Sri Gopala Ashtakam – śrī gōpālāṣṭakam


yasmādviśvaṁ jātamidaṁ citramatarkyaṁ
yasminnānandātmani nityaṁ ramatē vai |
yatrāntē samyāti layaṁ caitadaśēṣaṁ
taṁ gōpālaṁ santatakālaṁ prati vandē || 1 ||

yasyājñānājjanmajarārōgakadambaṁ
jñātē yasminnaśyati tatsarvamihāśu |
gatvā yatrāyāti punarnō bhavabhūmiṁ
taṁ gōpālaṁ santatakālaṁ prati vandē || 2 ||

tiṣṭhannantaryō yamayatyētadajasraṁ
yaṁ kaścinnō vēda janō:’pyātmani santam |
sarvaṁ yasyēdaṁ ca vaśē tiṣṭhati viśvaṁ
taṁ gōpālaṁ santatakālaṁ prati vandē || 3 ||

dharmō:’dharmēṇēha tiraskāramupaiti
kālē yasminmatsyamukhaiścārucaritraiḥ |
nānārūpaiḥ pāti tadā yō:’vanibimbaṁ
taṁ gōpālaṁ santatakālaṁ prati vandē || 4 ||

prāṇāyāmairdhvasta samastēndriyadōṣā
ruddhvā cittaṁ yaṁ hr̥di paśyanti samādhau |
jyōtīrūpaṁ yōgijanāmōdanimagnā-
staṁ gōpālaṁ santatakālaṁ prati vandē || 5 ||

bhānuścandraścōḍugaṇaścaiva hutāśō
yasminnaivābhāti tadicchāpi kadāpi |
yadbhāsā cābhāti samastaṁ jagadētat
taṁ gōpālaṁ santatakālaṁ prati vandē || 6 ||

satyaṁ jñānaṁ mōdamavōcurnigamāyaṁ
yō brahmēndrādityagirīśārcitapādaḥ |
śētē:’nantō:’nantatanāvambunidhau ya-
staṁ gōpālaṁ santatakālaṁ prati vandē || 7 ||

śaivāḥ prāhuryaṁ śivamanyē gaṇanāthaṁ
śaktiṁ caikē:’rkaṁ ca tathānyē matibhēdāt |
nānākārairbhāti ya ēkō:’khilaśakti-
staṁ gōpālaṁ santatakālaṁ prati vandē || 8 ||

śrīmadgōpālāṣṭakamētatsamadhītē
bhaktyā nityaṁ yō manujō vai sthiracētāḥ |
hitvā tūrṇaṁ pāpakalāpaṁ sa samēti
puṇyaṁ viṣṇōrdhāma yatō naiva nipātaḥ || 9 ||

iti śrīparamahaṁsasvāmi brahmānandaviracitaṁ śrī gōpālāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed