Sri Guru Gita (Prathama Adhyaya) – śrī gurugītā prathamō:’dhyāyaḥ


śrīgurubhyō namaḥ | hariḥ ōṁ |

dhyānam ||
haṁsābhyāṁ parivr̥ttapatrakamalairdivyairjagatkāraṇaṁ
viśvōtkīrṇamanēkadēhanilayaṁ svacchandamānandakam |
ādyantaikamakhaṇḍacidghanarasaṁ pūrṇaṁ hyanantaṁ śubhaṁ
pratyakṣākṣaravigrahaṁ gurupadaṁ dhyāyēdvibhuṁ śāśvatam ||

atha prathamō:’dhyāyaḥ ||

acintyāvyaktarūpāya nirguṇāya gaṇātmanē |
samastajagadādhāramūrtayē brahmaṇē namaḥ || 1 ||

r̥ṣaya ūcuḥ |
sūta sūta mahāprājña nigamāgamapāraga |
gurusvarūpamasmākaṁ brūhi sarvamalāpaham || 2 ||

yasya śravaṇamātrēṇa dēhī duḥkhādvimucyatē |
yēna mārgēṇa munayaḥ sarvajñatvaṁ prapēdirē || 3 ||

yatprāpya na punaryāti naraḥ saṁsārabandhanam |
tathāvidhaṁ paraṁ tattvaṁ vaktavyamadhunā tvayā || 4 ||

guhyādguhyatamaṁ sāraṁ gurugītā viśēṣataḥ |
tvatprasādācca śrōtavyā tatsarvaṁ brūhi sūta naḥ || 5 ||

iti samprārthitaḥ sūtō munisaṅghairmuhurmuhuḥ ||

kutūhalēna mahatā prōvāca madhuraṁ vacaḥ || 6 ||

sūta uvāca |
śruṇudhvaṁ munayaḥ sarvē śraddhayā parayā mudā |
vadāmi bhavarōgaghnīṁ gītāṁ mātr̥svarūpiṇīm || 7 ||

purā kailāsaśikharē siddhagandharvasēvitē |
tatra kalpalatāpuṣpamandirē:’tyantasundarē || 8 ||

vyāghrājinē samāsīnaṁ śukādimunivanditam |
bōdhayantaṁ paraṁ tattvaṁ madhyē munigaṇē kvacit || 9 ||

praṇamravadanā śaśvannamaskurvantamādarāt |
dr̥ṣṭvā vismayamāpanna pārvatī paripr̥cchati || 10 ||

pārvatyuvāca |
ōṁ namō dēva dēvēśa parātpara jagadgurō |
tvāṁ namaskurvatē bhaktyā surāsuranarāḥ sadā || 11 ||

vidhiviṣṇumahēndrādyairvandyaḥ khalu sadā bhavān |
namaskarōṣi kasmai tvaṁ namaskārāśrayaḥ kila || 12 ||

dr̥ṣṭvaitatkarma vipulamāścarya pratibhāti mē |
kimētanna vijānē:’haṁ kr̥payā vada mē prabhō || 13 ||

bhagavan sarvadharmajña vratānāṁ vratanāyakam |
brūhi mē kr̥payā śambhō gurumāhātmyamuttamam || 14 ||

kēna mārgēṇa bhō svāmin dēhī brahmamayō bhavēt |
tatkr̥pāṁ kuru mē svāmin namāmi caraṇau tava || 15 ||

iti samprārthitaḥ śaśvanmahādēvō mahēśvaraḥ |
ānandabharitaḥ svāntē pārvatīmidamabravīt || 16 ||

śrī mahādēva uvāca |
na vaktavyamidaṁ dēvi rahasyātirahasyakam |
na kasyāpi purā prōktaṁ tvadbhaktyarthaṁ vadāmi tat || 17 ||

mama rūpā:’si dēvi tvamatastatkathayāmi tē |
lōkōpakārakaḥ praśnō na kēnāpi kr̥taḥ purā || 18 ||

yasya dēvē parā bhaktiryathā dēvē tathā gurau |
tasyaitē kathitā hyarthāḥ prakāśantē mahātmanaḥ || 19 ||

yō guruḥ sa śivaḥ prōktō yaḥ śivaḥ sa guruḥ smr̥taḥ |
vikalpaṁ yastu kurvīta sa narō gurutalpagaḥ || 20 ||

durlabhaṁ triṣu lōkēṣu tacchr̥ṇuṣva vadāmyaham |
gurubrahma vinā nānyaḥ satyaṁ satyaṁ varānanē || 21 ||

vēdaśāstrapurāṇāni cētihāsādikāni ca |
mantrayantrādividyānāṁ mōhanōccāṭanādikam || 22 ||

śaivaśāktāgamādīni hyanyē ca bahavō matāḥ |
apabhraṁśāḥ samastānāṁ jīvānāṁ bhrāntacētasām || 23 ||

japastapō vrataṁ tīrthaṁ yajñō dānaṁ tathaiva ca |
gurutattvamavijñāya sarvaṁ vyarthaṁ bhavētpriyē || 24 ||

gurubuddhyātmanō nānyat satyaṁ satyaṁ varānanē |
tallābhārthaṁ prayatnastu kartavyaśca manīṣibhiḥ || 25 ||

gūḍhāvidyā jaganmāyā dēhaścājñānasambhavaḥ |
vijñānaṁ yatprasādēna guruśabdēna kathyatē || 26 ||

yadaṅghrikamaladvandvaṁ dvandvatāpanivārakam |
tārakaṁ bhavasindhōśca taṁ guruṁ praṇamāmyaham || 27 ||

dēhī brahma bhavēdyasmāt tvatkr̥pārthaṁ vadāmi tat |
sarvapāpaviśuddhātmā śrīgurōḥ pādasēvanāt || 28 ||

sarvatīrthāvagāhasya samprāpnōti phalaṁ naraḥ |
gurōḥ pādōdakaṁ pītvā śēṣaṁ śirasi dhārayan || 29 ||

śōṣaṇaṁ pāpapaṅkasya dīpanaṁ jñānatējasaḥ |
gurōḥ pādōdakaṁ samyak saṁsārārṇavatārakam || 30 ||

ajñānamūlaharaṇaṁ janmakarmanivārakam |
jñānavairāgyasiddhyarthaṁ gurōḥ pādōdakaṁ pibēt || 31 ||

gurupādōdakaṁ pānaṁ gurōrucchiṣṭabhōjanam |
gurumūrtēḥ sadā dhyānam gurōrnāma sadā japaḥ || 32 ||

svadēśikasyaiva ca nāmakīrtanaṁ
bhavēdanantasya śivasya kīrtanam |
svadēśikasyaiva ca nāmacintanaṁ
bhavēdanantasya śivasya cintanam || 33 ||

yatpādāmbujarēṇurvai kō:’pi saṁsāravāridhau |
sētubandhāyatē nāthaṁ dēśikaṁ tamupāsmahē || 34 ||

yadanugrahamātrēṇa śōkamōhau vinaśyataḥ |
tasmai śrīdēśikēndrāya namō:’stu paramātmanē || 35 ||

yasmādanugrahaṁ labdhvā mahadajñānamutsr̥jēt |
tasmai śrīdēśikēndrāya namaścābhīṣṭasiddhayē || 36 ||

kāśīkṣētraṁ nivāsaśca jāhnavī caraṇōdakam |
gururviśvēśvaraḥ sākṣāt tārakaṁ brahmaniścayaḥ || 37 ||

gurusēvā gayā prōktā dēhaḥ syādakṣayō vaṭaḥ |
tatpādaṁ viṣṇupādaṁ syāt tatra dattamanastatam || 38 ||

gurumūrtiṁ smarēnnityaṁ gurōrnāma sadā japēt |
gurōrājñāṁ prakurvīta gurōranyaṁ na bhāvayēt || 39 ||

guruvaktrē sthitaṁ brahma prāpyatē tatprasādataḥ |
gurōrdhyānam sadā kuryāt kulastrī svapatiṁ yathā || 40 ||

svāśramaṁ ca svajātiṁ ca svakīrtiṁ puṣṭivardhanam |
ētatsarvaṁ parityajya gurumēva samāśrayēt || 41 ||

ananyāścintayantō yē sulabhaṁ paramaṁ sukham |
tasmātsarvaprayatnēna gurōrārādhanaṁ kuru || 42 ||

guruvaktrē sthitā vidyā gurubhaktyā ca labhyatē |
trailōkyē sphuṭavaktārō dēvarṣipitr̥mānavāḥ || 43 ||

gukāraścāndhakārō hi rukārastēja ucyatē |
ajñānagrāsakaṁ brahma gururēva na saṁśayaḥ || 44 ||

gukāraścāndhakārastu rukārastannirōdhakr̥t |
andhakāravināśitvādgururityabhidhīyatē ||

gukārō bhavarōgaḥ syāt rukārastannirōdhakr̥t |
bhavarōgaharatvācca gururityabhidhīyatē || 45 ||

gukāraśca guṇātītō rūpātītō rukārakaḥ |
guṇarūpavihīnatvāt gururityabhidhīyatē || 46 ||

gukāraḥ prathamō varṇō māyādiguṇabhāsakaḥ |
rukārō:’sti paraṁ brahma māyābhrāntivimōcakam || 47 ||

ēvaṁ gurupadaṁ śrēṣṭhaṁ dēvānāmapi durlabham |
hāhāhūhūgaṇaiścaiva gandharvādyaiśca pūjitam || 48 ||

dhruvaṁ tēṣāṁ ca sarvēṣāṁ nāsti tattvaṁ gurōḥ param |
gurōrārādhanaṁ kuryāt svajīvatvaṁ nivēdayēt || 49 ||

āsanaṁ śayanaṁ vastraṁ vāhanaṁ bhūṣaṇādikam |
sādhakēna pradātavyaṁ gurusantōṣakāraṇam || 50 ||

karmaṇā manasā vācā sarvadā:’:’rādhayēdgurum |
dīrghadaṇḍaṁ namaskr̥tya nirlajjō gurusannidhau || 51 ||

śarīramindriyaṁ prāṇamarthasvajanabāndhavān |
ātmadārādikaṁ sarvaṁ sadgurubhyō nivēdayēt || 52 ||

gururēkō jagatsarvaṁ brahmaviṣṇuśivātmakam |
gurōḥ parataraṁ nāsti tasmātsampūjayēdgurum || 53 ||

sarvaśrutiśirōratnavirājitapadāmbujam |
vēdāntārthapravaktāraṁ tasmāt sampūjayēdgurum || 54 ||

yasya smaraṇamātrēṇa jñānamutpadyatē svayam |
sa ēva sarvasampattiḥ tasmātsampūjayēdgurum || 55 ||

[** pāṭhabhēdaḥ
kr̥mikōṭibhirāviṣṭaṁ durgandhamalamūtrakam |
ślēṣmaraktatvacāmāṁsairnaddhaṁ caitadvarānanē ||

**]

kr̥mikōṭibhirāviṣṭaṁ durgandhakuladūṣitam |
anityaṁ duḥkhanilayaṁ dēhaṁ viddhi varānanē || 56 ||

saṁsāravr̥kṣamārūḍhāḥ patanti narakārṇavē |
yastānuddharatē sarvān tasmai śrīguravē namaḥ || 57 ||

gururbrahmā gururviṣṇurgururdēvō mahēśvaraḥ |
gurussākṣāt parabrahma tasmai śrīguravē namaḥ || 58 ||

ajñānatimirāndhasya jñānāñjanaśalākayā |
cakṣurunmīlitaṁ yēna tasmai śrīguravē namaḥ || 59 ||

akhaṇḍamaṇḍalākāraṁ vyāptaṁ yēna carācaram |
tatpadaṁ darśitaṁ yēna tasmai śrīguravē namaḥ || 60 ||

sthāvaraṁ jaṅgamaṁ vyāptaṁ yatkiñcitsacarācaram |
tvaṁ padaṁ darśitaṁ yēna tasmai śrīguravē namaḥ || 61 ||

cinmayavyāpitaṁ sarvaṁ trailōkyaṁ sacarācaram |
asitvaṁ darśitaṁ yēna tasmai śrīguravē namaḥ || 62 ||

nimiṣānnimiṣārdhādvā yadvākyādvai vimucyatē |
svātmānaṁ śivamālōkya tasmai śrīguravē namaḥ || 63 ||

caitanyaṁ śāśvataṁ śāntaṁ vyōmātītaṁ nirañjanam |
nādabindukalātītaṁ tasmai śrīguravē namaḥ || 64 ||

nirguṇaṁ nirmalaṁ śāntaṁ jaṅgamaṁ sthiramēva ca |
vyāptaṁ yēna jagatsarvaṁ tasmai śrīguravē namaḥ || 65 ||

sa pitā sa ca mē mātā sa bandhuḥ sa ca dēvatā |
saṁsāramōhanāśāya tasmai śrīguravē namaḥ || 66 ||

yatsattvēna jagatsattvaṁ yatprakāśēna bhāti tat |
yadānandēna nandanti tasmai śrīguravē namaḥ || 67 ||

yasmin sthitamidaṁ sarvaṁ bhāti yadbhānarūpataḥ |
priyaṁ putrādi yatprītyā tasmai śrīguravē namaḥ || 68 ||

yēnēdaṁ darśitaṁ tattvaṁ cittacaityādikaṁ tathā |
jāgratsvapnasuṣuptyādi tasmai śrīguravē namaḥ || 69 ||

yasya jñānamidaṁ viśvaṁ na dr̥śyaṁ bhinnabhēdataḥ |
sadaikarūparūpāya tasmai śrīguravē namaḥ || 70 ||

yasya jñātaṁ mataṁ tasya mataṁ yasya na vēda saḥ |
ananyabhāvabhāvāya tasmai śrīguravē namaḥ || 71 ||

yasmai kāraṇarūpāya kāryarūpēṇa bhāti yat |
kāryakāraṇarūpāya tasmai śrīguravē namaḥ || 72 ||

nānārūpamidaṁ viśvaṁ na kēnāpyasti bhinnatā |
kāryakāraṇarūpāya tasmai śrīguravē namaḥ || 73 ||

jñānaśaktisamārūḍhatattvamālāvibhūṣiṇē |
bhuktimuktipradātrē ca tasmai śrīguravē namaḥ || 74 ||

anēkajanmasamprāptakarmabandhavidāhinē |
jñānānalaprabhāvēna tasmai śrīguravē namaḥ || 75 ||

śōṣaṇaṁ bhavasindhōśca dīpanaṁ kṣarasampadām |
gurōḥ pādōdakaṁ yasya tasmai śrīguravē namaḥ || 76 ||

na gurōradhikaṁ tattvaṁ na gurōradhikaṁ tapaḥ |
na gurōradhikaṁ jñānaṁ tasmai śrīguravē namaḥ || 77 ||

mannāthaḥ śrījagannāthō madguruḥ śrījagadguruḥ |
mamā:’:’tmā sarvabhūtātmā tasmai śrīguravē namaḥ || 78 ||

gururādiranādiśca guruḥ paramadaivatam |
gurumantrasamō nāsti tasmai śrīguravē namaḥ || 79 ||

ēka ēva parō bandhurviṣamē samupasthitē |
guruḥ sakaladharmātmā tasmai śrīguravē namaḥ || 80 ||

gurumadhyē sthitaṁ viśvaṁ viśvamadhyē sthitō guruḥ |
gururviśvaṁ na cānyō:’sti tasmai śrīguravē namaḥ || 81 ||

bhavāraṇyapraviṣṭasya diṅmōhabhrāntacētasaḥ |
yēna sandarśitaḥ panthāḥ tasmai śrīguravē namaḥ || 82 ||

tāpatrayāgnitaptānāmaśāntaprāṇināṁ mudē |
gururēva parā gaṅgā tasmai śrīguravē namaḥ || 83 ||

[** pāṭhabhēdaḥ
ajñānēnāhinā grastāḥ prāṇinastān cikitsakaḥ |
vidyāsvarūpō bhagavāṁstasmai śrīguravē namaḥ ||

**]

ajñānasarpadaṣṭānāṁ prāṇināṁ kaścikitsakaḥ |
samyag-jñānamahāmantravēdinaṁ sadguru vinā || 84 ||

hētavē jagatāmēva saṁsārārṇavasētavē |
prabhavē sarvavidyānāṁ śambhavē guravē namaḥ || 85 ||

dhyānamūlaṁ gurōrmūrtiḥ pūjāmūlaṁ gurōḥ padam |
mantramūlaṁ gurōrvākyaṁ muktimūlaṁ gurōḥ kr̥pā || 86 ||

saptasāgaraparyantatīrthasnānaphalaṁ tu yat |
gurōḥ pādōdabindōśca sahasrāṁśē na tatphalam || 87 ||

śivē ruṣṭē gurustrātā gurau ruṣṭē na kaścana |
labdhvā kulaguruṁ samyaggurumēva samāśrayēt || 88 ||

madhulubdhō yathā bhr̥ṅgaḥ puṣpātpuṣpāntaraṁ vrajēt |
jñānalubdhastathā śiṣyō gurōrgurvantaraṁ vrajēt || 89 ||

vandē gurupadadvandvaṁ vāṅmanātītagōcaram |
śvētaraktaprabhābhinnaṁ śivaśaktyātmakaṁ param || 90 ||

gukāraṁ ca guṇātītaṁ rūkāraṁ rūpavarjitam |
guṇātītamarūpaṁ ca yō dadyātsa guruḥ smr̥taḥ || 91 ||

atrinētraḥ śivaḥ sākṣāt dvibāhuśca hariḥ smr̥taḥ |
yō:’caturvadanō brahmā śrīguruḥ kathitaḥ priyē || 92 ||

ayaṁ mayāñjalirbaddhō dayāsāgarasiddhayē |
yadanugrahatō jantuścitrasaṁsāramuktibhāk || 93 ||

śrīgurōḥ paramaṁ rūpaṁ vivēkacakṣuragrataḥ |
mandabhāgyā na paśyanti andhāḥ sūryōdayaṁ yathā || 94 ||

kulānāṁ kulakōṭīnāṁ tārakastatra tat-kṣaṇāt |
atastaṁ sadguruṁ jñātvā trikālamabhivādayēt || 95 ||

śrīnāthacaraṇadvandvaṁ yasyāṁ diśi virājatē |
tasyāṁ diśi namaskuryāt bhaktyā pratidinaṁ priyē || 96 ||

sāṣṭāṅgapraṇipātēna stuvannityaṁ guruṁ bhajēt |
bhajanāt sthairyamāpnōti svasvarūpamayō bhavēt || 97 ||

dōrbhyāṁ padbhyāṁ ca jānubhyāmurasā śirasā dr̥śā |
manasā vacasā cēti praṇāmō:’ṣṭāṅga ucyatē || 98 ||

tasyai diśē satatamañjalirēṣa nityaṁ
prakṣipyatāṁ mukharitairmadhuraiḥ prasūnaiḥ |
jāgarti yatra bhagavān gurucakravartī
viśvasthitipralayanāṭakanityasākṣī || 99 ||

abhyastaiḥ kimu dīrghakālavimalairvyādhipradairduṣkaraiḥ
prāṇāyāmaśatairanēkakaraṇairduḥkhātmakairdurjayaiḥ |
yasminnabhyuditē vinaśyati balī vāyuḥ svayaṁ tat-kṣaṇāt
prāptuṁ tatsahajasvabhāvamaniśaṁ sēvēta caikaṁ gurum || 100 ||

jñānaṁ vinā muktipadaṁ labhyatē gurubhaktitaḥ |
gurōssamānatō nānyat sādhanaṁ gurumārgiṇām || 101 ||

yasmātparataraṁ nāsti nēti nētīti vai śrutiḥ |
manasā vacasā caiva satyamārādhayēdgurum || 102 ||

gurōḥ kr̥pāprasādēna brahmaviṣṇumahēśvarāḥ |
sāmarthyamabhajan sarvē sr̥ṣṭisthityantakarmaṇi || 103 ||

dēvakinnaragandharvāḥ pitr̥yakṣāstu tumburaḥ |
munayō:’pi na jānanti guruśuśrūṣaṇē vidhim || 104 ||

tārkikāśchāndasāścaiva daivajñāḥ karmaṭhāḥ priyē |
laukikāstē na jānanti gurutattvaṁ nirākulam || 105 ||

mahāhaṅkāragarvēṇa tatōvidyābalēna ca |
bhramanti cāsmin saṁsārē ghaṭīyantraṁ yathā punaḥ || 106 ||

yajñinō:’pi na muktāḥ syuḥ na muktā yōginastathā |
tāpasā api nō muktā gurutattvātparāṅmukhāḥ || 107 ||

na muktāstu ca gandharvāḥ pitr̥yakṣāstu cāraṇāḥ |
r̥ṣayaḥ siddhadēvādyā gurusēvāparāṅmukhāḥ || 108 ||

iti śrīskandapurāṇē uttarakhaṇḍē umāmahēśvara saṁvādē śrī gurugītāyāṁ prathamō:’dhyāyaḥ ||


See more śrī guru stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed