Sri Ganesha Aksharamalika Stotram – śrī gaṇēśākṣaramālikā stōtram


agajāpriyasuta vāraṇapatimukha ṣaṇmukhasōdara bhuvanapatē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

āgamaśatanuta māritaditisuta mārāripriya mandagatē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

ijyādhyayana mukhākhilasatkr̥ti pariśuddhāntaḥkaraṇagatē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

īrṣyārōṣakaṣāyitamānasa durjanadūra padāmburuha śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

uttamatara satphaladānōdyata balaripupūjita śūlisuta śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

ūhāpōha viśārada samyamivargakr̥tābhaya ḍhuṇḍivibhō śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

r̥ddhisukhābhaya viśrāṇanajanitātulakīrticayaikanidhē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

r̥̄kṣākṣaratatibhartsita durgatavittavināśana vighnapatē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

*luptajagadbhaya divyagadāyudha pōṣitadīnajanāmita bhō śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

*lūtātantu sarūpajagaccayanirmitadakṣadr̥ganta vibhō śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

ēṇāṅkārdhavibhūṣitamastaka lambōdara gajadaityaripō śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

aiśvaryāṣṭakaniyatanikētana puṇḍrēkṣūjjvala divyakara śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

ōtaṁ prōtamidaṁ hi jagattvayi sr̥jyahivatparipūrṇasukhē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

audāsyaṁ mayi vighnatamaḥ kulamārtāṇḍa prabha mā racaya śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

aṅghriyugē tava santatasadratimāśu vidhatsva gaṇēśa mama śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

aśvastanagr̥hadāra suhr̥dbhava bandhaṁ vigalaya mē tvarayā śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

kamanīyāmitaśōṇimadīdhiti sandhyā bhīkr̥tadigvalaya śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

khaṇḍitabhaṇḍa sahōdaranirmita vighnaśilāmalaśīla gurō śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

gandharvāmarakinnaranaragaṇa pūjitasajjana divyanidhē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

ghumaghumitākhilaviṣṭapadivya madasrutirājitagaṇḍayuga śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

ṅaratatvātmika vēdadalāmbuja madhyagatāruṇaśōbhatanō śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

cañcalaghōṇasamuddhr̥ta pītōjjhita jalapūritavārinidhē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

chāyāsahacara kōṭisubhāsvara nikhilaguṇākara sanmatida śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

jambhāripramukhāmara puṣkara divasakarāṅkuśakara varada śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

jhañjhānilamadadūrīkr̥ticaṇa karṇāniladhūtābhracaya śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

jñaptisadānandātmaka nija vararadabhānyakkr̥taśītakara śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

ṭaṅkāyudhavara mastakakhaṇḍana yatnavicitritabhītasura śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

ṭhāntābjālayavadanālōkāvistarakāmēśyā dayita śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

ḍōlāyitaravi śaśadharamaṇḍalatālātōṣita sāndhyanaṭa śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

ḍhakkāvādanatuṣṭāmaragaṇa br̥ṁhita śikṣitalōkatatē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

ṇāntatadartha padārtha mahārthada pālaya māṁ karuṇālaya bhō śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

tūlōpamavibhrāmitabhūdhara niśvāsānila lōkapatē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

thārṇavajalatati phūtkr̥ti viśaditamaṇivara bhāsvaritāṇḍacaya śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

daravarṇātmamanūttamaśīlivitīrṇa durāpapumarthatatē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

dharmaikapriya dhārmikatāraka mōdakabhakṣaṇa nityarata śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

nānālōkanivāsi manōrathalatikāmādhavadr̥kprasara śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

paramāścaryānupama manōharaviharaṇa pōṣitalōkatatē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

phālavilōcana phaṇivarabhūṣaṇa phalatati tarpitakāmacaya śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

bālēndūjjvala phālalasacchavi tiryakpuṇḍrāvalilalita śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

bhagaṇābhāmita maṇivara bhūṣita bhasmōddhūlitacārutanō śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

mūṣikavāhana munijanapōṣaṇa mūrtāmūrtōpādhyagata śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

yāmunavārivihārisamarcita yātāyātaklēśahara śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

ratipatipūjita lāvaṇyākara rākēndūjjvala nakharālē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

lavaṇarasānantara jalanidhivara sumaṇidvīpāntarasadana śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

vārāṇasyāvāsakutūhala cintāmaṇisākṣyādyabhidha śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

śaṅkaratōṣita damayantyarcita rāghavapūjita rativarada śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

ṣaḍguṇaratnākara lambōdara bījāpūra priya sumukha śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

sarvakr̥ti prathamārcita gautamapatnīsēvita yamikulapa śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

hērambāśritapālana cāmarakarṇa sujambūphalabhakṣa śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

lakṣmīpatimahitātula vikrama rōhitatātākhila varada śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

kṣēmaṁ kuru jagatāmakhilārthada vēṅkaṭasubrahmaṇyanuta śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

itthamiyaṁ paṇavarṇamaṇisrak siddhigaṇādhipa padakamalē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

nihitā yē hyanayā stōṣyantyāpsyantyakhilārthāṁstvarayā tē śubha |
siddhivināyaka siddhivināyaka siddhivināyaka pālaya māṁ śubha ||

iti śrīgaṇēśākṣaramālikāstōtraṁ sampūrṇam |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed