Sri Guru Gita (Dvitiya Adhyaya) – śrī gurugītā dvitīyō:’dhyāyaḥ


dvitīyō:’dhyāyaḥ ||

dhyānam śruṇu mahādēvi sarvānandapradāyakam |
sarvasaukhyakaraṁ caiva bhuktimuktipradāyakam || 109 ||

śrīmatparaṁ brahma guruṁ smarāmi
śrīmatparaṁ brahma guruṁ bhajāmi |
śrīmatparaṁ brahma guruṁ vadāmi
śrīmatparaṁ brahma guruṁ namāmi || 110 ||

brahmānandaṁ paramasukhadaṁ kēvalaṁ jñānamūrtiṁ
dvandvātītaṁ gaganasadr̥śaṁ tattvamasyādilakṣyam |
ēkaṁ nityaṁ vimalamacalaṁ sarvadhīsākṣibhūtaṁ
bhāvātītaṁ triguṇarahitaṁ sadguruṁ taṁ namāmi || 111 ||

hr̥dambujē karṇikamadhyasaṁsthē
siṁhāsanē saṁsthitadivyamūrtim |
dhyāyēdguruṁ candrakalāprakāśaṁ
saccitsukhābhīṣṭavaraṁ dadhānam || 112 ||

śvētāmbaraṁ śvētavilēpapuṣpaṁ
muktāvibhūṣaṁ muditaṁ dvinētram |
vāmāṅkapīṭhasthitadivyaśaktiṁ
mandasmitaṁ pūrṇakr̥pānidhānam || 113 ||

ānandamānandakaraṁ prasannaṁ
jñānasvarūpaṁ nijabhāvayuktam |
yōgīndramīḍyaṁ bhavarōgavaidyaṁ
śrīmadguruṁ nityamahaṁ namāmi || 114 ||

vandē gurūṇāṁ caraṇāravindaṁ
sandarśitasvātmasukhāvabōdhē |
janasya yē jāṅgalikāyamānē
saṁsārahālāhalamōhaśāntyai || 115 ||

yasmin sr̥ṣṭisthitidhvaṁsanigrahānugrahātmakaṁ |
kr̥tyaṁ pañcavidhaṁ śaśvat bhāsatē taṁ guruṁ bhajēt || 116 ||

pādābjē sarvasaṁsāradāvakālānalaṁ svakē |
brahmarandhrē sthitāmbhōjamadhyasthaṁ candramaṇḍalam || 117 ||

akathāditrirēkhābjē sahasradalamaṇḍalē |
haṁsapārśvatrikōṇē ca smarēttanmadhyagaṁ gurum || 118 ||

nityaṁ śuddhaṁ nirābhāsaṁ nirākāraṁ nirañjanam |
nityabōdhaṁ cidānandaṁ guruṁ brahma namāmyaham || 119 ||

sakalabhuvanasr̥ṣṭiḥ kalpitāśēṣasr̥ṣṭiḥ
nikhilanigamadr̥ṣṭiḥ satpadārthaikasr̥ṣṭiḥ |
atadgaṇaparamēṣṭiḥ satpadārthaikadr̥ṣṭiḥ
bhavaguṇaparamēṣṭirmōkṣamārgaikadr̥ṣṭiḥ || 120 ||

sakalabhuvanaraṅgasthāpanāstambhayaṣṭiḥ
sakaruṇarasavr̥ṣṭistattvamālāsamaṣṭiḥ |
sakalasamayasr̥ṣṭissaccidānandadr̥ṣṭiḥ
nivasatu mayi nityaṁ śrīgurōrdivyadr̥ṣṭiḥ || 121 ||

na gurōradhikaṁ na gurōradhikaṁ
na gurōradhikaṁ na gurōradhikam |
śivaśāsanataḥ śivaśāsanataḥ
śivaśāsanataḥ śivaśāsanataḥ || 122 ||

idamēva śivaṁ idamēva śivaṁ
idamēva śivaṁ idamēva śivam |
hariśāsanatō hariśāsanatō
hariśāsanatō hariśāsanataḥ || 123 ||

viditaṁ viditaṁ viditaṁ viditaṁ
vijanaṁ vijanaṁ vijanaṁ vijanam |
vidhiśāsanatō vidhiśāsanatō
vidhiśāsanatō vidhiśāsanataḥ || 124 ||

ēvaṁvidhaṁ guruṁ dhyātvā jñānamutpadyatē svayam |
tadā gurūpadēśēna muktō:’hamiti bhāvayēt || 125 ||

gurūpadiṣṭamārgēṇa manaśśuddhiṁ tu kārayēt |
anityaṁ khaṇḍayētsarvaṁ yatkiñcidātmagōcaram || 126 ||

jñēyaṁ sarvaṁ pratītaṁ ca jñānaṁ ca mana ucyatē |
jñānaṁ jñēyaṁ samaṁ kuryānnānyaḥ panthā dvitīyakaḥ || 127 ||

kimatra bahunōktēna śāstrakōṭiśatairapi |
durlabhā cittaviśrāntiḥ vinā gurukr̥pāṁ parām || 128 ||

karuṇākhaḍgapātēna chitvā pāśāṣṭakaṁ śiśōḥ |
samyagānandajanakaḥ sadguruḥ sō:’bhidhīyatē || 129 ||

ēvaṁ śrutvā mahādēvi gurunindāṁ karōti yaḥ |
sa yāti narakān ghōrān yāvaccandradivākarau || 130 ||

yāvatkalpāntakō dēhastāvaddēvi guruṁ smarēt |
gurulōpō na kartavyaḥ svacchandō yadi vā bhavēt || 131 ||

huṅkārēṇa na vaktavyaṁ prājñaśiṣyaiḥ kadācana |
gurōragra na vaktavyamasatyaṁ tu kadācana || 132 ||

guruṁ tvaṅkr̥tya huṅkr̥tya gurusānnidhyabhāṣaṇaḥ |
araṇyē nirjalē dēśē sambhavēd brahmarākṣasaḥ || 133 ||

advaitaṁ bhāvayēnnityaṁ sarvāvasthāsu sarvadā |
kadācidapi nō kuryādadvaitaṁ gurusannidhau || 134 ||

dr̥śyavismr̥tiparyantaṁ kuryād gurupadārcanam |
tādr̥śasyaiva kaivalyaṁ na ca tadvyatirēkiṇaḥ || 135 ||

api sampūrṇatattvajñō gurutyāgī bhavēdyadā |
bhavatyēva hi tasyāntakālē vikṣēpamutkaṭam || 136 ||

gurukāryaṁ na laṅghēta nāpr̥ṣṭvā kāryamācarēt |
na hyuttiṣṭhēddiśē:’natvā gurusadbhāvaśōbhitaḥ || 137 ||

gurau sati svayaṁ dēvi parēṣāṁ tu kadācana |
upadēśaṁ na vai kuryāt tathā cēdrākṣasō bhavēt || 138 ||

na gurōrāśramē kuryāt duṣpānaṁ parisarpaṇam |
dīkṣā vyākhyā prabhutvādi gurōrājñāṁ na kārayēt || 139 ||

nōpāśrayaṁ ca paryakaṁ na ca pādaprasāraṇam |
nāṅgabhōgādikaṁ kuryānna līlāmaparāmapi || 140 ||

gurūṇāṁ sadasadvā:’pi yaduktaṁ tanna laṅghayēt |
kurvannājñāṁ divā rātrau dāsavannivasēdgurō || 141 ||

adattaṁ na gurōrdravyamupabhuñjīta karhicit |
dattē ca raṅkavadgrāhyaṁ prāṇō:’pyētēna labhyatē || 142 ||

pādukāsanaśayyādi guruṇā yadabhīṣṭitam |
namaskurvīta tatsarvaṁ pādābhyāṁ na spr̥śēt kvacit || 143 ||

gacchataḥ pr̥ṣṭhatō gacchēt gurucchāyāṁ na laṅghayēt |
nōlbaṇaṁ dhārayēdvēṣaṁ nālaṅkārāṁstatōlbaṇān || 144 ||

gurunindākaraṁ dr̥ṣṭvā dhāvayēdatha vāsayēt |
sthānaṁ vā tatparityājyaṁ jihvācchēdākṣamō yadi || 145 ||

nōcchiṣṭaṁ kasyaciddēyaṁ gurōrājñāṁ na ca tyajēt |
kr̥tsnamucchiṣṭamādāya haviriva bhakṣayētsvayam || 146 ||

nā:’nr̥taṁ nā:’priyaṁ caiva na garvaṁ nā:’pi vā bahu |
na niyōgaparaṁ brūyāt gurōrājñāṁ vibhāvayēt || 147 ||

prabhō dēvakulēśānāṁ svāmin rājan kulēśvara |
iti sambōdhanairbhītō gurubhāvēna sarvadā || 148 ||

munibhiḥ pannagairvāpi surairvā śāpitō yadi |
kālamr̥tyubhayādvāpi guruḥ santrāti pārvati || 149 ||

aśaktā hi surādyāśca hyaśaktāḥ munayastathā |
guruśāpōpapannasya rakṣaṇāya ca kutracit || 150 ||

mantrarājamidaṁ dēvi gururityakṣaradvayam |
smr̥tivēdapurāṇānāṁ sāramēva na saṁśayaḥ || 151 ||

satkāramānapūjārthaṁ daṇḍakāṣayadhāraṇaḥ |
sa sannyāsī na vaktavyaḥ sannyāsī jñānatatparaḥ || 152 ||

vijānanti mahāvākyaṁ gurōścaraṇa sēvayā |
tē vai sannyāsinaḥ prōktā itarē vēṣadhāriṇaḥ || 153 ||

[** pāṭhabhēdaḥ –
nityaṁ brahma nirākāraṁ nirguṇaṁ bōdhayētparam |
bhāsayan brahmabhāvaṁ ca dīpō dīpāntaraṁ yathā ||

**]

nityaṁ brahma nirākāraṁ nirguṇaṁ satyaciddhanam |
yaḥ sākṣātkurutē lōkē gurutvaṁ tasya śōbhatē || 154 ||

guruprasādataḥ svātmanyātmārāmanirīkṣaṇāt |
samatā muktimārgēṇa svātmajñānaṁ pravartatē || 155 ||

ābrahmastambaparyantaṁ paramātmasvarūpakam |
sthāvaraṁ jaṅgamaṁ caiva praṇamāmi jaganmayam || 156 ||

vandē:’haṁ saccidānandaṁ bhāvātītaṁ jagadgurum |
nityaṁ pūrṇaṁ nirākāraṁ nirguṇaṁ svātmasaṁsthitam || 157 ||

parātparataraṁ dhyāyēnnityamānandakārakam |
hr̥dayākāśamadhyasthaṁ śuddhasphaṭikasannibham || 158 ||

sphāṭikē sphāṭikaṁ rūpaṁ darpaṇē darpaṇō yathā |
tathā:’:’tmani cidākāramānandaṁ sō:’hamityuta || 159 ||

aṅguṣṭhamātraṁ puruṣaṁ dhyāyēcca cinmayaṁ hr̥di |
tatra sphurati yō bhāvaḥ śr̥ṇu tatkathayāmi tē || 160 ||

ajō:’hamamarō:’haṁ ca anādinidhanō hyaham |
avikāraścidānandō hyaṇīyānmahatō mahān || 161 ||

apūrvamaparaṁ nityaṁ svayañjyōtirnirāmayam |
virajaṁ paramākāśaṁ dhruvamānandamavyayam || 162 ||

agōcaraṁ tathā:’gamyaṁ nāmarūpavivarjitam |
niśśabdaṁ tu vijānīyātsvabhāvādbrahma pārvati || 163 ||

yathā gandhasvabhāvatvaṁ karpūrakusumādiṣu |
śītōṣṇatvasvabhāvatvaṁ tathā brahmaṇi śāśvatam || 164 ||

yathā nijasvabhāvēna kuṇḍalē kaṭakādayaḥ |
suvarṇatvēna tiṣṭhanti tathā:’haṁ brahma śāśvatam || 165 ||

svayaṁ tathāvidhō bhūtvā sthātavyaṁ yatra kutra cit |
kīṭō bhr̥ṅga iva dhyānādyathā bhavati tādr̥śaḥ || 166 ||

gurudhyānam tathā kr̥tvā svayaṁ brahmamayō bhavēt |
piṇḍē padē tathā rūpē muktāstē nātra saṁśayaḥ || 167 ||

śrīpārvatī uvāca |
piṇḍaṁ kiṁ tu mahādēva padaṁ kiṁ samudāhr̥tam |
rūpātītaṁ ca rūpaṁ kiṁ ētadākhyāhi śaṅkara || 168 ||

śrīmahādēva uvāca |
piṇḍaṁ kuṇḍalinī śaktiḥ padaṁ haṁsamudāhr̥tam |
rūpaṁ binduriti jñēyaṁ rūpātītaṁ nirañjanam || 169 ||

piṇḍē muktāḥ padē muktā rūpē muktā varānanē |
rūpātītē tu yē muktāstē muktā nā:’tra saṁśayaḥ || 170 ||

gururdhyānēnaiva nityaṁ dēhī brahmamayō bhavēt |
sthitaśca yatra kutrā:’pi muktō:’sau nā:’tra saṁśayaḥ || 171 ||

jñānaṁ vairāgyamaiśvaryaṁ yaśaśrīḥ svamudāhr̥tam |
ṣaḍguṇaiśvaryayuktō hi bhagavān śrīguruḥ priyē || 172 ||

guruśśivō gururdēvō gururbandhuḥ śarīriṇām |
gururātmā gururjīvō gurōranyanna vidyatē || 173 ||

ēkākī nisspr̥haḥ śāntaścintā:’sūyādivarjitaḥ |
bālyabhāvēna yō bhāti brahmajñānī sa ucyatē || 174 ||

na sukhaṁ vēdaśāstrēṣu na sukhaṁ mantrayantrakē |
gurōḥ prasādādanyatra sukhaṁ nāsti mahītalē || 175 ||

cārvākavaiṣṇavamatē sukhaṁ prābhākarē na hi |
gurōḥ pādāntikē yadvatsukhaṁ vēdāntasammatam || 176 ||

na tatsukhaṁ surēndrasya na sukhaṁ cakravartinām |
yatsukhaṁ vītarāgasya munērēkāntavāsinaḥ || 177 ||

nityaṁ brahmarasaṁ pītvā tr̥ptō yaḥ paramātmani |
indraṁ ca manyatē tucchaṁ nr̥pāṇāṁ tatra kā kathā || 178 ||

yataḥ paramakaivalyaṁ gurumārgēṇa vai bhavēt |
gurubhaktirataḥ kāryā sarvadā mōkṣakāṅkṣibhiḥ || 179 ||

ēka ēvā:’dvitīyō:’haṁ guruvākyēna niścitaḥ |
ēvamabhyasyatā nityaṁ na sēvyaṁ vai vanāntaram || 180 ||

abhyāsānnimiṣēṇaiva samādhimadhigacchati |
ājanmajanitaṁ pāpaṁ tat-kṣaṇādēva naśyati || 181 ||

kimāvāhanamavyaktē vyāpakē kiṁ visarjanam |
amūrtē ca kathaṁ pūjā kathaṁ dhyānam nirāmayē || 182 ||

gururviṣṇuḥ sattvamayō rājasaścaturānanaḥ |
tāmasō rudrarūpēṇa sr̥jatyavati hanti ca || 183 ||

svayaṁ brahmamayō bhūtvā tatparaṁ cāvalōkayēt |
parātparataraṁ nānyat sarvagaṁ tannirāmayam || 184 ||

tasyāvalōkanaṁ prāpya sarvasaṅgavivarjitaḥ |
ēkākī nisspr̥haḥ śāntaḥ sthātavyaṁ tatprasādataḥ || 185 ||

labdhaṁ vā:’tha na labdhaṁ vā svalpaṁ vā bahulaṁ tathā |
niṣkāmēnaiva bhōktavyaṁ sadā santuṣṭamānasaḥ || 186 ||

sarvajñapadamityāhurdēhī sarvamayō bhuvi |
sadā:’:’nandaḥ sadā śāntō ramatē yatra kutra cit || 187 ||

yatraiva tiṣṭhatē sō:’pi sa dēśaḥ puṇyabhājanaḥ |
muktasya lakṣaṇaṁ dēvi tavā:’grē kathitaṁ mayā || 188 ||

upadēśastvayaṁ dēvi gurumārgēṇa muktidaḥ |
gurubhaktiḥ tathā:’tyantā kartavyā vai manīṣibhiḥ || 189 ||

nityayuktāśrayaḥ sarvavēdakr̥tsarvavēdakr̥t |
svaparajñānadātā ca taṁ vandē gurumīśvaram || 190 ||

yadyapyadhītā nigamāḥ ṣaḍaṅgā āgamāḥ priyē |
adhyātmādīni śāstrāṇi jñānaṁ nāsti guruṁ vinā || 191 ||

śivapūjāratō vā:’pi viṣṇupūjāratō:’thavā |
gurutattvavihīnaścēttatsarvaṁ vyarthamēva hi || 192 ||

śivasvarūpamajñātvā śivapūjā kr̥tā yadi |
sā pūjā nāmamātraṁ syāccitradīpa iva priyē || 193 ||

sarvaṁ syātsaphalaṁ karma gurudīkṣāprabhāvataḥ |
gurulābhātsarvalābhō guruhīnastu bāliśaḥ || 194 ||

guruhīnaḥ paśuḥ kīṭaḥ pataṅgō vaktumarhati |
śivarūpaṁ svarūpaṁ ca na jānāti yatassvayam || 195 ||

tasmātsarvaprayatnēna sarvasaṅgavivarjitaḥ |
vihāya śāstrajālāni gurumēva samāśrayēt || 196 ||

nirastasarvasandēhō ēkīkr̥tya sudarśanam |
rahasyaṁ yō darśayati bhajāmi gurumīśvaram || 197 ||

jñānahīnō gurustyājyō mithyāvādī viḍambakaḥ |
svaviśrāntiṁ na jānāti paraśāntiṁ karōti kim || 198 ||

śilāyāḥ kiṁ paraṁ jñānaṁ śilāsaṅghapratāraṇē |
svayaṁ tartuṁ na jānāti paraṁ nistārayēt katham || 199 ||

na vandanīyāstē kaṣṭaṁ darśanādbhrāntikārakāḥ |
varjayēttān gurūn dūrē dhīrasya tu samāśrayēt || 200 ||

pāṣaṇḍinaḥ pāparatāḥ nāstikā bhēdabuddhayaḥ |
strīlampaṭā durācārāḥ kr̥taghnā bakavr̥ttayaḥ || 201 ||

karmabhraṣṭāḥ kṣamānaṣṭā nindyatarkaiśca vādinaḥ |
kāminaḥ krōdhinaścaiva hiṁsrāścaṇḍāḥ śaṭhāstathā || 202 ||

jñānaluptā na kartavyā mahāpāpāstathā priyē |
ēbhyō bhinnō guruḥ sēvyaḥ ēkabhaktyā vicārya ca || 203 ||

śiṣyādanyatra dēvēśi na vadēdyasya kasyacit |
narāṇāṁ ca phalaprāptau bhaktirēva hi kāraṇam || 204 ||

gūḍhō dr̥ḍhaśca prītaśca maunēna susamāhitaḥ |
sakr̥tkāmagatō vā:’pi pañcadhā gururīritaḥ || 205 ||

sarvaṁ gurumukhāllabdhaṁ saphalaṁ pāpanāśanam |
yadyadātmahitaṁ vastu tattaddravyaṁ na vañcayēt || 206 ||

gurudēvārpaṇaṁ vastu tēna tuṣṭō:’smi suvratē |
śrīgurōḥ pādukāṁ mudrāṁ mūlamantraṁ ca gōpayēt || 207 ||

natā:’smi tē nātha padāravindaṁ
buddhīndriyaprāṇamanōvacōbhiḥ |
yaccintyatē bhāvita ātmayuktau
mumukṣibhiḥ karmamayōpaśāntayē || 208 ||

anēna yadbhavētkāryaṁ tadvadāmi tava priyē |
lōkōpakārakaṁ dēvi laukikaṁ tu vivarjayēt || 209 ||

laukikāddharmatō yāti jñānahīnō bhavārṇavē |
jñānabhāvē ca yatsarvaṁ karma niṣkarma śāmyati || 210 ||

imāṁ tu bhaktibhāvēna paṭhēdvai śr̥ṇuyādapi |
likhitvā yatpradānēna tatsarvaṁ phalamaśnutē || 211 ||

gurugītāmimāṁ dēvi hr̥di nityaṁ vibhāvaya |
mahāvyādhigatairduḥkhaiḥ sarvadā prajapēnmudā || 212 ||

gurugītākṣaraikaikaṁ mantrarājamidaṁ priyē |
anyē ca vividhāḥ mantrāḥ kalāṁ nārhanti ṣōḍaśīm || 213 ||

ananta phalamāpnōti gurugītā japēna tu |
sarvapāpaharā dēvi sarvadāridryanāśinī || 214 ||

akālamr̥tyuharā caiva sarvasaṅkaṭanāśinī |
yakṣarākṣasabhūtādicōravyāghravighātinī || 215 ||

sarvōpadravakuṣṭhādiduṣṭadōṣanivāriṇī |
yatphalaṁ gurusānnidhyāttatphalaṁ paṭhanādbhavēt || 216 ||

mahāvyādhiharā sarvavibhūtēḥ siddhidā bhavēt |
athavā mōhanē vaśyē svayamēva japētsadā || 217 ||

kuśadūrvāsanē dēvi hyāsanē śubhrakambalē |
upaviśya tatō dēvi japēdēkāgramānasaḥ || 218 ||

śuklaṁ sarvatra vai prōktaṁ vaśyē raktāsanaṁ priyē |
padmāsanē japēnnityaṁ śāntivaśyakaraṁ param || 219 ||

vastrāsanē ca dāridryaṁ pāṣāṇē rōgasambhavaḥ |
mēdinyāṁ duḥkhamāpnōti kāṣṭhē bhavati niṣphalam || 220 ||

kr̥ṣṇājinē jñānasiddhiḥ mōkṣaśrīrvyāghracarmaṇi |
kuśāsanē jñānasiddhiḥ sarvasiddhistu kambalē || 221 ||

āgnēyyāṁ karṣaṇaṁ caiva vāyavyāṁ śatrunāśanam |
nairr̥tyāṁ darśanaṁ caiva īśānyāṁ jñānamēva ca || 222 ||

udaṅmukhaḥ śāntijāpyē vaśyē pūrvamukhastathā |
yāmyē tu māraṇaṁ prōktaṁ paścimē ca dhanāgamaḥ || 223 ||

mōhanaṁ sarvabhūtānāṁ bandhamōkṣakaraṁ param |
dēvarājapriyakaraṁ rājānaṁ vaśamānayēt || 224 ||

mukhastambhakaraṁ caiva guṇānāṁ ca vivardhanam |
duṣkarmanāśanaṁ caiva tathā satkarmasiddhidam || 225 ||

asiddhaṁ sādhayētkāryaṁ navagrahabhayāpaham |
duḥsvapnanāśanaṁ caiva susvapnaphaladāyakam || 226 ||

mōhaśāntikaraṁ caiva bandhamōkṣakaraṁ param |
svarūpajñānanilayaṁ gītāśāstramidaṁ śivē || 227 ||

yaṁ yaṁ cintayatē kāmaṁ taṁ taṁ prāpnōti niścayam |
nityaṁ saubhāgyadaṁ puṇyaṁ tāpatrayakulāpaham || 228 ||

sarvaśāntikaraṁ nityaṁ tathā vandhyā suputradam |
avaidhavyakaraṁ strīṇāṁ saubhāgyasya vivardhanam || 229 ||

āyurārōgyamaiśvaryaṁ putrapautravivardhanaṁ |
niṣkāmajāpī vidhavā paṭhēnmōkṣamavāpnuyāt || 230 ||

avaidhavyaṁ sakāmā tu labhatē cānyajanmani |
sarvaduḥkhamayaṁ vighnaṁ nāśayēttāpahārakam || 231 ||

sarvapāpapraśamanaṁ dharmakāmārthamōkṣadam |
yaṁ yaṁ cintayatē kāmaṁ taṁ taṁ prāpnōti niścitam || 232 ||

kāmyānāṁ kāmadhēnurvai kalpatē kalpapādapaḥ |
cintāmaṇiścintitasya sarvamaṅgalakārakam || 233 ||

likhitvā pūjayēdyastu mōkṣaśriyamavāpnuyāt |
gurūbhaktirviśēṣēṇa jāyatē hr̥di sarvadā || 234 ||

japanti śāktāḥ saurāśca gāṇapatyāśca vaiṣṇavāḥ |
śaivāḥ pāśupatāḥ sarvē satyaṁ satyaṁ na saṁśayaḥ || 235 ||

iti śrīskandapurāṇē uttarakhaṇḍē umāmahēśvara saṁvādē śrī gurugītāyāṁ dvitīyō:’dhyāyaḥ ||


See more śrī guru stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed