Sri Damodara Stotram – śrī dāmōdara stōtram


sindhudēśōdbhavō viprō nāmnā satyavratassudhīḥ |
virakta indriyārthēbhyastyaktvā putragr̥hādikam || 1 ||

br̥ndāvanē sthitaḥ kr̥ṣṇamārarādha divāniśam |
nissvassatyavratō viprō nirjanē:’vyagramānasaḥ || 2 ||

kārtikē pūjayāmāsa prītyā dāmōdaraṁ nr̥pa |
tr̥tīyē:’hni sakr̥dbhuṅktē patraṁ mūlaṁ phalaṁ tathā || 3 ||

pūjayitvā hariṁ stauti prītyā dāmōdarābhidham || 4 ||

satyavrata uvāca –
namāmīśvaraṁ saccidānandarūpaṁ
lasatkuṇḍalaṁ gōkulē bhrājamānam |
yaśōdābhiyōlūkhalē dhāvamānaṁ
parāmr̥ṣṭamatyantatō dūtagōpyā || 5 ||

rudantaṁ muhurnētrayugmaṁ mr̥jantaṁ
karāmbhōjayugmēna sātaṅkanētram |
muhuśśvāsakaṁ patrirēkhāṅka kaṇṭhaṁ
sthitaṁ naumi dāmōdaraṁ bhaktavandyam || 6 ||

varaṁ dēva dēhīśa mōkṣāvadhiṁ vā
na cānyaṁ vr̥ṇē:’haṁ varēśādapīha |
idaṁ tē vapurnātha gōpālabālaṁ
sadā mē manasyāvirāstāṁ kimanyaiḥ || 7 ||

idaṁ tē mukhāmbhōjamatyantanīlai-
rvr̥taṁ kuntalaissnigdhavaktraiśca gōpyā |
muhuścumbitaṁ bimbaraktādharaṁ mē
manasyāvirāstāmalaṁ lakṣalābhaiḥ || 8 ||

namō dēva dāmōdarānanta viṣṇō
prasīda prabhō duḥkhajālābdhimagnam |
kr̥pādr̥ṣṭivr̥ṣṭyā:’tidīnaṁ ca rakṣa
gr̥hāṇēśa māmajñamēvākṣidr̥śyam || 9 ||

kubērātmajau vr̥kṣamūrtī ca yadya-
ttvayā mōcitau bhaktibhājau kr̥tau ca |
tathā prēmabhaktiṁ svakāṁ mē prayaccha
na mōkṣē:’:’grahō mē:’sti dāmōdarēha || 10 ||

namastē sudhāmnē sphuraddīptadhāmnē
tathāntaḥsthaviśvasyadhāmnē namastē |
namō rādhikāyai tvadīyapriyāyai
namō:’nantalīlāya dēvāya tubhyam || 11 ||

nārada uvāca –
satyavratadvijastōtram śrutvā dāmōdarō hariḥ |
vidyullīlācamatkārō hr̥dayē śanakairabhūt || 12 ||

iti śrīmahāpurāṇē satyavratakr̥ta dāmōdarastōtram |


See more śrī viṣṇu stōtrāṇi for chanting. See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed