Sri Harihara Ashtottara Shatanama Stotram – śrī harihara aṣṭōttara śatanāma stōtram


gōvinda mādhava mukunda harē murārē
śambhō śivēśa śaśiśēkhara śūlapāṇē |
dāmōdarā:’cyuta janārdana vāsudēva
tyājyā bhaṭā ya iti santatamāmananti || 1 ||

gaṅgādharā:’ndhakaripō hara nīlakaṇṭha
vaikuṇṭha kaiṭabharipō kamaṭhā:’bjapāṇē |
bhūtēśa khaṇḍaparaśō mr̥ḍa caṇḍikēśa
tyājyā bhaṭā ya iti santatamāmananti || 2 ||

viṣṇō nr̥siṁha madhusūdana cakrapāṇē
gaurīpatē giriśa śaṅkara candracūḍa |
nārāyaṇā:’suranibarhaṇa śārṅgapāṇē
tyājyā bhaṭā ya iti santatamāmananti || 3 ||

mr̥tyuñjayōgra viṣamēkṣaṇa kāmaśatrō
śrīkānta pītavasanā:’mbudanīla śaurē |
īśāna kr̥ttivasana tridaśaikanātha
tyājyā bhaṭā ya iti santatamāmananti || 4 ||

lakṣmīpatē madhuripō puruṣōttamādya
śrīkaṇṭha digvasana śānta pinākapāṇē |
ānandakanda dharaṇīdhara padmanābha
tyājyā bhaṭā ya iti santatamāmananti || 5 ||

sarvēśvara tripurasūdana dēvadēva
brahmaṇyadēva garuḍadhvaja śaṅkhapāṇē |
tryakṣōragābharaṇa bālamr̥gāṅkamaulē
tyājyā bhaṭā ya iti santatamāmananti || 6 ||

śrīrāma rāghava ramēśvara rāvaṇārē
bhūtēśa manmatharipō pramathādhinātha |
cāṇūramardana hr̥ṣīkapatē murārē
tyājyā bhaṭā ya iti santatamāmananti || 7 ||

śūlin girīśa rajanīśakalāvataṁsa
kaṁsapraṇāśana sanātana kēśināśa |
bharga trinētra bhava bhūtapatē purārē
tyājyā bhaṭā ya iti santatamāmananti || 8 ||

gōpīpatē yadupatē vasudēvasūnō
karpūragaura vr̥ṣabhadhvaja phālanētra |
gōvardhanōddharaṇa dharmadhurīṇa gōpa
tyājyā bhaṭā ya iti santatamāmananti || 9 ||

sthāṇō trilōcana pinākadhara smarārē
kr̥ṣṇā:’niruddha kamalākara kalmaṣārē |
viśvēśvara tripathagārdrajaṭākalāpa
tyājyā bhaṭā ya iti santatamāmananti || 10 ||

aṣṭōttarādhikaśatēna sucārunāmnāṁ
sandarbhitāṁ lalitaratnakadambakēna |
sannāyakāṁ dr̥ḍhaguṇāṁ nijakaṇṭhagatāṁ yō
kuryādimāṁ srajamahō sa yamaṁ na paśyēt || 11 ||

gaṇāvūcuḥ –
itthaṁ dvijēndra nijabhr̥tyagaṇānsadaiva
saṁśikṣayēdavanigānsa hi dharmarājaḥ |
anyē:’pi yē hariharāṅkadharā dharāyāṁ
tē dūrataḥ punarahō parivarjanīyāḥ || 12 ||

agastya uvāca –
yō dharmarāja racitāṁ lalitaprabandhāṁ
nāmāvaḷiṁ sakalakalmaṣabījahantrīm |
dhīrō:’tra kaustubhabhr̥taḥ śaśibhūṣaṇasya
nityaṁ japēt stanarasaṁ na pibētsa mātuḥ || 13 ||

iti śr̥ṇvankathāṁ ramyāṁ śiva śarmā priyē:’naghām |
praharṣavaktraḥ puratō dadarśa sarasīṁ purīm || 14 ||

iti śrīskandamahāpurāṇē kāśīkhaṇḍapūrvārdhē yamaprōktaṁ śrīhariharāṣṭōttara śatanāmastōtraṁ sampūrṇam ||


See more śrī śiva stotras for chanting. See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed