjayēdgurum || 53 ||
sarvaśrutiśirōratnavirājitapadāmbujam |
vēdāntārthapravaktāraṁ tasmāt sampūjayēdgurum || 54 ||
yasya smaraṇamātrēṇa jñānamutpadyatē svayam |
sa ēva sarvasampattiḥ tasmātsampūjayēdgurum || 55 ||
[** pāṭhabhēdaḥ
kr̥mikōṭibhirāviṣṭaṁ durgandhamalamūtrakam |
ślēṣmaraktatvacāmāṁsairnaddhaṁ caitadvarānanē ||
**]
kr̥mikōṭibhirāviṣṭaṁ durgandhakuladūṣitam |
anityaṁ duḥkhanilayaṁ dēhaṁ viddhi varānanē || 56 ||
saṁsāravr̥kṣamārūḍhāḥ patanti narakārṇavē |
yastānuddharatē sarvān tasmai śrīguravē namaḥ || 57 ||
gururbrahmā gururviṣṇurgururdēvō mahēśvaraḥ |
gurussākṣāt parabrahma tasmai śrīguravē namaḥ || 58 ||
ajñānatimirāndhasya jñānāñjanaśalākayā |
cakṣurunmīlitaṁ yēna tasmai śrīguravē namaḥ || 59 ||
akhaṇḍamaṇḍalākāraṁ vyāptaṁ yēna carācaram |
tatpadaṁ darśitaṁ yēna tasmai śrīguravē namaḥ || 60 ||
sthāvaraṁ jaṅgamaṁ vyāptaṁ yatkiñcitsacarācaram |
tvaṁ padaṁ darśitaṁ yēna tasmai śrīguravē namaḥ || 61 ||
cinmayavyāpitaṁ sarvaṁ trailōkyaṁ sacarācaram |
asitvaṁ darśitaṁ yēna tasmai śrīguravē namaḥ || 62 ||
nimiṣānnimiṣārdhādvā yadvākyādvai vimucyatē |
svātmānaṁ śivamālōkya tasmai śrīguravē namaḥ || 63 ||
caitanyaṁ śāśvataṁ śāntaṁ vyōmātītaṁ nirañjanam |
nādabindukalātītaṁ tasmai śrīguravē namaḥ || 64 ||
nirguṇaṁ nirmalaṁ śāntaṁ jaṅgamaṁ sthiramēva ca |
vyāptaṁ yēna jagatsarvaṁ tasmai śrīguravē namaḥ || 65 ||
sa pitā sa ca mē mātā sa bandhuḥ sa ca dēvatā |
saṁsāramōhanāśāya tasmai śrīguravē namaḥ || 66 ||
yatsattvēna jagatsattvaṁ yatprakāśēna bhāti tat |
yadānandēna nandanti tasmai śrīguravē namaḥ || 67 ||
yasmin sthitamidaṁ sarvaṁ bhāti yadbhānarūpataḥ |
priyaṁ putrādi yatprītyā tasmai śrīguravē namaḥ || 68 ||
yēnēdaṁ darśitaṁ tattvaṁ cittacaityādikaṁ tathā |
jāgratsvapnasuṣuptyādi tasmai śrīguravē namaḥ || 69 ||
yasya jñānamidaṁ viśvaṁ na dr̥śyaṁ bhinnabhēdataḥ |
sadaikarūparūpāya tasmai śrīguravē namaḥ || 70 ||
yasya jñātaṁ mataṁ tasya mataṁ yasya na vēda saḥ |
ananyabhāvabhāvāya tasmai śrīguravē namaḥ || 71 ||
yasmai kāraṇarūpāya kāryarūpēṇa bhāti yat |
kāryakāraṇarūpāya tasmai śrīguravē namaḥ || 72 ||
nānārūpamidaṁ viśvaṁ na kēnāpyasti bhinnatā |
kāryakāraṇarūpāya tasmai śrīguravē namaḥ || 73 ||
jñānaśaktisamārūḍhatattvamālāvibhūṣiṇē |
bhuktimuktipradātrē ca tasmai śrīguravē namaḥ || 74 ||
anēkajanmasamprāptakarmabandhavidāhinē |
jñānānalaprabhāvēna tasmai śrīguravē namaḥ || 75 ||
śōṣaṇaṁ bhavasindhōśca dīpanaṁ kṣarasampadām |
gurōḥ pādōdakaṁ yasya tasmai śrīguravē namaḥ || 76 ||
na gurōradhikaṁ tattvaṁ na gurōradhikaṁ tapaḥ |
na gurōradhikaṁ jñānaṁ tasmai śrīguravē namaḥ || 77 ||
mannāthaḥ śrījagannāthō madguruḥ śrījagadguruḥ |
mamā:’:’tmā sarvabhūtātmā tasmai śrīguravē namaḥ || 78 ||
gururādiranādiśca guruḥ paramadaivatam |
gurumantrasamō nāsti tasmai śrīguravē namaḥ || 79 ||
ēka ēva parō bandhurviṣamē samupasthitē |
guruḥ sakaladharmātmā tasmai śrīguravē namaḥ || 80 ||
gurumadhyē sthitaṁ viśvaṁ viśvamadhyē sthitō guruḥ |
gururviśvaṁ na cānyō:’sti tasmai śrīguravē namaḥ || 81 ||
bhavāraṇyapraviṣṭasya diṅmōhabhrāntacētasaḥ |
yēna sandarśitaḥ panthāḥ tasmai śrīguravē namaḥ || 82 ||
tāpatrayāgnitaptānāmaśāntaprāṇināṁ mudē |
gururēva parā gaṅgā tasmai śrīguravē namaḥ || 83 ||
[** pāṭhabhēdaḥ
ajñānēnāhinā grastāḥ prāṇinastān cikitsakaḥ |
vidyāsvarūpō bhagavāṁstasmai śrīguravē namaḥ ||
**]
ajñānasarpadaṣṭānāṁ prāṇināṁ kaścikitsakaḥ |
samyag-jñānamahāmantravēdinaṁ sadguru vinā || 84 ||
hētavē jagatāmēva saṁsārārṇavasētavē |
prabhavē sarvavidyānāṁ śambhavē guravē namaḥ || 85 ||
dhyānamūlaṁ gurōrmūrtiḥ pūjāmūlaṁ gurōḥ padam |
mantramūlaṁ gurōrvākyaṁ muktimūlaṁ gurōḥ kr̥pā || 86 ||
saptasāgaraparyantatīrthasnānaphalaṁ tu yat |
gurōḥ pādōdabindōśca sahasrāṁśē na tatphalam || 87 ||
śivē ruṣṭē gurustrātā gurau ruṣṭē na kaścana |
labdhvā kulaguruṁ samyaggurumēva samāśrayēt || 88 ||
madhulubdhō yathā bhr̥ṅgaḥ puṣpātpuṣpāntaraṁ vrajēt |
jñānalubdhastathā śiṣyō gurōrgurvantaraṁ vrajēt || 89 ||
vandē gurupadadvandvaṁ vāṅmanātītagōcaram |
śvētaraktaprabhābhinnaṁ śivaśaktyātmakaṁ param || 90 ||
gukāraṁ ca guṇātītaṁ rūkāraṁ rūpavarjitam |
guṇātītamarūpaṁ ca yō dadyātsa guruḥ smr̥taḥ || 91 ||
atrinētraḥ śivaḥ sākṣāt dvibāhuśca hariḥ smr̥taḥ |
yō:’caturvadanō brahmā śrīguruḥ kathitaḥ priyē || 92 ||
ayaṁ mayāñjalirbaddhō dayāsāgarasiddhayē |
yadanugrahatō jantuścitrasaṁsāramuktibhāk || 93 ||
śrīgurōḥ paramaṁ rūpaṁ vivēkacakṣuragrataḥ |
mandabhāgyā na paśyanti andhāḥ sūryōdayaṁ yathā || 94 ||
kulānāṁ kulakōṭīnāṁ tārakastatra tat-kṣaṇāt |
atastaṁ sadguruṁ jñātvā trikālamabhivādayēt || 95 ||
śrīnāthacaraṇadvandvaṁ yasyāṁ diśi virājatē |
tasyāṁ diśi namaskuryāt bhaktyā pratidinaṁ priyē || 96 ||
sāṣṭāṅgapraṇipātēna stuvannityaṁ guruṁ bhajēt |
bhajanāt sthairyamāpnōti svasvarūpamayō bhavēt || 97 ||
dōrbhyāṁ padbhyāṁ ca jānubhyāmurasā śirasā dr̥śā |
manasā vacasā cēti praṇāmō:’ṣṭāṅga ucyatē || 98 ||
tasyai diśē satatamañjalirēṣa nityaṁ
prakṣipyatāṁ mukharitairmadhuraiḥ prasūnaiḥ |
jāgarti yatra bhagavān gurucakravartī
viśvasthitipralayanāṭakanityasākṣī || 99 ||
abhyastaiḥ kimu dīrghakālavimalairvyādhipradairduṣkaraiḥ
prāṇāyāmaśatairanēkakaraṇairduḥkhātmakairdurjayaiḥ |
yasminnabhyuditē vinaśyati balī vāyuḥ svayaṁ tat-kṣaṇāt
prāptuṁ tatsahajasvabhāvamaniśaṁ sēvēta caikaṁ gurum || 100 ||
jñānaṁ vinā muktipadaṁ labhyatē gurubhaktitaḥ |
gurōssamānatō nānyat sādhanaṁ gurumārgiṇām || 101 ||
yasmātparataraṁ nāsti nēti nētīti vai śrutiḥ |
manasā vacasā caiva satyamārādhayēdgurum || 102 ||
gurōḥ kr̥pāprasādēna brahmaviṣṇumahēśvarāḥ |
sāmarthyamabhajan sarvē sr̥ṣṭisthityantakarmaṇi || 103 ||
dēvakinnaragandharvāḥ pitr̥yakṣāstu tumburaḥ |
munayō:’pi na jānanti guruśuśrūṣaṇē vidhim || 104 ||
tārkikāśchāndasāścaiva daivajñāḥ karmaṭhāḥ priyē |
laukikāstē na jānanti gurutattvaṁ nirākulam || 105 ||
mahāhaṅkāragarvēṇa tatōvidyābalēna ca |
bhramanti cāsmin saṁsārē ghaṭīyantraṁ yathā punaḥ || 106 ||
yajñinō:’pi na muktāḥ syuḥ na muktā yōginastathā |
tāpasā api nō muktā gurutattvātparāṅmukhāḥ || 107 ||
na muktāstu ca gandharvāḥ pitr̥yakṣāstu cāraṇāḥ |
r̥ṣayaḥ siddhadēvādyā gurusēvāparāṅmukhāḥ || 108 ||
iti śrīskandapurāṇē uttarakhaṇḍē umāmahēśvara saṁvādē śrī gurugītāyāṁ prathamō:’dhyāyaḥ ||
See more śrī guru stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.