Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yasmādviśvaṁ jātamidaṁ citramatarkyaṁ
yasminnānandātmani nityaṁ ramatē vai |
yatrāntē samyāti layaṁ caitadaśēṣaṁ
taṁ gōpālaṁ santatakālaṁ prati vandē || 1 ||
yasyājñānājjanmajarārōgakadambaṁ
jñātē yasminnaśyati tatsarvamihāśu |
gatvā yatrāyāti punarnō bhavabhūmiṁ
taṁ gōpālaṁ santatakālaṁ prati vandē || 2 ||
tiṣṭhannantaryō yamayatyētadajasraṁ
yaṁ kaścinnō vēda janō:’pyātmani santam |
sarvaṁ yasyēdaṁ ca vaśē tiṣṭhati viśvaṁ
taṁ gōpālaṁ santatakālaṁ prati vandē || 3 ||
dharmō:’dharmēṇēha tiraskāramupaiti
kālē yasmin matsyamukhaiścārucaritraiḥ |
nānārūpaiḥ pāti tadā yō:’vanibimbaṁ
taṁ gōpālaṁ santatakālaṁ prati vandē || 4 ||
prāṇāyāmairdhvastasamastēndriyadōṣā
ruddhvā cittaṁ yaṁ hr̥di paśyanti samādhau |
jyōtīrūpaṁ yōgijanā mōdanimagnā-
-staṁ gōpālaṁ santatakālaṁ prati vandē || 5 ||
bhānuścandraścōḍugaṇaścaiva hutāśō
yasminnaivābhāti taḍiccāpi kadāpi |
yadbhāsā cābhāti samastaṁ jagadētat
taṁ gōpālaṁ santatakālaṁ prati vandē || 6 ||
satyaṁ jñānaṁ mōdamavōcurnigamā yaṁ
yō brahmēndrādityagirīśārcitapādaḥ |
śētē:’nantō:’nantatanāvambunidhau ya-
-staṁ gōpālaṁ santatakālaṁ prati vandē || 7 ||
śaivāḥ prāhuryaṁ śivamanyē gaṇanāthaṁ
śaktiṁ caikē:’rkaṁ ca tathānyē matibhēdāt |
nānākārairbhāti ya ēkō:’khilaśakti-
-staṁ gōpālaṁ santatakālaṁ prati vandē || 8 ||
śrīmadgōpālāṣṭakamētat samadhītē
bhaktyā nityaṁ yō manujō vai sthiracētāḥ |
hitvā tūrṇaṁ pāpakalāpaṁ sa samēti
puṇyaṁ viṣṇōrdhāma yatō naiva nipātaḥ || 9 ||
iti śrīmatparamahaṁsa svāmi brahmānanda viracitaṁ śrī gōpālāṣṭakam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.