Sri Chinnamasta Ashtottara Shatanamavali – श्री छिन्नमस्तादेवि अष्टोत्तरशतनामावली


ओं छिन्नमस्तायै नमः ।
ओं महाविद्यायै नमः ।
ओं महाभीमायै नमः ।
ओं महोदर्यै नमः ।
ओं चण्डेश्वर्यै नमः ।
ओं चण्डमात्रे नमः ।
ओं चण्डमुण्डप्रभञ्जिन्यै नमः ।
ओं महाचण्डायै नमः ।
ओं चण्डरूपायै नमः । ९

ओं चण्डिकायै नमः ।
ओं चण्डखण्डिन्यै नमः ।
ओं क्रोधिन्यै नमः ।
ओं क्रोधजनन्यै नमः ।
ओं क्रोधरूपायै नमः ।
ओं कुह्वे नमः ।
ओं कलायै नमः ।
ओं कोपातुरायै नमः ।
ओं कोपयुतायै नमः । १८

ओं कोपसंहारकारिण्यै नमः ।
ओं वज्रवैरोचन्यै नमः ।
ओं वज्रायै नमः ।
ओं वज्रकल्पायै नमः ।
ओं डाकिन्यै नमः ।
ओं डाकिनीकर्मनिरतायै नमः ।
ओं डाकिनीकर्मपूजितायै नमः ।
ओं डाकिनीसङ्गनिरतायै नमः ।
ओं डाकिनीप्रेमपूरितायै नमः । २७

ओं खट्वाङ्गधारिण्यै नमः ।
ओं खर्वायै नमः ।
ओं खड्गखर्परधारिण्यै नमः ।
ओं प्रेतासनायै नमः ।
ओं प्रेतयुतायै नमः ।
ओं प्रेतसङ्गविहारिण्यै नमः ।
ओं छिन्नमुण्डधरायै नमः ।
ओं छिन्नचण्डविद्यायै नमः ।
ओं चित्रिण्यै नमः । ३६

ओं घोररूपायै नमः ।
ओं घोरदृष्ट्यै नमः ।
ओं घोररावायै नमः ।
ओं घनोदर्यै नमः ।
ओं योगिन्यै नमः ।
ओं योगनिरतायै नमः ।
ओं जपयज्ञपरायणायै नमः ।
ओं योनिचक्रमय्यै नमः ।
ओं योनये नमः । ४५

ओं योनिचक्रप्रवर्तिन्यै नमः ।
ओं योनिमुद्रायै नमः ।
ओं योनिगम्यायै नमः ।
ओं योनियन्त्रनिवासिन्यै नमः ।
ओं यन्त्ररूपायै नमः ।
ओं यन्त्रमय्यै नमः ।
ओं यन्त्रेश्यै नमः ।
ओं यन्त्रपूजितायै नमः ।
ओं कीर्त्यायै नमः । ५४

ओं कपर्दिन्यै नमः ।
ओं काल्यै नमः ।
ओं कङ्काल्यै नमः ।
ओं कलकारिण्यै नमः ।
ओं आरक्तायै नमः ।
ओं रक्तनयनायै नमः ।
ओं रक्तपानपरायणायै नमः ।
ओं भवान्यै नमः ।
ओं भूतिदायै नमः । ६३

ओं भूत्यै नमः ।
ओं भूतिदात्र्यै नमः ।
ओं भैरव्यै नमः ।
ओं भैरवाचारनिरतायै नमः ।
ओं भूतभैरवसेवितायै नमः ।
ओं भीमायै नमः ।
ओं भीमेश्वर्यै नमः ।
ओं देव्यै नमः ।
ओं भीमनादपरायणायै नमः । ७२

ओं भवाराध्यायै नमः ।
ओं भवनुतायै नमः ।
ओं भवसागरतारिण्यै नमः ।
ओं भद्रकाल्यै नमः ।
ओं भद्रतनवे नमः ।
ओं भद्ररूपायै नमः ।
ओं भद्रिकायै नमः ।
ओं भद्ररूपायै नमः ।
ओं महाभद्रायै नमः । ८१

ओं सुभद्रायै नमः ।
ओं भद्रपालिन्यै नमः ।
ओं सुभव्यायै नमः ।
ओं भव्यवदनायै नमः ।
ओं सुमुख्यै नमः ।
ओं सिद्धसेवितायै नमः ।
ओं सिद्धिदायै नमः ।
ओं सिद्धिनिवहायै नमः ।
ओं सिद्धायै नमः । ९०

ओं सिद्धनिषेवितायै नमः ।
ओं शुभदायै नमः ।
ओं शुभगायै नमः ।
ओं शुद्धायै नमः ।
ओं शुद्धसत्त्वायै नमः ।
ओं शुभावहायै नमः ।
ओं श्रेष्ठायै नमः ।
ओं दृष्टिमयीदेव्यै नमः ।
ओं दृष्टिसंहारकारिण्यै नमः । ९९

ओं शर्वाण्यै नमः ।
ओं सर्वगायै नमः ।
ओं सर्वायै नमः ।
ओं सर्वमङ्गलकारिण्यै नमः ।
ओं शिवायै नमः ।
ओं शान्तायै नमः ।
ओं शान्तिरूपायै नमः ।
ओं मृडान्यै नमः ।
ओं मदनातुरायै नमः । १०८


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed