Teekshna Danshtra Kalabhairava Ashtakam – tīkṣṇadaṁṣṭrakālabhairavāṣṭakam


yaṁ yaṁ yaṁ yakṣarūpaṁ daśadiśividitaṁ bhūmikampāyamānaṁ
saṁ saṁ saṁhāramūrtiṁ śiramukuṭajaṭā śēkharaṁ candrabimbam |
daṁ daṁ daṁ dīrghakāyaṁ vikr̥tanakhamukhaṁ cōrdhvarōmaṁ karālaṁ
paṁ paṁ paṁ pāpanāśaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 1 ||

raṁ raṁ raṁ raktavarṇaṁ kaṭikaṭitatanuṁ tīkṣṇadaṁṣṭrākarālaṁ
ghaṁ ghaṁ ghaṁ ghōṣa ghōṣaṁ ghaghaghagha ghaṭitaṁ gharjaraṁ ghōranādam |
kaṁ kaṁ kaṁ kālapāśaṁ dhr̥ka dhr̥ka dhr̥kitaṁ jvālitaṁ kāmadāhaṁ
taṁ taṁ taṁ divyadēhaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 2 ||

laṁ laṁ laṁ laṁ vadantaṁ lalalala lalitaṁ dīrghajihvā karālaṁ
dhūṁ dhūṁ dhūṁ dhūmravarṇaṁ sphuṭavikaṭamukhaṁ bhāskaraṁ bhīmarūpam |
ruṁ ruṁ ruṁ ruṇḍamālaṁ ravitamaniyataṁ tāmranētraṁ karālaṁ
naṁ naṁ naṁ nagnabhūṣaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 3 ||

vaṁ vaṁ vaṁ vāyuvēgaṁ natajanasadayaṁ brahmasāraṁ parantaṁ
khaṁ khaṁ khaṁ khaḍgahastaṁ tribhuvanavilayaṁ bhāskaraṁ bhīmarūpam |
caṁ caṁ caṁ calitvā:’cala cala calitāccālitaṁ bhūmicakraṁ
maṁ maṁ maṁ māyirūpaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 4 ||

śaṁ śaṁ śaṁ śaṅkhahastaṁ śaśikaradhavalaṁ mōkṣa sampūrṇa tējaṁ
maṁ maṁ maṁ maṁ mahāntaṁ kulamakulakulaṁ mantraguptaṁ sunityam |
yaṁ yaṁ yaṁ bhūtanāthaṁ kilikilikilitaṁ bālakēlipradhānaṁ
aṁ aṁ aṁ antarikṣaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 5 ||

khaṁ khaṁ khaṁ khaḍgabhēdaṁ viṣamamr̥tamayaṁ kālakālaṁ karālaṁ
kṣaṁ kṣaṁ kṣaṁ kṣipravēgaṁ dahadahadahanaṁ taptasandīpyamānam |
hauṁ hauṁ hauṅkāranādaṁ prakaṭitagahanaṁ garjitairbhūmikampaṁ
vaṁ vaṁ vaṁ vālalīlaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 6 ||

saṁ saṁ saṁ siddhiyōgaṁ sakalaguṇamakhaṁ dēvadēvaṁ prasannaṁ
paṁ paṁ paṁ padmanābhaṁ hariharamayanaṁ candrasūryāgninētram |
aiṁ aiṁ aiṁ aiśvaryanāthaṁ satatabhayaharaṁ pūrvadēvasvarūpaṁ
rauṁ rauṁ rauṁ raudrarūpaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 7 ||

haṁ haṁ haṁ haṁsayānaṁ hasitakalahakaṁ muktayōgāṭ-ṭahāsaṁ
naṁ naṁ naṁ nētrarūpaṁ śiramukuṭajaṭābandhabandhāgrahastam | [dhaṁ-dhaṁ-dhaṁ]
ṭaṁ ṭaṁ ṭaṁ ṭaṅkāranādaṁ tridaśalaṭalaṭaṁ kāmagarvāpahāraṁ
bhuṁ bhuṁ bhuṁ bhūtanāthaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 8 ||

ityēvaṁ kāmayuktaṁ prapaṭhati niyataṁ bhairavasyāṣṭakaṁ yō
nirvighnaṁ duḥkhanāśaṁ surabhayaharaṇaṁ ḍākinīśākinīnām |
naśyēddhi vyāghrasarpau hutavaha salilē rājyaśaṁsasya śūnyaṁ
sarvā naśyanti dūraṁ vipada iti bhr̥śaṁ cintanātsarvasiddhim || 9 ||

bhairavasyāṣṭakamidaṁ ṣāṇmāsaṁ yaḥ paṭhēnnaraḥ
sa yāti paramaṁ sthānaṁ yatra dēvō mahēśvaraḥ || 10 ||

sindūrāruṇagātraṁ ca sarvajanmavinirmitam |
mukuṭāgryadharaṁ dēvaṁ bhairavaṁ praṇamāmyaham || 11 ||

namō bhūtanāthaṁ namō prētanāthaṁ
namaḥ kālakālaṁ namaḥ rudramālam |
namaḥ kālikāprēmalōlaṁ karālaṁ
namō bhairavaṁ kāśikākṣētrapālam ||

iti tīkṣṇadaṁṣṭra kālabhairavāṣṭakam ||


See more śrī śiva stotras for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Teekshna Danshtra Kalabhairava Ashtakam – tīkṣṇadaṁṣṭrakālabhairavāṣṭakam

Leave a Reply

error: Not allowed