Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sāvitryuvāca |
tapasā dharmamārādhya puṣkarē bhāskaraḥ purā |
dharmaṁ sūryaḥsutaṁ prāpa dharmarājaṁ namāmyaham || 1 ||
samatā sarvabhūtēṣu yasya sarvasya sākṣiṇaḥ |
atō yannāma śamanamiti taṁ praṇamāmyaham || 2 ||
yēnāntaśca kr̥tō viśvē sarvēṣāṁ jīvināṁ param |
kāmānurūpaṁ kālēna taṁ kr̥tāntaṁ namāmyaham || 3 ||
bibharti daṇḍaṁ daṇḍāya pāpināṁ śuddhihētavē |
namāmi taṁ daṇḍadharaṁ yaḥ śāstā sarvajīvinām || 4 ||
viśvaṁ ca kalayatyēva yaḥ sarvēṣu ca santatam |
atīva durnivāryaṁ ca taṁ kālaṁ praṇamāmyaham || 5 ||
tapasvī brahmaniṣṭhō yaḥ samyamī sañjitēndriyaḥ |
jīvānāṁ karmaphaladastaṁ yamaṁ praṇamāmyaham || 6 ||
svātmārāmaśca sarvajñō mitraṁ puṇyakr̥tāṁ bhavēt |
pāpināṁ klēśadō yastaṁ puṇyamitraṁ namāmyaham || 7 ||
yajjanma brahmaṇōṁ:’śēna jvalantaṁ brahmatējasā |
yō dhyāyati paraṁ brahma tamīśaṁ praṇamāmyaham || 8 ||
ityuktvā sā ca sāvitrī praṇanāma yamaṁ munē |
yamastāṁ śaktibhajanaṁ karmapākamuvāca ha || 9 ||
idaṁ yamaṣṭakaṁ nityaṁ prātarutthāya yaḥ paṭhēt |
yamāttasya bhayaṁ nāsti sarvapāpātpramucyatē || 10 ||
mahāpāpī yadi paṭhēnnityaṁ bhaktisamanvitaḥ |
yamaḥ karōti saṁśuddhaṁ kāyavyūhēna niścitam || 11 ||
iti śrīmaddēvībhāgavatē mahāpurāṇē navamaskandhē ēkatriṁśō:’dhyāyaḥ |
See more vividha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.