Sri Harihara Ashtottara Shatanamavali – śrī harihara aṣṭōttara śatanāmāvalī


ōṁ gōvindāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ mukundāya namaḥ |
ōṁ harayē namaḥ |
ōṁ murārayē namaḥ |
ōṁ śambhavē namaḥ |
ōṁ śivāya namaḥ |
ōṁ īśāya namaḥ |
ōṁ śaśiśēkharāya namaḥ | 9

ōṁ śūlapāṇayē namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ gaṅgādharāya namaḥ |
ōṁ andhakaripavē namaḥ |
ōṁ harāya namaḥ |
ōṁ nīlakaṇṭhāya namaḥ | 18

ōṁ vaikuṇṭhāya namaḥ |
ōṁ kaiṭabharipavē namaḥ |
ōṁ kamaṭhāya namaḥ |
ōṁ abjapāṇayē namaḥ |
ōṁ bhūtēśāya namaḥ |
ōṁ khaṇḍaparaśavē namaḥ |
ōṁ mr̥ḍāya namaḥ |
ōṁ caṇḍikēśāya namaḥ |
ōṁ viṣṇavē namaḥ | 27

ōṁ nr̥siṁhāya namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ cakrapāṇayē namaḥ |
ōṁ gaurīpatayē namaḥ |
ōṁ giriśāya namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ candracūḍāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ asuranibarhaṇāya namaḥ | 36

ōṁ śārṅgapāṇayē namaḥ |
ōṁ mr̥tyuñjayāya namaḥ |
ōṁ ugrāya namaḥ |
ōṁ viṣamēkṣaṇāya namaḥ |
ōṁ kāmaśatravē namaḥ |
ōṁ śrīkāntāya namaḥ |
ōṁ pītavasanāya namaḥ |
ōṁ ambudanīlāya namaḥ |
ōṁ śaurayē namaḥ | 45

ōṁ īśānāya namaḥ |
ōṁ kr̥ttivasanāya namaḥ |
ōṁ tridaśaikanāthāya namaḥ |
ōṁ lakṣmīpatayē namaḥ |
ōṁ madhuripavē namaḥ |
ōṁ puruṣōttamāya namaḥ |
ōṁ ādyāya namaḥ |
ōṁ śrīkaṇṭhāya namaḥ |
ōṁ digvasanāya namaḥ | 54

ōṁ śāntāya namaḥ |
ōṁ pinākapāṇayē namaḥ |
ōṁ ānandakandāya namaḥ |
ōṁ dharaṇīdharāya namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ sarvēśvarāya namaḥ |
ōṁ tripurasūdanāya namaḥ |
ōṁ dēvadēvāya namaḥ |
ōṁ brahmaṇyadēvāya namaḥ | 63

ōṁ garuḍadhvajāya namaḥ |
ōṁ śaṅkhapāṇayē namaḥ |
ōṁ tryakṣāya namaḥ |
ōṁ uragābharaṇāya namaḥ |
ōṁ bālamr̥gāṅkamaulinē namaḥ |
ōṁ śrīrāmāya namaḥ |
ōṁ rāghavāya namaḥ |
ōṁ ramēśvarāya namaḥ |
ōṁ rāvaṇārayē namaḥ | 72

ōṁ bhūtēśāya namaḥ |
ōṁ manmatharipavē namaḥ |
ōṁ pramathādhināthāya namaḥ |
ōṁ cāṇūramardanāya namaḥ |
ōṁ hr̥ṣīkapatayē namaḥ |
ōṁ murārayē namaḥ |
ōṁ śūlinē namaḥ |
ōṁ girīśāya namaḥ |
ōṁ rajanīśakalāvataṁsāya namaḥ | 81

ōṁ kaṁsapraṇāśanāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ kēśināśāya namaḥ |
ōṁ bhargāya namaḥ |
ōṁ trinētrāya namaḥ |
ōṁ bhavāya namaḥ |
ōṁ bhūtapatayē namaḥ |
ōṁ purārayē namaḥ |
ōṁ gōpīpatayē namaḥ | 90

ōṁ yadupatayē namaḥ |
ōṁ vasudēvasūnavē namaḥ |
ōṁ karpūragaurāya namaḥ |
ōṁ vr̥ṣabhadhvajāya namaḥ |
ōṁ phālanētrāya namaḥ |
ōṁ gōvardhanōddharaṇāya namaḥ |
ōṁ dharmadhurīṇāya namaḥ |
ōṁ gōpāya namaḥ |
ōṁ sthāṇavē namaḥ | 99

ōṁ trilōcanāya namaḥ |
ōṁ pinākadharāya namaḥ |
ōṁ smarārayē namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ aniruddhāya namaḥ |
ōṁ kamalākarāya namaḥ |
ōṁ kalmaṣārayē namaḥ |
ōṁ viśvēśvarāya namaḥ |
ōṁ tripathagārdrajaṭākalāpāyai namaḥ | 108


See more śrī śiva stotras for chanting. See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed