Durvasana Pratikara Dasakam – दुर्वासनाप्रतीकारदशकम्


प्रातर्वैदिककर्मतः तत्तदनुसद्वेदान्तसच्चिन्तया
पश्चाद्भारतमोक्षधर्मकथया वासिष्ठरामायणात् ।
सायं भागवतार्थतत्त्वकथया रात्रौ निदिध्यासनात्
कालो गच्छतु नः शरीरभरणं प्रारब्धकान्तार्पितम् ॥ १ ॥

अज्ञानं त्यज हे मनो मम सदा ब्रह्मात्मसद्भावनात्
संकल्पानखिलानपि त्यज जगन्मिथ्यात्व सम्भावनात् ।
कामं साधनसाधनाश्रम परिध्यानादजस्रं त्यज
क्रोधं तु क्षमया सदा जहि बलाल्लोभं तु सन्तोषतः ॥ २ ॥

जिह्वोपस्थसुख सभ्रमं त्यज मनःपर्यन्त दुःखेक्षणात्
पारुष्यं मृदुभाषणात्त्यज वृथालापश्रमं मौनतः ।
दुस्सङ्गं त्यज साधुसङ्गमबलाद्गर्वं तु भङ्गेक्षणात्
निन्दादुःख अनिन्द्यदेवमुनिभिर्निन्दा कथा संस्कृतेः ॥ ३ ॥

निद्रां सात्विक वस्तु सेवनतया स्वप्नं सदा जागरात्
रोगान् जीर्णसिताशनाद्दैन्यं महाधैर्यतः ।
अर्थानर्थ परिग्रहं च वृथा संसर्ग सन्त्यागतः
स्त्री वाञ्छां दोषदर्शनबलाद्दुःखं सुखात्मेक्षणात् ॥ ४ ॥

दारासक्तिमनादरात्सुतधनासक्तिं त्वनित्यत्वतः
स्नेहं मोह विसर्जनात्करुणया नैष्ठुर्यमन्तस्त्यज ।
औदासीन्य समाश्रयात्त्यज सुह्रुन्मित्रारि दुर्वासना
सर्वानर्थकरान् दशेन्द्रियरिपूनेकान्तवासान् जहि ॥ ५ ॥

आलस्यं त्वरया श्रमं श्रमधिया तन्द्रीं समुत्थानतः
भेद भ्रान्त्यभेददर्शनबलात्तां मिथ्यात्वतः सत्यताम् ।
मर्मोक्तिं निज मर्म कर्म कथया क्रोधं स्वसाम्येक्षणात्
आक्रोशं कुशलोक्तितस्य च मनश्छिन्द्यप्रमादो भयम् ॥ ६ ॥

भूतार्थस्मरणं वृथा भ्रम धिया प्राप्तं तु हानेक्षणात्
भव्यार्थव्यसनं सदा त्यज प्रारब्ध चोद्येक्षणात् ।
शिष्टाशिष्ट जनक्रियां वृथा च कष्टानुसन्धानतः
स्नेहाद्वेषमतिं सदा त्यज जनं भस्मांस्तथा संस्मृतेः ॥ ७ ॥

अध्यात्मादि भवं सदा त्यज मनस्तापं स्वभावेक्षणात्
वैषम्यं समभावतः परकथा विक्षेपमक्षोभतः ।
धिक्कारादि भवन्तु दुःखमनिशं तद्योग्यता भावनात्
तज्ञातज्ञ शिशून्क्षमस्व कृपया कर्मक्षया ताडनम् ॥ ८ ॥

आयुर्गच्छति पेटिकामिव जलं सन्त्यज्यदेहं जवात्
गच्छन्तीन्द्रियशक्तयोऽपि कुलटा यद्वन्नरं निर्धनम् ।
प्रज्ञां गच्छति धावदाह समये नीडं मृगीपक्षिवत्
ज्ञात्वा सर्वरमाश्रयमात्म पदवीं देह वृथा मा कृताः ॥ ९ ॥

धैर्यैरावत शान्ति धेनु दमना मन्दार वृक्षं सदा
मैत्र्याद्यप्सरसं विवेक तुरगं सन्तोष चिन्तामणिम् ।
आत्मज्ञान महामृतं समरसं वैराग्य चन्द्रोदयं
वेदान्तार्णवमाश्रयन्ननुदिनं सेवस्व मुक्ति श्रियम् ॥ १० ॥

प्रसादाद्दक्षिणामूर्तेः शृत्याचार्य प्रसादतः ।
दुर्वासना प्रतीकार दशकं रचितं मया ॥

इति स्वामि विद्यारण्यविरचितं दुर्वासनाप्रतिकारदशकं संपूर्णम् ।


इतर विविध स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed