Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sargasthitipraḷayahētumacintyaśaktiṁ
viśvēśvaraṁ viditaviśvamanantamūrtim |
nirmuktabandhanamapārasukhāmburāśiṁ
śrīvallabhaṁ vimalabōdhaghanaṁ namāmi || 1 ||
yasya prasādādahamēva viṣṇuḥ
mayyēva sarvaṁ parikalpitaṁ ca |
itthaṁ vijānāmi sadātmarūpaṁ
tasyāṅghripadmaṁ praṇatō:’smi nityam || 2 ||
tāpatrayārkasantaptaḥ kaścidudvignamānasaḥ |
śamādisādhanairyuktaḥ sadguruṁ paripr̥cchati || 3 ||
anāyāsēna yēnāsmānmucyēyaṁ bhavabandhanāt |
tanmē saṁkṣipya bhagavan kaivalyaṁ kr̥payā vada || 4 ||
gururuvāca |
sādhvī tē vacanavyaktiḥ pratibhāti vadāmi tē |
idaṁ taditi vispaṣṭaṁ sāvadhānamanāḥ śr̥ṇu || 5 ||
tattvamasyādivākyōtthaṁ yajjīvaparamātmanōḥ |
tādātmyaṁ viṣayajñānaṁ tadidaṁ muktisādhanam || 6 ||
śiṣya uvāca |
kō jīvaḥ kaḥ paraścātmā tādātmyaṁ vā kathaṁ tayōḥ |
tattvamasyādivākyaṁ vā kathaṁ tatpratipādayēt || 7 ||
gururuvāca |
atra brūmaḥ samādhānaṁ kō:’nyō jīvastvamēva hi |
yastvaṁ pr̥cchasi māṁ kō:’haṁ brahmaivāsi na saṁśayaḥ || 8 ||
śiṣya uvāca |
padārthamēva jānāmi nādyāpi bhagavan sphuṭam |
ahaṁ brahmēti vākyārthaṁ pratipadyē kathaṁ vada || 9 ||
gururuvāca |
satyamāha bhavānatra vijñānaṁ naiva vidyatē |
hētuḥ padārthabōdhō hi vākyārthāvagatēriva || 10 ||
antaḥkaraṇatadvr̥ttisākṣī caitanyavigrahaḥ |
ānandarūpaḥ satyassan kiṁ nātmānaṁ prapadyatē || 11 ||
satyānandasvarūpaṁ dhīsākṣiṇaṁ bōdhavigraham |
cintayātmatayā nityaṁ tyaktvā dēhādigāṁ dhiyam || 12 ||
rūpādimānyataḥ piṇḍastatō nātmā ghaṭādivat |
viyadādimahābhūtavikāratvācca kumbhavat || 13 ||
anātmā yadi piṇḍō:’yamuktahētubalānmataḥ |
karāmalakavatsākṣādātmānaṁ pratipādaya || 14 ||
ghaṭadraṣṭā ghaṭādbhinnaḥ sarvathā na ghaṭō yathā |
dēhē dr̥ṣṭā tathā dēhō nāhamityavadhārayat || 15 ||
ēvamindriyadr̥ṅnāhamindriyāṇīti niścinu |
manōbuddhistathā prāṇō nāhamityavadhāraya || 16 ||
saṁghātō:’pi tathā nāhamiti dr̥śyavilakṣaṇam |
draṣṭāramanumānēna nipuṇaṁ sampradhāraya || 17 ||
dēhēndriyādayō bhāvā hānādivyāpr̥tikṣamāḥ |
yasya sannidhimātrēṇa sō:’hamityavadhāraya || 18 ||
anāpannavikāraḥ sannayaskāntavadēva yaḥ |
buddhyādīṁścālayētpratyaksō:’hamityavadhāraya || 19 ||
ajaḍātmavadābhānti yatsānnidhyājjaḍā api |
dēhēndriyamanaḥprāṇāḥ sō:’hamityavadhāraya || 20 ||
āgamanmē manō:’nyatra sāmprataṁ ca sthirīkr̥tam |
ēvaṁ yō vētti dhīvr̥ttiṁ sō:’hamityavadhāraya || 21 ||
svapnajāgaritē suptiṁ bhāvābhāvau dhiyāṁ tathā |
yō vēttyavikriyaḥ sākṣātsō:’hamityavadhāraya || 22 ||
ghaṭāvabhāsakō dīpō ghaṭādanyō yathēṣyatē |
dēhāvabhāsakō dēhī tathāhaṁ bōdhavigrahaḥ || 23 ||
putravittādayō bhāvā yasya śēṣatayā priyāḥ |
draṣṭā sarvapriyatamaḥ sō:’hamityavadhāraya || 24 ||
paraprēmāspadatayā mā na bhūvamahaṁ sadā |
bhūyāsamiti yō draṣṭā sō:’hamityavadhāraya || 25 ||
yaḥ sākṣilakṣaṇō bōdhastvaṁpadārthaḥ sa ucyatē |
sākṣitvamapi bōddhr̥tvamavikāritayātmanaḥ || 26 ||
dēhēndriyamanaḥprāṇāhaṁkr̥tibhyō vilakṣaṇaḥ |
prōjjhitāśēṣaṣaḍbhāvavikārastvaṁpadābhidhaḥ || 27 ||
tvamarthamēvaṁ niścitya tadarthaṁ cintayētpunaḥ |
atadvyāvr̥ttirūpēṇa sākṣādvidhimukhēna ca || 28 ||
nirastāśēṣasaṁsāradōṣō:’sthūlādilakṣaṇaḥ |
adr̥śyatvādiguṇakaḥ parākr̥tatamōmalaḥ || 29 ||
nirastātiśayānandaḥ satyaprajñānavigrahaḥ |
sattāsvalakṣaṇaḥ pūrṇa paramātmēti gīyatē || 30 ||
sarvajñatvaṁ parēśatvaṁ tathā sampūrṇaśaktitā |
vēdaiḥ samarthyatē yasya tadbrahmētyavadhāraya || 31 ||
yajñānātsarvavijñānaṁ śrutiṣu pratipāditam |
mr̥dādyanēkadr̥ṣṭāntaistadbrahmētyavadhāraya || 32 ||
yadānantyaṁ pratijñāya śrutistatsiddhayē jagau |
tatkāryatvaṁ prapañcasya tadbrahmētyavadhāraya || 33 ||
vijijñāsyatayā yacca vēdāntēṣu mumukṣubhiḥ |
samarthyatē:’tiyatnēna tadbrahmētyavadhāraya || 34 ||
jīvātmanā pravēśaśca niyantr̥tvaṁ ca tānprati |
śrūyatē yasya vēdēṣu tadbrahmētyavadhāraya || 35 ||
karmaṇāṁ phaladātr̥tvaṁ yasyaiva śrūyatē śrutau |
jīvanā hētukartr̥tvaṁ tadbrahmētyavadhāraya || 36 ||
tattvaṁpadārthau nirṇītau vākyārthaścintyatē:’dhunā |
tādātmyamatra vākyārthastayōrēva padārthayōḥ || 37 ||
saṁsargō vā viśiṣṭō vā vākyārthō nātra sammatiḥ |
akhaṇḍaikarasatvēna vākyārthō viduṣāṁ mataḥ || 38 ||
pratyagbōdhō ya ābhāti sō:’dvayānandalakṣaṇaḥ |
advayānandarūpaśca pratyagbōdhaikalakṣaṇaḥ || 39 ||
itthamanyōnyatādātmyapratipattiryadā bhavēt |
abrahmatvaṁ tvamarthasya vyāvartēta tathaiva hi || 40 ||
tadarthasya ca pārōkṣyaṁ yadyētaṁ kiṁ tataḥ śr̥ṇu |
pūrṇānandaikarūpēṇa pratyagbōdhō:’vatiṣṭhatē || 41 ||
tattvamasyādivākyaṁ ca tādātmyapratipādanē |
lakṣyau tattvaṁpadārthau dvāvupādāya pravartatē || 42 ||
hitvā dvau śabalau vācyau vākyaṁ vākyārthabōdhanē |
yathā pravartatē:’smābhistathā vyākhyātamādarāt || 43 ||
ālaṁbanatayā:’:’bhāti yō:’smatpratyayaśabdayōḥ |
antaḥkaraṇasambhinnabōdhaḥ sa tvaṁ padābhidhaḥ || 44 ||
māyōpāthirjagadyōniḥ sarvajñatvādilakṣaṇaḥ |
pārōkṣyaśabalaḥ satyādyātmakastatpadābhidhaḥ || 45 ||
pratyakparōkṣataikasya sadvitīyatvapūrṇatā |
virudhyatē yatastasmāllakṣaṇā sampravartatē || 46 ||
mānāntaravirōdhē tu mukhyārthasya parigrahē |
mukhyārthēnāvinābhūtē pratītirlakṣaṇōcyatē || 47 ||
tattvamasyādivākyēṣu lakṣaṇā bhāgalakṣaṇā |
sō:’hamityādivākyasthapadayōriva nāparā || 48 ||
ahaṁ brahmētivākyārthabōdhō yāvaddr̥ḍhī bhavēt |
śamādisahitastāvadabhyasēcchravaṇādikam || 49 ||
śrutyācāryaprasādēna dr̥ḍhō bōdhō yadā bhavēt |
nirastāśēṣasaṁsāranidānaḥ puruṣastadā || 50 ||
viśīrṇakāryakaraṇō bhūtasūkṣmairanāvr̥taḥ |
vimuktakarmanigaḍaḥ sadya ēva vimucyatē || 51 ||
prārabdhakarmavēgēna jīvanmuktō yadā bhavēt |
kiñcitkālamanārabdhakarmabandhasya saṁkṣayē || 52 ||
nirastātiśayānandaṁ vaiṣṇavaṁ paramaṁ padam |
punarāvr̥ttirahitaṁ kaivalyaṁ pratipadyatē || 53 ||
iti śrīmatparamahaṁsaparivrājakācāryavarya śrīmacchaṅkarācāryaviracitā vākyavr̥ttiḥ ||
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.