Atma Panchakam – आत्म पञ्चकम्


नाऽहं देहो नेन्द्रियाण्यन्तरङ्गं
नाऽहङ्कारः प्राणवर्गो न चाऽहम् ।
दारापत्यक्षेत्रवित्तादिदूर-
स्साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥ १ ॥

रज्ज्वज्ञानाद्भाति रज्जुर्यथा हि-
स्स्वात्माज्ञानादात्मनो जीवभावः ।
आप्तोक्त्या हि भ्रान्तिनाशे स रज्जु-
र्जीवो नाऽहं देशिकोक्त्या शिवोऽहम् ॥ २ ॥

अभातीदं विश्वमात्मन्यसत्यं
सत्यज्ञानानन्दरूपे विमोहात् ।
निद्रामोहा-त्स्वप्नवत्तन्न सत्त्यं
शुद्धः पूर्णो नित्य एकश्शिवोऽहम् ॥ ३ ॥

मत्तो नान्यत्किञ्चिदत्राप्ति विश्वं
सत्यं बाह्यं वस्तुमायोपक्लुप्तम् ।
आदर्शान्तर्भासमानस्य तुल्यं
मय्यद्वैते भाति तस्माच्छिवोऽहम् ॥ ४ ॥

नाऽहं जातो न प्रवृद्धो न नष्टो
देहस्योक्ताः प्राकृतास्सर्वधर्माः ।
कर्तृत्वादि-श्चिन्मयस्यास्ति नाऽहं
कारस्यैव ह्यात्मनो मे शिवोऽहम् ॥ ५ ॥

नाऽहं जातो जन्ममृत्युः कुतो मे
नाऽहं प्राणः क्षुत्पिपासे कुतो मे ।
नाऽहं चित्तं शोकमोहौ कुतो मे
नाऽहं कर्ता बन्धमोक्षौ कुतो मे ॥ ६ ॥

इति श्रीमच्छङ्करभवत्पादाचार्य स्वामि विरचितात्मपञ्चकम् ॥


इतर विविध स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed