स्तोत्रनिधि → श्री गुरु स्तोत्राणि → सप्तर्षि स्मरणम्...
स्तोत्रनिधि → श्री सूर्य स्तोत्राणि → रथ सप्तमि श्लोकाः अर्कपत्र स्नान...
नमो ब्रह्मण्यदेवाय गो ब्राह्मण हिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो...
ओं तुलस्यै नमः । ओं पावन्यै नमः । ओं पूज्यायै नमः । ओं बृन्दावननिवासिन्यै...
तपोयज्ञदानादिभिश्शुद्धबुद्धि- र्विरक्तोग्रजातिः परे तुच्छ बुद्ध्य़ा ।...
स्तोत्रनिधि → श्री गुरु स्तोत्राणि → धाटी पञ्चकम् पादुके यतिराजस्य...
श्री नारद उवाच । अनायासेन लोकोऽयं सर्वान्कामानवाप्नुयात् ।...
गुरु - गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुस्साक्षात्...
नीन्द से उठने के बाद कराग्रे वसते लक्ष्मीः कर मध्ये सरस्वती । कर मूले...
वैयाघ्रपाद गोत्राय साङ्कृत्य प्रवराय च । गङ्गापुत्राय भीष्माय आजन्म...
(दशम्यां सायाह्नॆ शमीपूजां कृत्वा-तदनंतरं ध्यायॆत्) शमी शमय तॆ पापं शमी...
कराग्रे वसते लक्ष्मीः कर मध्ये सरस्वती । कर मूले स्थिता गौरी प्रभाते कर...
अज्ञानमेतद्द्वैताख्यमद्वैतं श्रेयसाम्परम् मम त्वहमिति...
वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः...
स्तोत्रनिधि → श्री गुरु स्तोत्राणि → यतिपञ्चकम् वेदान्तवाक्येषु सदा...
सत्याचार्यस्य गमने कदाचिन्मुक्तिदायकम् । काशीक्षेत्रम्प्रति सह गौर्या...
निर्विकारां निराकारं निरञ्जनमनामयम् । आद्यन्तरहितं पूर्णं ब्रह्मैवाहं न...
न मेऽस्ति देहेन्द्रियबुद्धियोगो न पुण्यलेशोऽपि न पापलेशः ।...
जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे । यतो ब्रह्मादयो देवाः...
सूत उवाच - शृणुध्वं मुनयः सर्वे गङ्गास्तवमनुत्तमम् । शोकमोहहरं...
क्षोणी कोण शतांश पालन कला दुर्वार गर्वानल- क्षुभ्यत्क्षुद्र नरेन्द्र चाटु...
कस्ते बोद्धुं प्रभवति परं देवदेव प्रभावं यस्मादित्थं विविधरचना...
देवि सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणि तरलतरङ्गे । शङ्करमौलिविहारिणि...