Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yatsēvanēna pitr̥mātr̥sahōdarāṇāṁ
cittaṁ na mōhamahimā malinaṁ karōti |
itthaṁ samīkṣya tava bhaktajanānmurārē
mūkō:’smi tē:’ṅghrikamalaṁ tadatīva dhanyam || 1 ||
yē yē vilagnamanasaḥ sukhamāptukāmāḥ
tē tē bhavanti jagadudbhavamōhaśūnyāḥ |
dr̥ṣṭvā vinaṣṭadhanadhānyagr̥hānmurārē
mūkō:’smi tē:’ṅghrikamalaṁ tadatīva dhanyam || 2 ||
vastrāṇi digvalayamāvasatiḥ śmaśānē
pātraṁ kapālamapi muṇḍavibhūṣaṇāni |
rudrē prasādamacalaṁ tava vīkṣya śaurē
mūkō:’smi tē:’ṅghrikamalaṁ tadatīva dhanyam || 3 ||
yatkīrtigāyanaparasya vidhātr̥sūnōḥ
kaupīnamaiṇamajinaṁ vipulāṁ vibhūtim |
svasyārtha digbhramaṇamīkṣya tu sārvakālaṁ
mūkō:’smi tē:’ṅghrikamalaṁ tadatīva dhanyam || 4 ||
yadvīkṣaṇē dhr̥tadhiyāmaśanaṁ phalādi
vāsō:’pi nirjinavanē girikandarāsu |
vāsāṁsi valkalamayāni vilōkya caivaṁ
mūkō:’smi tē:’ṅghrikamalaṁ tadatīva dhanyam || 5 ||
stōtram pādāmbujasyaitacchrīśasya vijitēndriyaḥ |
paṭhitvā tatpadaṁ yāti ślōkārthajñastu yō naraḥ || 6 ||
iti murāri pañcaratnam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
if any one knows the meaning of this shloka please post it