Atma Panchakam – ātma pañcakam


nā:’haṁ dēhō nēndriyāṇyantaraṅgaṁ
nā:’haṅkāraḥ prāṇavargō na cā:’ham |
dārāpatyakṣētravittādidūra-
ssākṣī nityaḥ pratyagātmā śivō:’ham || 1 ||

rajjvajñānādbhāti rajjuryathā hi-
ssvātmājñānādātmanō jīvabhāvaḥ |
āptōktyā hi bhrāntināśē sa rajju-
rjīvō nā:’haṁ dēśikōktyā śivō:’ham || 2 ||

abhātīdaṁ viśvamātmanyasatyaṁ
satyajñānānandarūpē vimōhāt |
nidrāmōhā-tsvapnavattanna sattyaṁ
śuddhaḥ pūrṇō nitya ēkaśśivō:’ham || 3 ||

mattō nānyatkiñcidatrāpti viśvaṁ
satyaṁ bāhyaṁ vastumāyōpakluptam |
ādarśāntarbhāsamānasya tulyaṁ
mayyadvaitē bhāti tasmācchivō:’ham || 4 ||

nā:’haṁ jātō na pravr̥ddhō na naṣṭō
dēhasyōktāḥ prākr̥tāssarvadharmāḥ |
kartr̥tvādi-ścinmayasyāsti nā:’haṁ
kārasyaiva hyātmanō mē śivō:’ham || 5 ||

nā:’haṁ jātō janmamr̥tyuḥ kutō mē
nā:’haṁ prāṇaḥ kṣutpipāsē kutō mē |
nā:’haṁ cittaṁ śōkamōhau kutō mē
nā:’haṁ kartā bandhamōkṣau kutō mē || 6 ||

iti śrīmacchaṅkarabhavatpādācārya svāmi viracitātmapañcakam ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed