Achyuta Ashtakam 2 – śrī acyutāṣṭakam 2


acyutācyuta harē paramātman
rāma kr̥ṣṇa puruṣōttama viṣṇō |
vāsudēva bhagavannaniruddha
śrīpatē śamaya duḥkhamaśēṣam || 1 ||

viśvamaṅgala vibhō jagadīśa
nandanandana nr̥siṁha narēndra |
muktidāyaka mukunda murārē
śrīpatē śamaya duḥkhamaśēṣam || 2 ||

rāmacandra raghunāyaka dēva
dīnanātha duritakṣayakārin |
yādavēndra yadubhūṣaṇa yajña-
śrīpatē śamaya duḥkhamaśēṣam || 3 ||

dēvakītanaya duḥkhadavāgnē
rādhikāramaṇa ramyasumūrtē |
duḥkhamōcana dayārṇava nātha
śrīpatē śamaya duḥkhamaśēṣam || 4 ||

gōpikāvadanacandracakōra
nitya nirguṇa nirañjana jiṣṇō |
pūrṇarūpa jaya śaṅkara śarva
śrīpatē śamaya duḥkhamaśēṣam || 5 ||

gōkulēśa giridhāraṇa dhīra
yāmunācchataṭakhēlanavīra |
nāradādimunivanditapāda
śrīpatē śamaya duḥkhamaśēṣam || 6 ||

dvārakādhipa durantaguṇābdhē
prāṇanātha paripūrṇa bhavārē |
jñānagamya guṇasāgara brahman
śrīpatē śamaya duḥkhamaśēṣam || 7 ||

duṣṭanirdalana dēva dayālō
padmanābha dharaṇīdhara dhanvin |
rāvaṇāntaka ramēśa murārē
śrīpatē śamaya duḥkhamaśēṣam || 8 ||

acyutāṣṭakamidaṁ ramaṇīyaṁ
nirmitaṁ bhavabhayaṁ vinihantum |
yaḥ paṭhēdviṣayavr̥ttinivr̥ttiṁ
janmaduḥkhamakhilaṁ sa jahāti || 9 ||

iti śrīmacchaṅkarācārya viracitaṁ acyutāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed