Sri Lakshmi Narasimha Sahasranama Stotram – śrī lakṣmīnr̥siṁha sahasranāma stōtram


|| pūrvapīṭhikā ||

mārkaṇḍēya uvāca |
ēvaṁ yuddhamabhūdghōraṁ raudraṁ daityabalaiḥ saha |
nr̥siṁhasyāṅgasambhūtairnārasiṁhairanēkaśaḥ || 1 ||

daityakōṭirhatāstatra kēcidbhītāḥ palāyitāḥ |
taṁ dr̥ṣṭvātīva saṅkruddhō hiraṇyakaśipuḥ svayam || 2 ||

bhūtapūrvairamr̥tyurmē iti brahmavarōddhataḥ |
vavarṣa śaravarṣēṇa nārasiṁhō bhr̥śaṁ balī || 3 ||

dvandvayuddhamabhūdugraṁ divyavarṣasahasrakam |
daityēndrē sāhasaṁ dr̥ṣṭvā dēvāścēndrapurōgamāḥ || 4 ||

śrēyaḥ kasya bhavēdatra iti cintāparā bhavan |
tadā kruddhō nr̥siṁhastu daityēndraprahitānyapi || 5 ||

viṣṇucakraṁ mahācakraṁ kālacakraṁ tu vaiṣṇavam |
raudraṁ pāśupataṁ brāhmaṁ kaubēraṁ kuliśāsanam || 6 ||

āgnēyaṁ vāruṇaṁ saumyaṁ mōhanaṁ saurapārvatam |
bhārgavādi bahūnyastrāṇyabhakṣayata kōpanaḥ || 7 ||

sandhyākālē sabhādvārē svāṅkē nikṣipya bhairavaḥ |
tataḥ khaḍgadharaṁ daityaṁ jagrāha narakēsarī || 8 ||

hiraṇyakaśipōrvakṣō vidāryātīva rōṣitaḥ |
uddhr̥tya cāntramālāni nakhairvajrasamaprabhaiḥ || 9 ||

mēnē kr̥tārthamātmānaṁ sarvataḥ paryavaikṣata |
harṣitā dēvatāḥ sarvāḥ puṣpavr̥ṣṭimavākiran || 10 ||

dēvadundubhayō nēdurvimalāśca diśō:’bhavan |
narasiṁhamatīvōgraṁ vikīrṇavadanaṁ bhr̥śam || 11 ||

lēlihānaṁ ca garjantaṁ kālānalasamaprabham |
atiraudraṁ mahākāyaṁ mahādaṁṣṭraṁ mahārutam || 12 ||

mahāsiṁhaṁ mahārūpaṁ dr̥ṣṭvā saṅkṣubhitaṁ jagat |
sarvadēvagaṇaiḥ sārthaṁ tatrāgatya pitāmahaḥ || 13 ||

āgantukairbhūtapūrvairvartamānairanuttamaiḥ |
guṇairnāmasahasrēṇa tuṣṭāva śrutisammataiḥ || 14 ||

ōṁ namaḥ śrīmaddivyalakṣmīnr̥siṁha sahasranāmastōtramahāmantrasya brahmā r̥ṣiḥ, śrīlakṣmīnr̥siṁhō dēvatā, anuṣṭupchandaḥ, śrīnr̥siṁhaḥ paramātmā bījaṁ, lakṣmīrmāyā śaktiḥ, jīvō bījaṁ, buddhiḥ śaktiḥ, udānavāyuḥ bījaṁ, sarasvatī śaktiḥ, vyañjanāni bījāni, svarāḥ śaktayaḥ, ōṁ kṣrauṁ hrīṁ iti bījāni, ōṁ śrīṁ
aṁ āṁ iti śaktayaḥ, vikīrṇanakhadaṁṣṭrāyudhāyēti kīlakaṁ, akārāditi bōdhakaṁ, śrīlakṣmīnr̥siṁha prasādasiddhyarthē śrīlakṣmīnr̥siṁha sahasranāmastōtra mantrajapē viniyōgaḥ |

nyāsaḥ –
ōṁ śrīlakṣmīnr̥siṁhāya namaḥ – aṅguṣṭhābhyāṁ namaḥ |
ōṁ vajranakhāya namaḥ – tarjanībhyāṁ namaḥ |
ōṁ mahārudrāya namaḥ – madhyamābhyāṁ namaḥ |
ōṁ sarvatōmukhāya namaḥ – anāmikābhyāṁ namaḥ |
ōṁ vikaṭāsyāya namaḥ – kaniṣṭhikābhyāṁ namaḥ |
ōṁ vīrāya namaḥ – karatalakarapr̥ṣṭhābhyāṁ namaḥ |
ēvaṁ hr̥dayādinyāsaḥ |

digbandhaḥ –
ōṁ aindrīṁ diśaṁ sudarśanēna badhnāmi namaścakrāya svāhā |
ōṁ āgnēyīṁ diśaṁ sudarśanēna badhnāmi namaścakrāya svāhā |
ōṁ yāmyāṁ diśaṁ sudarśanēna badhnāmi namaścakrāya svāhā |
ōṁ nairr̥tiṁ diśaṁ sudarśanēna badhnāmi namaścakrāya svāhā |
ōṁ vāruṇīṁ diśaṁ sudarśanēna badhnāmi namaścakrāya svāhā |
ōṁ vāyavīṁ diśaṁ sudarśanēna badhnāmi namaścakrāya svāhā |
ōṁ kaubērīṁ diśaṁ sudarśanēna badhnāmi namaścakrāya svāhā |
ōṁ īśānīṁ diśaṁ sudarśanēna badhnāmi namaścakrāya svāhā |
ōṁ ūrdhvāṁ diśaṁ sudarśanēna badhnāmi namaścakrāya svāhā |
ōṁ adhastāddiśaṁ diśaṁ sudarśanēna badhnāmi namaścakrāya svāhā |
ōṁ antarikṣāṁ diśaṁ sudarśanēna badhnāmi namaścakrāya svāhā |

atha dhyānam |
satyajñānasukhasvarūpamamalaṁ kṣīrābdhimadhyē sthitaṁ
yōgārūḍhamatiprasannavadanaṁ bhūṣāsahasrōjvalam |
tryakṣaṁ cakrapinākasābhayakarān bibhrāṇamarkacchaviṁ
chatrībhūtaphaṇīndramindudhavalaṁ lakṣmīnr̥siṁhaṁ bhajē || 1 ||

upāsmahē nr̥siṁhākhyaṁ brahma vēdāntagōcaram |
bhūyōlālitasaṁsāracchēdahētuṁ jagadgurum || 2 ||

atha stōtram |
brahmōvāca |
ōṁ hrīṁ śrīṁ aiṁ kṣraum ||

ōṁ namō nārasiṁhāya vajradaṁṣṭrāya vajriṇē |
vajradēhāya vajrāya namō vajranakhāya ca || 1 ||

vāsudēvāya vandyāya varadāya varātmanē |
varadābhayahastāya varāya vararūpiṇē || 2 ||

varēṇyāya variṣṭhāya śrīvarāya namō namaḥ |
prahlādavaradāyaiva pratyakṣavaradāya ca || 3 ||

parātparaparēśāya pavitrāya pinākinē |
pāvanāya prasannāya pāśinē pāpahāriṇē || 4 ||

puruṣṭutāya puṇyāya puruhūtāya tē namaḥ |
tatpuruṣāya tathyāya purāṇapuruṣāya ca || 5 ||

purōdhasē pūrvajāya puṣkarākṣāya tē namaḥ |
puṣpahāsāya hāsāya mahāhāsāya śārṅgiṇē || 6 ||

siṁhāya siṁharājāya jagadvaśyāya tē namaḥ |
aṭ-ṭahāsāya rōṣāya jalavāsāya tē namaḥ || 7 ||

bhūtāvāsāya bhāsāya śrīnivāsāya khaḍginē |
khaḍgajihvāya siṁhāya khaḍgavāsāya tē namaḥ || 8 ||

namō mūlādhivāsāya dharmavāsāya dhanvinē |
dhanañjayāya dhanyāya namō mr̥tyuñjayāya ca || 9 ||

śubhañjayāya sūtrāya namaḥ śatruñjayāya ca |
nirañjanāya nīrāya nirguṇāya guṇāya ca || 10 ||

niṣprapañcāya nirvāṇapradāya nibiḍāya ca |
nirālambāya nīlāya niṣkalāya kalāya ca || 11 ||

nimēṣāya nibandhāya nimēṣagamanāya ca |
nirdvandvāya nirāśāya niścayāya nirāya ca || 12 ||

nirmalāya nibandhāya nirmōhāya nirākr̥tē |
namō nityāya satyāya satkarmaniratāya ca || 13 ||

satyadhvajāya muñjāya muñjakēśāya kēśinē |
harīśāya ca śēṣāya guḍākēśāya vai namaḥ || 14 ||

sukēśāyōrdhvakēśāya kēśisaṁhārakāya ca |
jalēśāya sthalēśāya padmēśāyōgrarūpiṇē || 15 ||

kuśēśayāya kūlāya kēśavāya namō namaḥ |
sūktikarṇāya sūktāya raktajihvāya rāgiṇē || 16 ||

dīptarūpāya dīptāya pradīptāya pralōbhinē |
pracchinnāya prabōdhāya prabhavē vibhavē namaḥ || 17 ||

prabhañjanāya pānthāya pramāyāpramitāya ca |
prakāśāya pratāpāya prajvalāyōjjvalāya ca || 18 ||

jvālāmālāsvarūpāya jvalajjihvāya jvālinē |
mahōjjvalāya kālāya kālamūrtidharāya ca || 19 ||

kālāntakāya kalpāya kalanāya kr̥tē namaḥ |
kālacakrāya śakrāya vaṣaṭcakrāya cakriṇē || 20 ||

akrūrāya kr̥tāntāya vikramāya kramāya ca |
kr̥ttinē kr̥ttivāsāya kr̥taghnāya kr̥tātmanē || 21 ||

saṅkramāya ca kruddhāya krāntalōkatrayāya ca |
arūpāya svarūpāya harayē paramātmanē || 22 ||

ajayāyādidēvāya akṣayāya kṣayāya ca |
aghōrāya sughōrāya ghōraghōratarāya ca || 23 ||

namō:’stvaghōravīryāya lasadghōrāya tē namaḥ |
ghōrādhyakṣāya dakṣāya dakṣiṇā:’:’ryāya śambhavē || 24 ||

amōghāya guṇaughāya anaghāyā:’ghahāriṇē |
mēghanādāya nādāya tubhyaṁ mēghātmanē namaḥ || 25 ||

mēghavāhanarūpāya mēghaśyāmāya mālinē |
vyālayajñōpavītāya vyāghradēhāya vai namaḥ || 26 ||

vyāghrapādāya ca vyāghrakarmiṇē vyāpakāya ca |
vikaṭāsyāya vīrāya viṣṭaraśravasē namaḥ || 27 ||

vikīrṇanakhadaṁṣṭrāya nakhadaṁṣṭrāyudhāya ca |
viṣvaksēnāya sēnāya vihvalāya balāya ca || 28 ||

virūpākṣāya vīrāya viśēṣākṣāya sākṣiṇē |
vītaśōkāya vistīrṇavadanāya namō namaḥ || 29 ||

vidhānāya vidhēyāya vijayāya jayāya ca |
vibudhāya vibhāvāya namō viśvambharāya ca || 30 ||

vītarāgāya viprāya viṭaṅkanayanāya ca |
vipulāya vinītāya viśvayōnē namō namaḥ || 31 ||

viḍambanāya vittāya viśrutāya viyōnayē | [cidambarāya]
vihvalāya vivādāya namō vyāhr̥tayē namaḥ || 32 ||

vilāsāya vikalpāya mahākalpāya tē namaḥ |
bahukalpāya kalpāya kalpātītāya śilpinē || 33 ||

kalpanāya svarūpāya phaṇitalpāya vai namaḥ |
taṭitprabhāya tārkṣyāya taruṇāya tarasvinē || 34 ||

tapanāya tarakṣāya tāpatrayaharāya ca |
tārakāya tamōghnāya tattvāya ca tapasvinē || 35 ||

takṣakāya tanutrāya taṭinē taralāya ca |
śatarūpāya śāntāya śatadhārāya tē namaḥ || 36 ||

śatapatrāyatākṣāya sthitayē śatamūrtayē |
śatakratusvarūpāya śāśvatāya śatātmanē || 37 ||

namaḥ sahasraśirasē sahasravadanāya ca |
sahasrākṣāya dēvāya diśaśrōtrāya tē namaḥ || 38 ||

namaḥ sahasrajihvāya mahājihvāya tē namaḥ |
sahasranāmadhēyāya sahasrākṣidharāya ca || 39 ||

sahasrabāhavē tubhyaṁ sahasracaraṇāya ca |
sahasrārkaprakāśāya sahasrāyudhadhāriṇē || 40 ||

namaḥ sthūlāya sūkṣmāya susūkṣmāya namō namaḥ |
sukṣuṇṇāya subhikṣāya surādhyakṣāya śauriṇē || 41 ||

dharmādhyakṣāya dharmāya lōkādhyakṣāya vai namaḥ |
prajādhyakṣāya śikṣāya vipakṣakṣayamūrtayē || 42 ||

kālādhyakṣāya tīkṣṇāya mūlādhyakṣāya tē namaḥ |
adhōkṣajāya mitrāya sumitravaruṇāya ca || 43 ||

śatrughnāya avighnāya vighnakōṭiharāya ca |
rakṣōghnāya tamōghnāya bhūtaghnāya namō namaḥ || 44 ||

bhūtapālāya bhūtāya bhūtāvāsāya bhūtinē |
bhūtavētālaghātāya bhūtādhipatayē namaḥ || 45 ||

bhūtagrahavināśāya bhūtasamyamatē namaḥ |
mahābhūtāya bhr̥gavē sarvabhūtātmanē namaḥ || 46 ||

sarvāriṣṭavināśāya sarvasampatkarāya ca |
sarvādhārāya śarvāya sarvārtiharayē namaḥ || 47 ||

sarvaduḥkhapraśāntāya sarvasaubhāgyadāyinē |
sarvajñāyāpyanantāya sarvaśaktidharāya ca || 48 ||

sarvaiśvaryapradātrē ca sarvakāryavidhāyinē |
sarvajvaravināśāya sarvarōgāpahāriṇē || 49 ||

sarvābhicārahantrē ca sarvaiśvaryavidhāyinē |
piṅgākṣāyaikaśr̥ṅgāya dviśr̥ṅgāya marīcayē || 50 ||

bahuśr̥ṅgāya liṅgāya mahāśr̥ṅgāya tē namaḥ |
māṅgalyāya manōjñāya mantavyāya mahātmanē || 51 ||

mahādēvāya dēvāya mātuliṅgadharāya ca |
mahāmāyāprasūtāya prastutāya ca māyinē || 52 ||

anantānantarūpāya māyinē jalaśāyinē |
mahōdarāya mandāya madadāya madāya ca || 53 ||

madhukaiṭabhahantrē ca mādhavāya murārayē |
mahāvīryāya dhairyāya citravīryāya tē namaḥ || 54 ||

citrakūrmāya citrāya namastē citrabhānavē |
māyātītāya māyāya mahāvīrāya tē namaḥ || 55 ||

mahātējāya bījāya tējōdhāmnē ca bījinē |
tējōmayanr̥siṁhāya namastē citrabhānavē || 56 ||

mahādaṁṣṭrāya tuṣṭāya namaḥ puṣṭikarāya ca |
śipiviṣṭāya hr̥ṣṭāya puṣṭāya paramēṣṭhinē || 57 ||

viśiṣṭāya ca śiṣṭāya gariṣṭhāyēṣṭadāyinē |
namō jyēṣṭhāya śrēṣṭhāya tuṣṭāyāmitatējasē || 58 ||

aṣṭāṅganyastarūpāya sarvaduṣṭāntakāya ca |
vaikuṇṭhāya vikuṇṭhāya kēśikaṇṭhāya tē namaḥ || 59 ||

kaṇṭhīravāya luṇṭhāya niśśaṭhāya haṭhāya ca |
satvōdriktāya rudrāya r̥gyajussāmagāya ca || 60 ||

r̥tudhvajāya vajrāya mantrarājāya mantriṇē |
trinētrāya trivargāya tridhāmnē ca triśūlinē || 61 ||

trikālajñānarūpāya tridēhāya tridhātmanē |
namastrimūrtividyāya tritattvajñāninē namaḥ || 62 ||

akṣōbhyāyāniruddhāya apramēyāya bhānavē |
amr̥tāya anantāya amitāyāmitaujasē || 63 ||

apamr̥tyuvināśāya apasmāravighātinē |
annadāyānnarūpāya annāyānnabhujē namaḥ || 64 ||

nādyāya niravadyāya vidyāyādbhutakarmaṇē |
sadyōjātāya saṅghāya vaidyutāya namō namaḥ || 65 ||

adhvātītāya sattvāya vāgatītāya vāgminē |
vāgīśvarāya gōpāya gōhitāya gavāṁ patē || 66 ||

gandharvāya gabhīrāya garjitāyōrjitāya ca |
parjanyāya prabuddhāya pradhānapuruṣāya ca || 67 ||

padmābhāya sunābhāya padmanābhāya māninē |
padmanētrāya padmāya padmāyāḥ patayē namaḥ || 68 ||

padmōdarāya pūtāya padmakalpōdbhavāya ca |
namō hr̥tpadmavāsāya bhūpadmōddharaṇāya ca || 69 ||

śabdabrahmasvarūpāya brahmarūpadharāya ca |
brahmaṇē brahmarūpāya padmanētrāya tē namaḥ || 70 ||

brahmadāya brāhmaṇāya brahmabrahmātmanē namaḥ |
subrahmaṇyāya dēvāya brahmaṇyāya trivēdinē || 71 ||

parabrahmasvarūpāya pañcabrahmātmanē namaḥ |
namastē brahmaśirasē tathā:’śvaśirasē namaḥ || 72 ||

atharvaśirasē nityamaśanipramitāya ca |
namastē tīkṣṇadaṁṣṭrāya lōlāya lalitāya ca || 73 ||

lāvaṇyāya lavitrāya namastē bhāsakāya ca |
lakṣaṇajñāya lakṣāya lakṣaṇāya namō namaḥ || 74 ||

lasaddīptāya liptāya viṣṇavē prabhaviṣṇavē |
vr̥ṣṇimūlāya kr̥ṣṇāya śrīmahāviṣṇavē namaḥ || 75 ||

paśyāmi tvāṁ mahāsiṁhaṁ hāriṇaṁ vanamālinam |
kirīṭinaṁ kuṇḍalinaṁ sarvāṅgaṁ sarvatōmukham || 76 ||

sarvataḥ pāṇipādōraḥ sarvatō:’kṣiśirōmukham |
sarvēśvaraṁ sadātuṣṭaṁ samarthaṁ samarapriyam || 77 ||

bahuyōjanavistīrṇaṁ bahuyōjanamāyatam |
bahuyōjanahastāṅghriṁ bahuyōjananāsikam || 78 ||

mahārūpaṁ mahāvaktraṁ mahādaṁṣṭraṁ mahābhujam |
mahānādaṁ mahāraudraṁ mahākāyaṁ mahābalam || 79 ||

ānābhērbrahmaṇō rūpamāgalādvaiṣṇavaṁ tathā |
āśīrṣādrudramīśānaṁ tadagrē sarvataḥ śivam || 80 ||

namō:’stu nārāyaṇanārasiṁha
namō:’stu nārāyaṇavīrasiṁha |
namō:’stu nārāyaṇakrūrasiṁha
namō:’stu nārāyaṇadivyasiṁha || 81 ||

namō:’stu nārāyaṇavyāghrasiṁha
namō:’stu nārāyaṇapucchasiṁha |
namō:’stu nārāyaṇapūrṇasiṁha
namō:’stu nārāyaṇaraudrasiṁha || 82 ||

namō namō bhīṣaṇabhadrasiṁha
namō namō vihvalanētrasiṁha |
namō namō br̥ṁhitabhūtasiṁha
namō namō nirmalacitrasiṁha || 83 ||

namō namō nirjitakālasiṁha
namō namaḥ kalpitakalpasiṁha |
namō namō kāmadakāmasiṁha
namō namastē bhuvanaikasiṁha || 84 ||

dyāvāpr̥thivyōridamantaraṁ hi
vyāptaṁ tvayaikēna diśaśca sarvāḥ |
dr̥ṣṭvādbhutaṁ rūpamugraṁ tavēdaṁ
lōkatrayaṁ pravyathitaṁ mahātman || 85 ||

amī hitvā surasaṅghā viśanti
kēcidbhītāḥ prāñjalayō gr̥ṇanti |
svastītyuktvā munayaḥ siddhasaṅghāḥ
stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ || 86 ||

rudrādityāvasavō yē ca sādhyā
viśvēdēvā marutaścōṣmapāśca |
gandharvayakṣāsurasiddhasaṅghā
vīkṣanti tvāṁ vismitāścaiva sarvē || 87 ||

lēlihyasē grasamānaḥ samantā-
-llōkān samagrānvadanairjvaladbhiḥ |
tējōbhirāpūrya jagatsamagraṁ
bhāsastavōgrāḥ pratapanti viṣṇō || 88 ||

bhaviṣṇustvaṁ sahiṣṇustvaṁ bhrājiṣṇurjiṣṇurēva ca |
pr̥thivīmantarikṣaṁ tvaṁ parvatāraṇyamēva ca || 89 ||

kalākāṣṭhāviliptastvaṁ muhūrtapraharādikam |
ahōrātraṁ trisandhyā ca pakṣamāsartuvatsarāḥ || 90 ||

yugādiryugabhēdastvaṁ samyugō yugasandhayaḥ |
nityaṁ naimittikaṁ dainaṁ mahāpralayamēva ca || 91 ||

karaṇaṁ kāraṇaṁ kartā bhartā hartā tvamīśvaraḥ |
satkartā satkr̥tirgōptā saccidānandavigrahaḥ || 92 ||

prāṇastvaṁ prāṇināṁ pratyagātmā tvaṁ sarvadēhinām |
sujyōtistvaṁ parañjyōtirātmajyōtiḥ sanātanaḥ || 93 ||

jyōtirlōkasvarūpastvaṁ jñō jyōtirjyōtiṣāṁ patiḥ | [jyōtirjñō]
svāhākāraḥ svadhākārō vaṣaṭkāraḥ kr̥pākaraḥ || 94 ||

hantakārō nirākārō vēgākāraśca śaṅkaraḥ |
akārādihakārānta ōṅkārō lōkakārakaḥ || 95 ||

ēkātmā tvamanēkātmā caturātmā caturbhujaḥ |
caturmūrtiścaturdaṁṣṭraścaturvēdamayōttamaḥ || 96 ||

lōkapriyō lōkagururlōkēśō lōkanāyakaḥ |
lōkasākṣī lōkapatirlōkātmā lōkalōcanaḥ || 97 ||

lōkādhārō br̥hallōkō lōkālōkamayō vibhuḥ |
lōkakartā viśvakartā kr̥tāvartaḥ kr̥tāgamaḥ || 98 ||

anādistvamanantastvamabhūtō bhūtavigrahaḥ |
stutiḥ stutyaḥ stavaprītaḥ stōtā nētā niyāmakaḥ || 99 ||

tvaṁ gatistvaṁ matirmahyaṁ pitā mātā guruḥ sakhā |
suhr̥daścātmarūpastvaṁ tvāṁ vinā nāsti mē gatiḥ || 100 ||

namastē mantrarūpāya astrarūpāya tē namaḥ |
bahurūpāya rūpāya pañcarūpadharāya ca || 101 ||

bhadrarūpāya rūḍhāya yōgarūpāya yōginē |
samarūpāya yōgāya yōgapīṭhasthitāya ca || 102 ||

yōgagamyāya saumyāya dhyānagamyāya dhyāyinē |
dhyēyagamyāya dhāmnē ca dhāmādhipatayē namaḥ || 103 ||

dharādharāya dharmāya dhāraṇābhiratāya ca |
namō dhātrē ca sandhātrē vidhātrē ca dharāya ca || 104 ||

dāmōdarāya dāntāya dānavāntakarāya ca |
namaḥ saṁsāravaidyāya bhēṣajāya namō namaḥ || 105 ||

sīradhvajāya śītāya vātāyāpramitāya ca |
sārasvatāya saṁsāranāśanāyākṣamālinē || 106 ||

asicarmadharāyaiva ṣaṭkarmaniratāya ca |
vikarmāya sukarmāya parakarmavidhāyinē || 107 ||

suśarmaṇē manmathāya namō varmāya varmiṇē |
karicarmavasānāya karālavadanāya ca || 108 ||

kavayē padmagarbhāya bhūtagarbha ghr̥ṇānidhē |
brahmagarbhāya garbhāya br̥hadgarbhāya dhūrjaṭē || 109 ||

namastē viśvagarbhāya śrīgarbhāya jitārayē |
namō hiraṇyagarbhāya hiraṇyakavacāya ca || 110 ||

hiraṇyavarṇadēhāya hiraṇyākṣavināśinē |
hiraṇyakaśipōrhantrē hiraṇyanayanāya ca || 111 ||

hiraṇyarētasē tubhyaṁ hiraṇyavadanāya ca |
namō hiraṇyaśr̥ṅgāya niḥśr̥ṅgāya ca śr̥ṅgiṇē || 112 ||

bhairavāya sukēśāya bhīṣaṇāyāntramālinē |
caṇḍāya ruṇḍamālāya namō daṇḍadharāya ca || 113 ||

akhaṇḍatattvarūpāya kamaṇḍaludharāya ca |
namastē khaṇḍasiṁhāya satyasiṁhāya tē namaḥ || 114 ||

namastē śvētasiṁhāya pītasiṁhāya tē namaḥ |
nīlasiṁhāya nīlāya raktasiṁhāya tē namaḥ || 115 ||

namō hāridrasiṁhāya dhūmrasiṁhāya tē namaḥ |
mūlasiṁhāya mūlāya br̥hatsiṁhāya tē namaḥ || 116 ||

pātālasthitasiṁhāya namaḥ parvatavāsinē |
namō jalasthasiṁhāya antarikṣasthitāya ca || 117 ||

kālāgnirudrasiṁhāya caṇḍasiṁhāya tē namaḥ |
anantasiṁhasiṁhāya anantagatayē namaḥ || 118 ||

namō vicitrasiṁhāya bahusiṁhasvarūpiṇē |
abhayaṅkarasiṁhāya narasiṁhāya tē namaḥ || 119 ||

namō:’stu siṁharājāya nārasiṁhāya tē namaḥ |
saptābdhimēkhalāyaiva satyasatyasvarūpiṇē || 120 ||

saptalōkāntarasthāya saptasvaramayāya ca |
saptārcīrūpadaṁṣṭrāya saptāśvaratharūpiṇē || 121 ||

saptavāyusvarūpāya saptacchandōmayāya ca |
svacchāya svaccharūpāya svacchandāya ca tē namaḥ || 122 ||

śrīvatsāya suvēṣāya śrutayē śrutimūrtayē |
śuciśravāya śūrāya suprabhāya sudhanvinē || 123 ||

śubhrāya suranāthāya suprabhāya śubhāya ca |
sudarśanāya sūkṣmāya niruktāya namō namaḥ || 124 ||

suprabhāya svabhāvāya bhavāya vibhavāya ca |
suśākhāya viśākhāya sumukhāya mukhāya ca || 125 ||

sunakhāya sudaṁṣṭrāya surathāya sudhāya ca |
sāṅkhyāya suramukhyāya prakhyātāya prabhāya ca || 126 ||

namaḥ khaṭvāṅgahastāya khēṭamudgarapāṇayē |
khagēndrāya mr̥gēndrāya nāgēndrāya dr̥ḍhāya ca || 127 ||

nāgakēyūrahārāya nāgēndrāyāghamardinē |
nadīvāsāya nagnāya nānārūpadharāya ca || 128 ||

nāgēśvarāya nāgāya namitāya narāya ca |
nāgāntakarathāyaiva naranārāyaṇāya ca || 129 ||

namō matsyasvarūpāya kacchapāya namō namaḥ |
namō yajñavarāhāya narasiṁhāya tē namaḥ || 130 ||

vikramākrāntalōkāya vāmanāya mahaujasē |
namō bhārgavarāmāya rāvaṇāntakarāya ca || 131 ||

namastē balarāmāya kaṁsapradhvaṁsakāriṇē |
buddhāya buddharūpāya tīkṣṇarūpāya kalkinē || 132 ||

ātrēyāyāgninētrāya kapilāya dvijāya ca |
kṣētrāya paśupālāya paśuvaktrāya tē namaḥ || 133 ||

gr̥hasthāya vanasthāya yatayē brahmacāriṇē |
svargāpavargadātrē ca tadbhōktrē ca mumukṣavē || 134 ||

śālagrāmanivāsāya kṣīrābdhiśayanāya ca |
śrīśailādrinivāsāya śilāvāsāya tē namaḥ || 135 ||

yōgihr̥tpadmavāsāya mahāhāsāya tē namaḥ |
guhāvāsāya guhyāya guptāya guravē namaḥ || 136 ||

namō mūlādhivāsāya nīlavastradharāya ca |
pītavastrāya śastrāya raktavastradharāya ca || 137 ||

raktamālāvibhūṣāya raktagandhānulēpinē |
dhurandharāya dhūrtāya durdharāya dharāya ca || 138 ||

durmadāya durantāya durdharāya namō namaḥ |
durnirīkṣyāya niṣṭhāya durdarśāya drumāya ca || 139 ||

durbhēdāya durāśāya durlabhāya namō namaḥ |
dr̥ptāya dr̥ptavaktrāya adr̥ptanayanāya ca || 140 ||

unmattāya pramattāya namō daityārayē namaḥ |
rasajñāya rasēśāya āraktarasanāya ca || 141 ||

pathyāya paritōṣāya rathyāya rasikāya ca |
ūrdhvakēśōrdhvarūpāya namastē cōrdhvarētasē || 142 ||

ūrdhvasiṁhāya siṁhāya namastē cōrdhvabāhavē |
parapradhvaṁsakāyaiva śaṅkhacakradharāya ca || 143 ||

gadāpadmadharāyaiva pañcabāṇadharāya ca |
kāmēśvarāya kāmāya kāmapālāya kāminē || 144 ||

namaḥ kāmavihārāya kāmarūpadharāya ca |
sōmasūryāgninētrāya sōmapāya namō namaḥ || 145 ||

namaḥ sōmāya vāmāya vāmadēvāya tē namaḥ |
sāmasvanāya saumyāya bhaktigamyāya vai namaḥ || 146 ||

kūṣmāṇḍagaṇanāthāya sarvaśrēyaskarāya ca |
bhīṣmāya bhīṣadāyaiva bhīmavikramaṇāya ca || 147 ||

mr̥gagrīvāya jīvāya jitāyājitakāriṇē |
jaṭinē jāmadagnyāya namastē jātavēdasē || 148 ||

japākusumavarṇāya japyāya japitāya ca |
jarāyujāyāṇḍajāya svēdajāyōdbhijāya ca || 149 ||

janārdanāya rāmāya jāhnavījanakāya ca |
jarājanmādidūrāya pradyumnāya pramōdinē || 150 ||

jihvāraudrāya rudrāya vīrabhadrāya tē namaḥ |
cidrūpāya samudrāya kadrudrāya pracētasē || 151 ||

indriyāyēndriyajñāya namō:’stvindrānujāya ca |
atīndriyāya sārāya indirāpatayē namaḥ || 152 ||

īśānāya ca īḍyāya īśitāya ināya ca |
vyōmātmanē ca vyōmnē ca namastē vyōmakēśinē || 153 ||

vyōmādhārāya ca vyōmavaktrāyāsuraghātinē |
namastē vyōmadaṁṣṭrāya vyōmavāsāya tē namaḥ || 154 ||

sukumārāya rāmāya śubhācārāya vai namaḥ |
viśvāya viśvarūpāya namō viśvātmakāya ca || 155 ||

jñānātmakāya jñānāya viśvēśāya parātmanē |
ēkātmanē namastubhyaṁ namastē dvādaśātmanē || 156 ||

caturviṁśatirūpāya pañcaviṁśatimūrtayē |
ṣaḍviṁśakātmanē nityaṁ saptaviṁśatikātmanē || 157 ||

dharmārthakāmamōkṣāya viraktāya namō namaḥ |
bhāvaśuddhāya siddhāya sādhyāya śarabhāya ca || 158 ||

prabōdhāya subōdhāya namō buddhipriyāya ca |
snigdhāya ca vidagdhāya mugdhāya munayē namaḥ || 159 ||

priyaṁvadāya śravyāya sruksruvāya śritāya ca |
gr̥hēśāya mahēśāya brahmēśāya namō namaḥ || 160 ||

śrīdharāya sutīrthāya hayagrīvāya tē namaḥ |
ugrāya ugravēgāya ugrakarmaratāya ca || 161 ||

ugranētrāya vyagrāya samagraguṇaśālinē |
bālagrahavināśāya piśācagrahaghātinē || 162 ||

duṣṭagrahanihantrē ca nigrahānugrahāya ca |
vr̥ṣadhvajāya vr̥ṣṇyāya vr̥ṣāya vr̥ṣabhāya ca || 163 ||

ugraśravāya śāntāya namaḥ śrutidharāya ca |
namastē dēvadēvēśa namastē madhusūdana || 164 ||

namastē puṇḍarīkākṣa namastē duritakṣaya |
namastē karuṇāsindhō namastē samitiñjaya || 165 ||

namastē narasiṁhāya namastē garuḍadhvaja |
yajñanētra namastē:’stu kāladhvaja jayadhvaja || 166 ||

agninētra namastē:’stu namastē hyamarapriya |
mahānētra namastē:’stu namastē bhaktavatsala || 167 ||

dharmanētra namastē:’stu namastē karuṇākara |
puṇyanētra namastē:’stu namastē:’bhīṣṭadāyaka || 168 ||

namō namastē jayasiṁharūpa
namō namastē narasiṁharūpa |
namō namastē raṇasiṁharūpa
namō namastē narasiṁharūpa || 169 ||

uddhr̥tya garvitaṁ daityaṁ nihatyājau suradviṣam |
dēvakāryaṁ mahatkr̥tvā garjasē svātmatējasā || 170 ||

atiraudramidaṁ rūpaṁ dussahaṁ duratikramam |
dr̥ṣṭvā tu śaṅkitāḥ sarvā dēvatāstvāmupāgatāḥ || 171 ||

ētānpaśya mahēśānaṁ brahmāṇaṁ māṁ śacīpatim |
dikpālān dvādaśādityān rudrānuragarākṣasān || 172 ||

sarvān r̥ṣigaṇān saptamātr̥rgaurīṁ sarasvatīm |
lakṣmīṁ nadīśca tīrthāni ratiṁ bhūtagaṇānyapi || 173 ||

prasīda tvaṁ mahāsiṁha ugrabhāvamimaṁ tyaja |
prakr̥tisthō bhava tvaṁ hi śāntibhāvaṁ ca dhāraya || 174 ||

ityuktvā daṇḍavadbhūmau papāta sa pitāmahaḥ |
prasīda tvaṁ prasīda tvaṁ prasīdēti punaḥ punaḥ || 175 ||

mārkaṇḍēya uvāca |
dr̥ṣṭvā tu dēvatāḥ sarvāḥ śrutvā tāṁ brahmaṇō giram |
stōtrēṇāpi ca saṁhr̥ṣṭaḥ saumyabhāvamadhārayat || 176 ||

abravīnnārasiṁhastu vīkṣya sarvān surōttamān |
santrastān bhayasaṁvignān śaraṇaṁ samupāgatān || 177 ||

śrīnr̥siṁha uvāca |
bhō bhō dēvavarāḥ sarvē pitāmahapurōgamāḥ |
śr̥ṇudhvaṁ mama vākyaṁ ca bhavantu vigatajvarāḥ || 178 ||

yaddhitaṁ bhavatāṁ nūnaṁ tatkariṣyāmi sāmpratam |
ēvaṁ nāmasahasraṁ mē trisandhyaṁ yaḥ paṭhēt śuciḥ || 179 ||

śr̥ṇōti vā śrāvayati pūjāntē bhaktisamyutaḥ |
sarvān kāmānavāpnōti jīvēcca śaradāṁ śatam || 180 ||

yō nāmabhirnr̥siṁhādyairarcayētkramaśō mama |
sarvatīrthēṣu yatpuṇyaṁ sarvatīrthēṣu yatphalam || 181 ||

sarvapūjāsu yatprōktaṁ tatsarvaṁ labhatē bhr̥śam |
jātismaratvaṁ labhatē brahmajñānaṁ sanātanam || 182 ||

sarvapāpavinirmuktaḥ tadviṣṇōḥ paramaṁ padam |
mannāmakavacaṁ badhvā vicarēdvigatajvaraḥ || 183 ||

bhūtabhētālakūṣmāṇḍa piśācabrahmarākṣasāḥ |
śākinīḍākinījyēṣṭhā nīlī bālagrahādikāḥ || 184 ||

duṣṭagrahāśca naśyanti yakṣarākṣasapannagāḥ |
yē ca sandhyāgrahāḥ sarvē cāṇḍālagrahasañjñikāḥ || 185 ||

niśācaragrahāḥ sarvē praṇaśyanti ca dūrataḥ |
kukṣirōgaṁ ca hr̥drōgaṁ śūlāpasmāramēva ca || 186 ||

aikāhikaṁ dvyāhikaṁ ca cāturthikamatha jvaram |
ādhayō vyādhayaḥ sarvē rōgā rōgādhidēvatāḥ || 187 ||

śīghraṁ naśyanti tē sarvē nr̥siṁhasmaraṇāt surāḥ |
rājānō dāsatāṁ yānti śatravō yānti mitratām || 188 ||

jalāni sthalatāṁ yānti vahnayō yānti śītatām |
viṣāṇyapyamr̥tā yānti nr̥siṁhasmaraṇātsurāḥ || 189 ||

rājyakāmō labhēdrājyaṁ dhanakāmō labhēddhanam |
vidyākāmō labhēdvidyāṁ baddhō mucyēta bandhanāt || 190 ||

vyālavyāghrabhayaṁ nāsti cōrasarpādikaṁ tathā |
anukūlā bhavēdbhāryā lōkaiśca pratipūjyatē || 191 ||

suputraṁ dhanadhānyaṁ ca bhavanti vigatajvarāḥ |
ētatsarvaṁ samāpnōti nr̥siṁhasya prasādataḥ || 192 ||

jalasantaraṇē caiva parvatāraṇyamēva ca |
vanē:’pi viciranmartyō durgamē viṣamē pathi || 193 ||

bilapravēśanē cāpi nārasiṁhaṁ na vismarēt |
brahmaghnaśca paśughnaśca bhrūṇahā gurutalpagaḥ || 194 ||

mucyatē sarvapāpēbhyaḥ kr̥taghnaḥ strīvighātakaḥ |
vēdānāṁ dūṣakaścāpi mātāpitr̥vinindakaḥ || 195 ||

asatyastu tēthā yajñanindakō lōkanindakaḥ |
smr̥tvā sakr̥nnr̥siṁhaṁ tu mucyatē sarvakilbiṣaiḥ || 196 ||

bahunātra kimuktēna smr̥tvā māṁ śuddhamānasaḥ |
yatra yatra carēnmartyō nr̥siṁhastatra rakṣati || 197 ||

gacchan tiṣṭhan svapan bhuñjan jāgrannapi hasannapi |
nr̥siṁhēti nr̥siṁhēti nr̥siṁhēti sadā smaran || 198 ||

pumānna lipyatē pāpairbhuktiṁ muktiṁ ca vindati |
nārī subhagatāmēti saubhāgyaṁ ca svarūpatām || 199 ||

bhartuḥ priyatvaṁ labhatē na vaidhavyaṁ ca vindati |
na sapatnīṁ ca janmāntē samyak jñānī bhavēdvijaḥ || 200 ||

bhūmipradakṣiṇānmartyō yatphalaṁ labhatē cirāt |
tatphalaṁ labhatē nārasiṁhamūrtipradakṣiṇāt || 201 ||

mārkaṇḍēya uvāca |
ityuktvā dēvadēvēśō lakṣmīmāliṅgya līlayā |
prahlādasyābhiṣēkaṁ tu brahmaṇē cōpadiṣṭavān || 202 ||

śrīśailasya prasādē tu lōkānāṁ ca hitāya vai |
svarūpaṁ sthāpayāmāsa prakr̥tisthō:’bhavattadā || 203 ||

brahmāpi daityarājānaṁ prahlādamabhyaṣēcayat |
daivataiḥ saha suprītō hyātmalōkaṁ yayau svayam || 204 ||

hiraṇyakaśipōrbhītyā prapalāyya śacīpatiḥ |
svargarājyaparibhraṣṭō yugānāmēkaviṁśatim || 205 ||

nr̥siṁhēna hatē daityē svargalōkamavāpa saḥ |
dikpālāśca susamprāptaḥ svasvasthānamanuttamam || 206 ||

dharmē matiḥ samastānāṁ prajānāmabhavattadā |
ēvaṁ nāmasahasraṁ mē brahmaṇā nirmitaṁ purā || 207 ||

putrānadhyāpayāmāsa sanakādīnmahāmatiḥ |
ūcustē ca tataḥ sarvalōkānāṁ hitakāmyayā || 208 ||

dēvatā r̥ṣayaḥ siddhā yakṣavidyādharōragāḥ |
gandharvāśca manuṣyāśca ihāmutraphalaiṣiṇaḥ || 209 ||

yasya stōtrasya pāṭhāddhi viśuddhamanasō:’bhavan |
sanatkumāraḥ samprāptō bhāradvājō mahāmatiḥ || 210 ||

tasmādāṅgirasaḥ prāptastasmātprāptō mahākratuḥ |
jagrāha bhārgavastasmādagnimitrāya sō:’bravīt || 211|

jaigīṣavyāya sa prāha sō:’bravīccyavanāya ca |
tasmā uvāca śāṇḍilyō gargāya prāha vai muniḥ || 212 ||

kratuñjayāya sa prāha jatukarṇyāya samyamī |
viṣṇuvr̥ddhāya sō:’pyāha sō:’pi bōdhāyanāya ca || 213 ||

kramātsa viṣṇavē prāha sa prāhōddhāmakukṣayē |
siṁhatējāśca tasmācca śrīpriyāya dadau ca naḥ || 214 || [saḥ]

upadiṣṭō:’smi tēnāhamidaṁ nāmasahasrakam |
tatprasādādamr̥tyurmē yasmātkasmādbhayaṁ na hi || 215 ||

mayā ca kathitaṁ nārasiṁhastōtramidaṁ tava |
tvaṁ hi nityaṁ śucirbhūtvā tamārādhaya śāśvatam || 216 ||

sarvabhūtāśrayaṁ dēvaṁ nr̥siṁhaṁ bhaktavatsalam |
pūjayitvā stavaṁ japtvā hutvā niścalamānasaḥ || 217 ||

prāpyasē mahatīṁ siddhiṁ sarvān kāmānvarōttamān |
ayamēva parōdharmastvidamēva paraṁ tapaḥ || 218 ||

idamēva paraṁ jñānamidamēva mahadvratam |
ayamēva sadācārastvayamēva sadā makhaḥ || 219 ||

idamēva trayō vēdāḥ sacchāstrāṇyāgamāni ca |
nr̥siṁhamantrādanyacca vaidikaṁ tu na vidyatē || 220 ||

yadihāsti tadanyatra yannēhāsti na tatkvacit |
kathitaṁ tē nr̥siṁhasya caritaṁ pāpanāśanam || 221 ||

sarvamantramayaṁ tāpatrayōpaśamanaṁ param |
sarvārthasādhanaṁ divyaṁ kiṁ bhūyaḥ śrōtumicchasi || 222 ||

iti śrīnr̥siṁhapurāṇē nr̥siṁhaprādurbhāvē śrīmaddivya lakṣmīnr̥siṁha sahasranāma stōtram ||


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Lakshmi Narasimha Sahasranama Stotram – śrī lakṣmīnr̥siṁha sahasranāma stōtram

  1. I am a foreigner and I would like to have LakshmiNrisimha Sahasranamam lyrics in English. Your site has it but I can’t get a copy out. There are lots of Indian descents wanting to learn but we can’t print out the script.
    Really appreciate if you could send me a copy in English for me to print out. I am trying to learn but it seems hard to get a copy.
    Thank you🙏🏼

Leave a Reply

error: Not allowed