Dainya Ashtakam – dainyāṣṭakam


śrīkr̥ṣṇa gōkulādhīśa nandagōpatanūdbhava |
yaśōdāgarbhasambhūta mayi dīnē kr̥pāṁ kuru || 1 ||

vrajānanda vrajāvāsa vrajastrīhr̥dayasthita |
vrajalīlākr̥tē nityaṁ mayi dīnē kr̥pāṁ kuru || 2 ||

śrībhāgavatabhāvārtharasātman rasikātmaka |
nāmalīlāvilāsārthaṁ mayi dīnē kr̥pāṁ kuru || 3 ||

yaśōdāhr̥dayānanda vihitāṅgaṇariṅgaṇa |
alakāvr̥tavaktrābja mayi dīnē kr̥pāṁ kuru || 4 ||

virahārtivratasthātman guṇagānaśrutipriya |
mahādainyadayōdbhūta mayi dīnē kr̥pāṁ kuru || 5 ||

atyāsaktajanāsakta parōkṣabhajanapriya |
paramānandasandōha mayi dīnē kr̥pāṁ kuru || 6 ||

nirōdhaśuddhahr̥daya-dayitāgītamōhita |
ādyantakaviyōgātman mayi dīnē kr̥pāṁ kuru || 7 ||

svācāryahr̥dayasthāyi līlāśatayutaprabhō |
sarvathā śaraṇaṁ yātē mayi dīnē kr̥pāṁ kuru || 8 ||

iti śrīharirāyācāryaviracitaṁ dainyāṣṭakam ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed