Murari Pancharatnam – murāri pañcaratnam


yatsēvanēna pitr̥mātr̥sahōdarāṇāṁ
cittaṁ na mōhamahimā malinaṁ karōti |
itthaṁ samīkṣya tava bhaktajanānmurārē
mūkō:’smi tē:’ṅghrikamalaṁ tadatīva dhanyam || 1 ||

yē yē vilagnamanasaḥ sukhamāptukāmāḥ
tē tē bhavanti jagadudbhavamōhaśūnyāḥ |
dr̥ṣṭvā vinaṣṭadhanadhānyagr̥hānmurārē
mūkō:’smi tē:’ṅghrikamalaṁ tadatīva dhanyam || 2 ||

vastrāṇi digvalayamāvasatiḥ śmaśānē
pātraṁ kapālamapi muṇḍavibhūṣaṇāni |
rudrē prasādamacalaṁ tava vīkṣya śaurē
mūkō:’smi tē:’ṅghrikamalaṁ tadatīva dhanyam || 3 ||

yatkīrtigāyanaparasya vidhātr̥sūnōḥ
kaupīnamaiṇamajinaṁ vipulāṁ vibhūtim |
svasyārtha digbhramaṇamīkṣya tu sārvakālaṁ
mūkō:’smi tē:’ṅghrikamalaṁ tadatīva dhanyam || 4 ||

yadvīkṣaṇē dhr̥tadhiyāmaśanaṁ phalādi
vāsō:’pi nirjinavanē girikandarāsu |
vāsāṁsi valkalamayāni vilōkya caivaṁ
mūkō:’smi tē:’ṅghrikamalaṁ tadatīva dhanyam || 5 ||

stōtram pādāmbujasyaitacchrīśasya vijitēndriyaḥ |
paṭhitvā tatpadaṁ yāti ślōkārthajñastu yō naraḥ || 6 ||

iti murāri pañcaratnam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Murari Pancharatnam – murāri pañcaratnam

Leave a Reply

error: Not allowed