हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् । च॒न्द्रां हि॒रण्म॑यीं...
॥ प्रथम अनुवाक ॥ ओं अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वां॒ गिर॑: ।...
ओं नमो भगवते॑ रुद्रा॒य ॥ ॥ प्रथम अनुवाक ॥ ओं नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒...
ओं अथात्मानग्ं शिवात्मानग्ं श्रीरुद्ररूपं ध्यायेत् ॥ शुद्धस्फटिकसंकाशं...
(तै।ब्रा।२।८।८।६) श्र॒द्धाया॒ऽग्निः समि॑ध्यते । श्र॒द्धया॑ विन्दते...
(ऋ।१०।१५१) श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धां...
नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वी मनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि...
ओं तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚:...
ओम् ॥ हिर॑ण्यवर्णा॒: शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्र॑: ।...
ओं गृ॒णा॒हि॒ । घृ॒तव॑ती सवित॒राधि॑पत्यै॒: पय॑स्वती॒रन्ति॒राशा॑नो अस्तु...
ओं शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनम्...
ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।...
ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।...
(तै।सं,काण्ड-३,प्रपाठकः-५,अनुवाक-१) कृत्तिक - अ॒ग्निर्न॑: पातु॒ कृत्ति॑काः ।...
ओं यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्योऽध्य॒मृता᳚थ्सम्ब॒भूव॑ । स...
(ऋ।वे।१०।८३,८४) यस्ते᳚ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओज॑: पुष्यति॒...
ह॒रि॒: ओम् ॥ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒...
आ तू न॑ इन्द्र क्षु॒मन्तं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय । म॒हा॒ह॒स्ती...
श्री गणपत्यथर्वशीर्षोपनिषत् ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।...
ओं जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेद॑: । स न॑: पर्ष॒दति॑...
स्तोत्रनिधि → श्री दुर्गा सप्तशती → देवी सूक्तम् ओं अ॒हं...
ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः...
ओं अ॒ग्निमी᳚ले पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजम्᳚ । होता᳚रं...
ओं ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त् । वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः ।...