Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
himālaya uvāca |
tvaṁ brahmā sr̥ṣṭikartā ca tvaṁ viṣṇuḥ paripālakaḥ |
tvaṁ śivaḥ śivadō:’nantaḥ sarvasaṁhārakārakaḥ || 1 ||
tvamīśvarō guṇātītō jyōtīrūpaḥ sanātanaḥ |
prakr̥taḥ prakr̥tīśaśca prākr̥taḥ prakr̥tēḥ paraḥ || 2 ||
nānārūpavidhātā tvaṁ bhaktānāṁ dhyānahētavē |
yēṣu rūpēṣu yatprītistattadrūpaṁ bibharṣi ca || 3 ||
sūryastvaṁ sr̥ṣṭijanaka ādhāraḥ sarvatējasām |
sōmastvaṁ sasyapātā ca satataṁ śītaraśminā || 4 ||
vāyustvaṁ varuṇastvaṁ ca tvamagniḥ sarvadāhakaḥ |
indrastvaṁ dēvarājaśca kālē mr̥tyuryamastathā || 5 ||
mr̥tyuñjayō mr̥tyumr̥tyuḥ kālakālō yamāntakaḥ |
vēdastvaṁ vēdakartā ca vēdavēdāṅgapāragaḥ || 6 ||
viduṣāṁ janakastvaṁ ca vidvāṁśca viduṣāṁ guruḥ |
mantrastvaṁ hi japastvaṁ hi tapastvaṁ tatphalapradaḥ || 7 ||
vāktvaṁ vāgadhidēvastvaṁ tatkartā tadguruḥ svayam |
ahō sarasvatībījaṁ kastvāṁ stōtumihēśvaraḥ || 8 ||
ityēvamuktvā śailēndrastasthau dhr̥tvā padāmbujam |
tadōvāca tamābōdhya cāvaruhya vr̥ṣācchivaḥ || 9 ||
stōtramētanmahāpuṇyaṁ trisandhyaṁ yaḥ paṭhēnnaraḥ |
mucyatē sarvapāpēbhyō bhayēbhyaśca bhavārṇavē || 10 ||
aputrō labhatē putraṁ māsamēkaṁ paṭhēdyadi |
bhāryāhīnō labhēdbhāryāṁ suśīlāṁ sumanōharām || 11 ||
cirakālagataṁ vastu labhatē sahasā dhruvam |
rājyabhraṣṭō labhēdrājyaṁ śaṅkarasya prasādataḥ || 12 ||
kārāgārē śmaśānē ca śatrugrastē:’tisaṅkaṭē |
gabhīrē:’tijalākīrṇē bhagnapōtē viṣādanē || 13 ||
raṇamadhyē mahābhītē hiṁsrajantusamanvitē |
sarvatō mucyatē stutvā śaṅkarasya prasādataḥ || 14 ||
iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē aṣṭatriṁśō:’dhyāyē himālayakr̥ta śivastōtram |
See more śrī śiva stotras for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.