Durvasana Pratikara Dasakam – durvāsanāpratīkāradaśakam


prātarvaidikakarmataḥ tattadanusadvēdāntasaccintayā
paścādbhāratamōkṣadharmakathayā vāsiṣṭharāmāyaṇāt |
sāyaṁ bhāgavatārthatattvakathayā rātrau nididhyāsanāt
kālō gacchatu naḥ śarīrabharaṇaṁ prārabdhakāntārpitam || 1 ||

ajñānaṁ tyaja hē manō mama sadā brahmātmasadbhāvanāt
saṁkalpānakhilānapi tyaja jaganmithyātva sambhāvanāt |
kāmaṁ sādhanasādhanāśrama paridhyānādajasraṁ tyaja
krōdhaṁ tu kṣamayā sadā jahi balāllōbhaṁ tu santōṣataḥ || 2 ||

jihvōpasthasukha sabhramaṁ tyaja manaḥparyanta duḥkhēkṣaṇāt
pāruṣyaṁ mr̥dubhāṣaṇāttyaja vr̥thālāpaśramaṁ maunataḥ |
dussaṅgaṁ tyaja sādhusaṅgamabalādgarvaṁ tu bhaṅgēkṣaṇāt
nindāduḥkha anindyadēvamunibhirnindā kathā saṁskr̥tēḥ || 3 ||

nidrāṁ sātvika vastu sēvanatayā svapnaṁ sadā jāgarāt
rōgān jīrṇasitāśanāddainyaṁ mahādhairyataḥ |
arthānartha parigrahaṁ ca vr̥thā saṁsarga santyāgataḥ
strī vāñchāṁ dōṣadarśanabalādduḥkhaṁ sukhātmēkṣaṇāt || 4 ||

dārāsaktimanādarātsutadhanāsaktiṁ tvanityatvataḥ
snēhaṁ mōha visarjanātkaruṇayā naiṣṭhuryamantastyaja |
audāsīnya samāśrayāttyaja suhrunmitrāri durvāsanā
sarvānarthakarān daśēndriyaripūnēkāntavāsān jahi || 5 ||

ālasyaṁ tvarayā śramaṁ śramadhiyā tandrīṁ samutthānataḥ
bhēda bhrāntyabhēdadarśanabalāttāṁ mithyātvataḥ satyatām |
marmōktiṁ nija marma karma kathayā krōdhaṁ svasāmyēkṣaṇāt
ākrōśaṁ kuśalōktitasya ca manaśchindyapramādō bhayam || 6 ||

bhūtārthasmaraṇaṁ vr̥thā bhrama dhiyā prāptaṁ tu hānēkṣaṇāt
bhavyārthavyasanaṁ sadā tyaja prārabdha cōdyēkṣaṇāt |
śiṣṭāśiṣṭa janakriyāṁ vr̥thā ca kaṣṭānusandhānataḥ
snēhādvēṣamatiṁ sadā tyaja janaṁ bhasmāṁstathā saṁsmr̥tēḥ || 7 ||

adhyātmādi bhavaṁ sadā tyaja manastāpaṁ svabhāvēkṣaṇāt
vaiṣamyaṁ samabhāvataḥ parakathā vikṣēpamakṣōbhataḥ |
dhikkārādi bhavantu duḥkhamaniśaṁ tadyōgyatā bhāvanāt
tajñātajña śiśūnkṣamasva kr̥payā karmakṣayā tāḍanam || 8 ||

āyurgacchati pēṭikāmiva jalaṁ santyajyadēhaṁ javāt
gacchantīndriyaśaktayō:’pi kulaṭā yadvannaraṁ nirdhanam |
prajñāṁ gacchati dhāvadāha samayē nīḍaṁ mr̥gīpakṣivat
jñātvā sarvaramāśrayamātma padavīṁ dēha vr̥thā mā kr̥tāḥ || 9 ||

dhairyairāvata śānti dhēnu damanā mandāra vr̥kṣaṁ sadā
maitryādyapsarasaṁ vivēka turagaṁ santōṣa cintāmaṇim |
ātmajñāna mahāmr̥taṁ samarasaṁ vairāgya candrōdayaṁ
vēdāntārṇavamāśrayannanudinaṁ sēvasva mukti śriyam || 10 ||

prasādāddakṣiṇāmūrtēḥ śr̥tyācārya prasādataḥ |
durvāsanā pratīkāra daśakaṁ racitaṁ mayā ||

iti svāmi vidyāraṇyaviracitaṁ durvāsanāpratikāradaśakaṁ saṁpūrṇam |


See more vividha stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed