Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीकृष्ण गोकुलाधीश नन्दगोपतनूद्भव ।
यशोदागर्भसम्भूत मयि दीने कृपां कुरु ॥ १ ॥
व्रजानन्द व्रजावास व्रजस्त्रीहृदयस्थित ।
व्रजलीलाकृते नित्यं मयि दीने कृपां कुरु ॥ २ ॥
श्रीभागवतभावार्थरसात्मन् रसिकात्मक ।
नामलीलाविलासार्थं मयि दीने कृपां कुरु ॥ ३ ॥
यशोदाहृदयानन्द विहिताङ्गणरिङ्गण ।
अलकावृतवक्त्राब्ज मयि दीने कृपां कुरु ॥ ४ ॥
विरहार्तिव्रतस्थात्मन् गुणगानश्रुतिप्रिय ।
महादैन्यदयोद्भूत मयि दीने कृपां कुरु ॥ ५ ॥
अत्यासक्तजनासक्त परोक्षभजनप्रिय ।
परमानन्दसन्दोह मयि दीने कृपां कुरु ॥ ६ ॥
निरोधशुद्धहृदय-दयितागीतमोहित ।
आद्यन्तकवियोगात्मन् मयि दीने कृपां कुरु ॥ ७ ॥
स्वाचार्यहृदयस्थायि लीलाशतयुतप्रभो ।
सर्वथा शरणं याते मयि दीने कृपां कुरु ॥ ८ ॥
इति श्रीहरिरायाचार्यविरचितं दैन्याष्टकम् ॥
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.