Sri Yama Ashtakam – śrī yamāṣṭakam


sāvitryuvāca |
tapasā dharmamārādhya puṣkarē bhāskaraḥ purā |
dharmaṁ sūryaḥsutaṁ prāpa dharmarājaṁ namāmyaham || 1 ||

samatā sarvabhūtēṣu yasya sarvasya sākṣiṇaḥ |
atō yannāma śamanamiti taṁ praṇamāmyaham || 2 ||

yēnāntaśca kr̥tō viśvē sarvēṣāṁ jīvināṁ param |
kāmānurūpaṁ kālēna taṁ kr̥tāntaṁ namāmyaham || 3 ||

bibharti daṇḍaṁ daṇḍāya pāpināṁ śuddhihētavē |
namāmi taṁ daṇḍadharaṁ yaḥ śāstā sarvajīvinām || 4 ||

viśvaṁ ca kalayatyēva yaḥ sarvēṣu ca santatam |
atīva durnivāryaṁ ca taṁ kālaṁ praṇamāmyaham || 5 ||

tapasvī brahmaniṣṭhō yaḥ samyamī sañjitēndriyaḥ |
jīvānāṁ karmaphaladastaṁ yamaṁ praṇamāmyaham || 6 ||

svātmārāmaśca sarvajñō mitraṁ puṇyakr̥tāṁ bhavēt |
pāpināṁ klēśadō yastaṁ puṇyamitraṁ namāmyaham || 7 ||

yajjanma brahmaṇōṁ:’śēna jvalantaṁ brahmatējasā |
yō dhyāyati paraṁ brahma tamīśaṁ praṇamāmyaham || 8 ||

ityuktvā sā ca sāvitrī praṇanāma yamaṁ munē |
yamastāṁ śaktibhajanaṁ karmapākamuvāca ha || 9 ||

idaṁ yamaṣṭakaṁ nityaṁ prātarutthāya yaḥ paṭhēt |
yamāttasya bhayaṁ nāsti sarvapāpātpramucyatē || 10 ||

mahāpāpī yadi paṭhēnnityaṁ bhaktisamanvitaḥ |
yamaḥ karōti saṁśuddhaṁ kāyavyūhēna niścitam || 11 ||

iti śrīmaddēvībhāgavatē mahāpurāṇē navamaskandhē ēkatriṁśō:’dhyāyaḥ |


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed