स्तोत्रनिधि → वेद सूक्तानि → घनपाठः हरिः ओम् ॥ ---------- गणपति प्रार्थना -...
स्तोत्रनिधि → श्री प्रत्यङ्गिरा स्तोत्राणि → श्री प्रत्यंगिरा सूक्तम्...
(तै.सं.१.४.६.२) य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॑ निष॒सादा॑ पि॒ता...
(ऋ.वे.१०.८१.१) य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता...
स्तोत्रनिधि → वेद सूक्तानि → ओषधय सूक्तम् (यजुर्वेदीय) (तै.सं.४.२.६.१) या...
स्तोत्रनिधि → वेद सूक्तानि → ओषधी सूक्तम् (ऋग्वेदीय) (ऋ.वे.१०.९७.१) या ओष॑धी॒:...
स्तोत्रनिधि → वेद सूक्तानि → कुमार सूक्तम् (ऋ.वे.४.१५.१) अ॒ग्निर्होता᳚ नो...
स्तोत्रनिधि → श्री गणेश स्तोत्राणि → ब्रह्मणस्पति सूक्तम् (ऋ|वे|२|२३|१)...
(१-५०-१) उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तव॑: । दृ॒शे विश्वा॑य॒...
(तै-आ-१०-३८:४०) ओं ब्रह्म॑मेतु॒ माम् । मधु॑मेतु॒ माम् । ब्रह्म॑मे॒व...
स्तोत्रनिधि → वेद सूक्तानि → चित्ति पन्नम् (कृष्णयजुर्वेदीय...
(ऋ।१०।०३७) नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत...
(ऋ।१०।१२१) हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑...
(ऋ।१०।१२९) नास॑दासी॒न्नो सदा॑सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो...
स्तोत्रनिधि → पितृदेवता स्तोत्राणि → पितृ सूक्तम् (ऋ।१।१०।१५।१)...
स्तोत्रनिधि → वेद सूक्तानि → क्रिमि संहार सूक्तम् (अथर्ववेदीय)...
स्तोत्रनिधि → वेद सूक्तानि → क्रिमि संहार सूक्तम् (यजुर्वेदीय)...
स्तोत्रनिधि → वेद सूक्तानि → गो सूक्तम् (ऋ।६।२८।१) आ गावो॑ अग्मन्नु॒त...
स्तोत्रनिधि → वेद सूक्तानि → अन्न सूक्तम् (ऋग्वेदीय) (ऋ।वे।१।१८७।१) पि॒तुं...
स्तोत्रनिधि → वेद सूक्तानि → अन्न सूक्तम् (यजुर्वेदीय) (तै।ब्रा।२।८।८।१)...
स्तोत्रनिधि → श्री सरस्वती स्तोत्राणि → श्री सरस्वती सूक्तम् --(ऋ।वे।६।६१)...
स्तोत्रनिधि → श्री विष्णु स्तोत्राणि → विष्णु सूक्तम् ओं विष्णो॒र्नुकं॑...
ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।...
ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।...