Krishna Bhujanga Prayata Ashtakam – bhujaṅgaprayātāṣṭakam


sadā gōpikāmaṇḍalē rājamānaṁ
lasannr̥tyabandhādilīlānidānam |
galaddarpakandarpaśōbhābhidānaṁ
bhajē nandasūnuṁ sadānandarūpam || 1 ||

vrajastrījanānandasandōhasaktaṁ
sudhāvarṣivaṁśīninādānuraktam |
tribhaṅgākr̥ti svīkr̥tasvīyabhaktaṁ
bhajē nandasūnuṁ sadānandarūpam || 2 ||

sphuradrāsalīlāvilāsātiramyaṁ
parityaktagēhādidāsaikagamyam |
vimānasthitāśēṣadēvādinamyaṁ
bhajē nandasūnuṁ sadānandarūpam || 3 ||

svalīlārasānandadugdhōdamagnaṁ
priyasvāminībāhukaṇṭhaikalagnam |
rasātmaikarūpā:’vabōdhaṁ tribhaṅgaṁ
bhajē nandasūnuṁ sadānandarūpam || 4 ||

rasāmōdasampādakaṁ mandahāsaṁ
kr̥tābhīranārīvihāraikarāsam |
prakāśīkr̥tasvīyanānāvilāsaṁ
bhajē nandasūnuṁ sadānandarūpam || 5 ||

jitā:’naṅgasarvāṅgaśōbhābhirāmaṁ
kṣapāpūritasvāminīvr̥ndakāmam |
nijādhīnatāvartirāmātivāmaṁ
bhajē nandasūnuṁ sadānandarūpam || 6 ||

svasaṅgīkr̥tānantagōpālabālaṁ
vr̥tasvīyagōpīmanōvr̥ttipālam |
kr̥tānantacauryādilīlārasālaṁ
bhajē nandasūnuṁ sadānandarūpam || 7 ||

dhr̥tādrīśagōvardhanādhārahastaṁ
paritrātagōgōpagōpīsamastam |
surādhīśasarvādidēvapraśastaṁ
bhajē nandasūnuṁ sadānandarūpam || 8 ||

iti śrīharirāyācārya viracitaṁ bhujaṅgaprayātāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed