Himalaya Krita Shiva Stotram – śrī śiva stōtram (himālaya kr̥tam)


himālaya uvāca |
tvaṁ brahmā sr̥ṣṭikartā ca tvaṁ viṣṇuḥ paripālakaḥ |
tvaṁ śivaḥ śivadō:’nantaḥ sarvasaṁhārakārakaḥ || 1 ||

tvamīśvarō guṇātītō jyōtīrūpaḥ sanātanaḥ |
prakr̥taḥ prakr̥tīśaśca prākr̥taḥ prakr̥tēḥ paraḥ || 2 ||

nānārūpavidhātā tvaṁ bhaktānāṁ dhyānahētavē |
yēṣu rūpēṣu yatprītistattadrūpaṁ bibharṣi ca || 3 ||

sūryastvaṁ sr̥ṣṭijanaka ādhāraḥ sarvatējasām |
sōmastvaṁ sasyapātā ca satataṁ śītaraśminā || 4 ||

vāyustvaṁ varuṇastvaṁ ca tvamagniḥ sarvadāhakaḥ |
indrastvaṁ dēvarājaśca kālē mr̥tyuryamastathā || 5 ||

mr̥tyuñjayō mr̥tyumr̥tyuḥ kālakālō yamāntakaḥ |
vēdastvaṁ vēdakartā ca vēdavēdāṅgapāragaḥ || 6 ||

viduṣāṁ janakastvaṁ ca vidvāṁśca viduṣāṁ guruḥ |
mantrastvaṁ hi japastvaṁ hi tapastvaṁ tatphalapradaḥ || 7 ||

vāktvaṁ vāgadhidēvastvaṁ tatkartā tadguruḥ svayam |
ahō sarasvatībījaṁ kastvāṁ stōtumihēśvaraḥ || 8 ||

ityēvamuktvā śailēndrastasthau dhr̥tvā padāmbujam |
tadōvāca tamābōdhya cāvaruhya vr̥ṣācchivaḥ || 9 ||

stōtramētanmahāpuṇyaṁ trisandhyaṁ yaḥ paṭhēnnaraḥ |
mucyatē sarvapāpēbhyō bhayēbhyaśca bhavārṇavē || 10 ||

aputrō labhatē putraṁ māsamēkaṁ paṭhēdyadi |
bhāryāhīnō labhēdbhāryāṁ suśīlāṁ sumanōharām || 11 ||

cirakālagataṁ vastu labhatē sahasā dhruvam |
rājyabhraṣṭō labhēdrājyaṁ śaṅkarasya prasādataḥ || 12 ||

kārāgārē śmaśānē ca śatrugrastē:’tisaṅkaṭē |
gabhīrē:’tijalākīrṇē bhagnapōtē viṣādanē || 13 ||

raṇamadhyē mahābhītē hiṁsrajantusamanvitē |
sarvatō mucyatē stutvā śaṅkarasya prasādataḥ || 14 ||

iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē aṣṭatriṁśō:’dhyāyē himālayakr̥ta śivastōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed