Maha Narayana Upanishat – महानारायणोपनिषत्


ह॒रि॒: ओम् ॥

शं नो॑ मि॒त्रः शं वरु॑णः ।
शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पति॑: ।
शं नो॒ विष्णु॑रुरुक्र॒मः ॥

नमो॒ ब्रह्म॑णे । नम॑स्ते वायो ।
त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि ।
त्वामे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि ।
ऋ॒तं व॑दिष्यामि । स॒त्यं व॑दिष्यामि ।
तन्माम॑वतु । तद्वक्तार॑मवतु॒ ।
अव॑तु॒ माम् । अव॑तु व॒क्तार᳚म् ॥

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु ।
स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ । मा वि॑द्विषा॒वहै᳚ ।
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

प्रथमोऽनुवाकः ।
अम्भ॑स्यपा॒रे भुव॑नस्य॒ मध्ये॒ नाक॑स्य पृ॒ष्ठे म॑ह॒तो मही॑यान् ।
शु॒क्रेण॒ ज्योतीग्ं॑षि समनु॒प्रवि॑ष्टः प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः ॥ १ ॥

यस्मि॑न्नि॒दग्ं सं च॒ वि चैति॒ सर्वं॒ यस्मि॑न् दे॒वा अधि॒ विश्वे॑ निषे॒दुः ।
तदे॒व भू॒तं तदु॒ भव्य॑मा इ॒दं तद॒क्षरे॑ पर॒मे व्यो॑मन् ॥ २ ॥

येना॑वृ॒तं खं च॒ दिवं॑ म॒हीं च॒ येना॑दि॒त्यस्तप॑ति॒ तेज॑सा॒ भ्राज॑सा च ।
यम॒न्तः स॑मु॒द्रे क॒वयो॒ वय॑न्ति॒ यद॒क्षरे॑ पर॒मे प्र॒जाः ॥ ३ ॥

यत॑: प्रसू॒ता ज॒गत॑: प्रसूती॒ तोये॑न जी॒वान् व्यच॑सर्ज॒ भूम्या॑म् ।
यदोष॑धीभिः पु॒रुषा᳚न् प॒शूग्ंश्च॒ विवेश॑ भू॒तानि॑ चराच॒राणि॑ ॥ ४ ॥

अतः परं॒ नान्य॒दणी॑यसग्ं हि॒ परा॑त्परं॒ यन्मह॑तो म॒हान्त॑म् ।
यदे॑कम॒व्यक्त॒मन॑न्तरूपं॒ विश्वं॑ पुरा॒णं तम॑स॒: पर॑स्तात् ॥ ५ ॥

तदे॒वर्तं तदु॑ स॒त्यमा॑हु॒स्तदे॒व ब्रह्म॑ पर॒मं क॑वी॒नाम् ।
इ॒ष्टा॒पू॒र्तं ब॑हु॒धा जा॒तं जाय॑मानं वि॒श्वं बि॑भर्ति॒ भुव॑नस्य॒ नाभि॑: ॥ ६ ॥

तदे॒वाग्निस्तद्वा॒युस्तत्सूर्य॒स्तदु॑ चन्द्रमा᳚: ।
तदे॒व शु॒क्रम॒मृतं॒ तद्ब्रह्म॒ तदाप॒: स॒ प्र॒जाप॑तिः ॥ ७ ॥

सर्वे॑ निमे॒षा ज॒ज्ञिरे॑ वि॒द्युत॒: पुरु॑षा॒दधि॑ ।
क॒ला मु॑हू॒र्ताः काष्ठा᳚श्चाहोरा॒त्राश्च॑ सर्व॒शः ॥ ८ ॥

अ॒र्ध॒मा॒सा मासा॑ ऋ॒तव॑: संवत्स॒रश्च॑ कल्पन्ताम् ।
स आप॑: प्रदु॒धे उ॒भे इ॒मे अ॒न्तरि॑क्ष॒मथो॒ सुव॑: ॥ ९ ॥

नैन॑मू॒र्ध्वं न ति॒र्यञ्चं॒ न मध्ये॒ परि॑जग्रभत् ।
न तस्ये॑शे॒ कश्च॒न तस्य नाम म॒हद्यश॑: ॥ १० ॥

न स॒न्दृशे॑ तिष्ठति॒ रूप॑मस्य॒ न चक्षु॑षा पश्यति॒ कश्च॒नैन᳚म् ।
हृ॒दा म॑नी॒षा मन॑सा॒भिक्लृ॑प्तो॒ य ए॑नं वि॒दुरमृ॑ता॒स्ते भ॑वन्ति ॥ ११ ॥

(हिरण्यगर्भ सूक्त)
अ॒द्भ्यः सम्भू॑तो हिरण्यग॒र्भ इत्य॒ष्टौ ॥

अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसा॑च्च ।
वि॒श्वक॑र्मण॒: सम॑व॒र्तताधि॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति ।
तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ । १

वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑म् ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒: पर॑स्तात् ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । २
नान्यः पन्था॑ विद्य॒तेय॑ऽनाय ।

प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः ।
अ॒जाय॑मानो बहु॒था विजायते ।
तस्य॒ धीरा॒: परि॑जानन्ति॒ योनि॑म् ।
मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑: । ३

यो दे॒वेभ्य॒ आत॑पति ।
यो दे॒वानां᳚ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः ।
नमो॑ रु॒चाय॒ ब्राह्म॑ये । ४

रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः ।
दे॒वा अग्रे॒ तद॑ब्रुवन् ।
यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात् ।
तस्य॑ दे॒वा अस॒न् वशे॑ ।

ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ॑ ।
अ॒हो॒रा॒त्रे पा॒र्श्वे । नक्ष॑त्राणि रू॒पम् ।
अ॒श्विनौ॒ व्यात्त॑म् । इ॒ष्टं म॑निषाण ।
अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ।

(इति उत्तरनारायणानुवाकः)

हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ १ ॥

यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ २ ॥

य आ॑त्म॒दा ब॑ल॒न्दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।
यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ३ ॥

यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रग्ं रसया॑ स॒हाहुः ।
यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ४ ॥

यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒स्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने ।
यत्राधि॒ सूर॒ उदि॑तौ॒ व्येति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ५ ॥

येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृढे॒ येन॒ सुव॑: स्तभि॒तं येन॒ नाक॑: ।
यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मान॒: कस्मै॑ दे॒वाय ह॒विषा॑ विधेम ॥ ६ ॥

आपो॑ ह॒ यन्म॑ह॒तीर्विश्व॒मायं॒ दक्षं॒ दधाना ज॒नय॑न्तीर॒ग्निम् ।
ततो॑ दे॒वानां॒ निर॑वर्त॒तासु॒रेक॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ७ ॥

यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।
यो दे॒वेष्वधि॑ दे॒व ए॒क आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ८ ॥

ए॒ष हि दे॒वः प्र॒दिशोऽनु॒ सर्वा॒:
पूर्वो॑ हि जा॒तः स उ॒ गर्भे॑ अ॒न्तः ।
स वि॒जाय॑मानः स जनि॒ष्यमा॑णः
प्र॒त्यङ्मुखा᳚स्तिष्ठति वि॒श्वतो॑मुखः ॥ १२ ॥

वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑ मुखो वि॒श्वतो॑ हस्त उ॒त वि॒श्वत॑स्पात् ।
सं बा॒हुभ्यां नम॑ति॒ सं पत॑त्रैर्द्यावा॑पृथि॒वी ज॒नय॑न् दे॒व एक॑: ॥ १३ ॥

वे॒नस्तत् पश्य॒न् विश्वा॒ भुव॑नानि वि॒द्वान् यत्र॒ विश्वं॒ भव॒त्येक॑नीडम् ।
यस्मि॑न्नि॒दग्ंसं च॒ वि चैक॒ग्ंस ओतः प्रोत॑श्च वि॒भुः प्र॒जासु॑ ॥ १४ ॥

प्र तद्वो॑चे अ॒मृतं॒ नु वि॒द्वान् ग॑न्ध॒र्वो नाम॒ निहि॑तं॒ गुहा॑सु ।
त्रीणि॑ प॒दा निहि॑ता॒ गुहा॑सु॒ यस्तद्वेद॑ सवि॒तुः पि॒ता स॑त् ॥ १५ ॥

स नो॒ बन्धु॑र्जनि॒ता स वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा᳚ ।
यत्र॑ दे॒वा अ॒मृत॑मानशा॒नास्तृ॒तीये॒ धामा᳚न्य॒भ्यैर॑यन्त ॥ १६ ॥

परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः परि॑ लो॒कान् परि॒ दिश॒: परि॒ सुव॑: ।
ऋ॒तस्य॒ तन्तुं॑ विततं वि॒चृत्य॒ तद॑पश्य॒त् तद॑भवत् प्र॒जासु॑ ॥ १७ ॥

प॒रीत्य॑ लो॒कान् प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॒ सर्वा᳚: प्र॒दिशो॒ दिश॑श्च ।
प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्या॒त्मना॒त्मान॑म॒भिसम्बभूव ॥ १८ ॥

सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म् ।
सनिं॑ मे॒धाम॑यासिषम् ॥ १९ ॥

उद्दी᳚प्यस्व जातवेदोऽप॒घ्नन्निरृ॑तिं॒ मम॑ ।
प॒शूग्ंश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश ॥ २० ॥

मा नो॑ हिग्ंसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् ।
अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय ॥ २१ ॥

पुरु॑षस्य विद्म सहस्रा॒क्षस्य॑ महादे॒वस्य॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ २२ ॥

गायत्र्याः ।
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ २३ ॥

तत्पुरु॑षाय वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि ।
तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥ २४ ॥

तत्पुरु॑षाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि ।
तन्नो॑ नन्दिः प्रचो॒दया᳚त् ॥ २५ ॥

तत्पुरु॑षाय वि॒द्महे॑ महासे॒नाय॑ धीमहि ।
तन्नः षण्मुखः प्रचो॒दया᳚त् ॥ २६ ॥

तत्पुरु॑षाय वि॒द्महे॑ सुवर्णप॒क्षाय॑ धीमहि ।
तन्नो॑ गरुडः प्रचो॒दया᳚त् ॥ २७ ॥

वे॒दा॒त्म॒नाय॑ वि॒द्महे॑ हिरण्यग॒र्भाय॑ धीमहि ।
तन्नो॑ ब्रह्म प्रचो॒दया᳚त् ॥ २८ ॥

ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥ २९ ॥

व॒ज्र॒न॒खाय॑ वि॒द्महे॑ तीक्ष्णद॒ग्ंष्ट्राय॑ धीमहि ।
तन्नो॑ नारसिग्ंहः प्रचो॒दया᳚त् ॥ ३० ॥

भा॒स्क॒राय॑ वि॒द्महे॑ महद्द्युतिक॒राय॑ धीमहि ।
तन्नो॑ आदित्यः प्रचो॒दया᳚त् ॥ ३१ ॥

वै॒श्वा॒न॒राय॑ वि॒द्महे॑ लाली॒लाय धीमहि ।
तन्नो॑ अग्निः प्रचो॒दया᳚त् ॥ ३२ ॥

का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि ।
तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥ ३३ ॥

स॒ह॒स्र॒पर॑मा दे॒वी॒ श॒तमू॑ला श॒ताङ्कु॑रा ।
स॒र्वग्ंहरतु॑ मे पा॒पं॒ दू॒र्वा दु॑:स्वप्न॒नाशि॑नी ॥ ३४ ॥

काण्डा᳚त् काण्डात् प्र॒रोह॑न्ती॒ परु॑षः परुष॒: परि॑ ।
ए॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च ॥ ३५ ॥

या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि ।
तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् ॥ ३६ ॥

अश्वक्रा॒न्ते र॑थक्रा॒न्ते॒ वि॒ष्णुक्रा᳚न्ते व॒सुन्ध॑रा ।
शिरसा॑ धार॑यिष्या॒मि॒ र॒क्ष॒स्व मां᳚ पदे॒ पदे ॥ ३७ ॥

भूमिर्धेनुर्धरणी लोक॑धा॒रिणी ।
उ॒द्धृता॑सि व॑राहे॒ण॒ कृ॒ष्णे॒न श॑तबा॒हुना ॥ ३८ ॥

मृ॒त्तिके॑ हन॑ पा॒पं॒ य॒न्म॒या दु॑ष्कृतं॒ कृतम् ।
मृत्तिके᳚ ब्रह्म॑दत्ता॒सि॒ का॒श्यपे॑नाभि॒मन्त्रि॑ता ।
मृ॒त्तिके॑ देहि॑ मे पु॒ष्टिं॒ त्व॒यि सर्वं॑ प्र॒तिष्ठि॑तम् ॥ ३९ ॥

मृ॒त्तिके᳚ प्रतिष्ठि॑ते स॒र्वं॒ त॒न्मे नि॑र्णुद॒ मृत्ति॑के ।
त्वया॑ ह॒तेन॑ पापे॒न॒ ग॒च्छा॒मि प॑रमां॒ गतिम् ॥ ४० ॥

यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि ।
मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॒ विद्विषो॒ विमृधो᳚ जहि ॥ ४१ ॥

स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी ।
वृषेन्द्र॑: पु॒र ए॑तु नः स्वस्ति॒दा अ॑भयङ्क॒रः ॥ ४२ ॥

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृहस्पति॑र्दधातु ॥ ४३ ॥

आपा᳚न्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनि॒: शिमी॑वा॒ञ्छरुमा॑ग्ंऋजी॒षी ।
सोमो॒ विश्वा᳚न्यत॒सावना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः ॥ ४४ ॥

ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विव॑: ॥ ४५ ॥

स्यो॒ना पृ॑थिवि॒ भवा॑ नृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ न॒: शर्म॑ स॒प्रथा᳚: ॥ ४६ ॥

ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरीग्ं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ ४७ ॥

श्री᳚र्मे भ॒जतु अलक्ष्मी᳚र्मे न॒श्यतु ।
विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒मां॑ल्लो॒कान॑नपज॒य्यम॒भ्य॑जयन् ।
म॒हाग्ं इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यच्छतु ॥ ४८ ॥

स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ ।
हन्तु॑ पा॒प्मानं॒ यो᳚ऽस्मान् द्वेष्टि॑ ॥ ४९ ॥

सो॒मान॒ग्ं स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते क॒क्षीव॑न्तं॒ य औ॑शि॒जम् ।
शरी॑रं यज्ञशम॒लं कुसी॑दं तस्मि᳚न्त्सीदतु॒ यो᳚ऽस्मान् द्वेष्टि॑ ॥ ५० ॥

चर॑णं प॒वित्रं॒ वित॑तं पुरा॒णं येन॑ पू॒तस्तर॑ति दुष्कृ॒तानि॑ ।
तेन॑ प॒वित्रे॑ण शु॒द्धेन॑ पू॒ता अति॑ पा॒प्मान॒मरा॑तिं तरेम ॥ ५१ ॥

स॒जोषा॑ इन्द्र सग॑णो म॒रुद्भि॒: सोमं॑ पिब वृत्रहञ्छूर वि॒द्वान् ।
ज॒हि श॒त्रू॒ग्ंरप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥ ५२ ॥

सु॒मि॒त्रा न॒ आप॒ ओष॑धयः सन्तु ।
दुर्मि॒त्रास्तस्मै॑ भूयासु᳚र्योऽस्मान् द्वेष्टि॒ यं च॑ वयं द्वि॒ष्मः ॥ ५३ ॥

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ऽह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥ ५४ ॥

हिर॑ण्यशृङ्गं॒ वरु॑णं॒ प्रप॑द्ये ती॒र्थ मे॑ देहि॒ याचि॑तः ।
य॒न्मया॑ भु॒क्तम॒साधू॑नां पा॒पेभ्य॑श्च प्र॒तिग्र॑हः ॥ ५५ ॥

यन्मे॒ मन॑सा वा॒चा॒ क॒र्म॒णा वा दु॑ष्कृतं॒ कृतम् ।
तन्न॒ इन्द्रो॒ वरु॑णो॒ बृह॒स्पति॑: सवि॒ता च॑ पुनन्तु॒ पुन॑: पुनः ॥ ५६ ॥

नमो॒ऽग्नये᳚ऽप्सु॒मते॒ नम॒ इन्द्रा॑य॒ नमो॒ वरु॑णाय॒ नमो वारुण्यै᳚ नमो॒ऽद्भ्यः ॥ ५७ ॥

यद॒पां क्रू॒रं यद॑मे॒ध्यं यद॑शा॒न्तं तदप॑गच्छतात् ॥ ५८ ॥

अ॒त्या॒श॒नाद॑तीपा॒ना॒द् य॒च्च उ॒ग्रात् प्र॑ति॒ग्रहा᳚त् ।
तन्मे॒ वरु॑णो रा॒जा॒ पा॒णिना᳚ ह्यव॒मर्श॑तु ॥ ५९ ॥

सो॑ऽहम॑पा॒पो वि॒रजो॒ निर्मु॒क्तो मु॑क्तकिल्बिषः ।
नाक॑स्य पृ॒ष्ठमारु॑ह्य॒ गच्छे॒द्ब्रह्म॑सलो॒कताम् ॥ ६० ॥

यश्चा॒प्सु वरु॑ण॒: स पु॒नात्व॑घमर्ष॒णः ॥ ६१ ॥

इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमग्ं॑ सचता॒ परु॒ष्णिया ।
अ॒सि॒क्नि॒या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या ॥ ६२ ॥

ऋ॒तं च॑ स॒त्यं चा॒भी᳚द्धा॒त्तप॒सोऽध्य॑जायत ।
ततो॒ रात्रि॑रजायत॒ तत॑: समु॒द्रो अ॑र्ण॒वः ॥ ६३ ॥

स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अजायत ।
अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥ ६४ ॥

सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।
दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ सुव॑: ॥ ६५ ॥

यत्पृ॑थि॒व्याग्ं रज॑: स्व॒मान्तरि॑क्षे वि॒रोद॑सी ।
इ॒माग्ंस्तदा॒पो व॑रुणः पु॒नात्व॑घमर्ष॒णः ॥

पु॒नन्तु॒ वस॑वः पु॒नातु॒ वरु॑णः पु॒नात्व॑घमर्ष॒णः ।
ए॒ष भू॒तस्य॑ म॒ध्ये भुव॑नस्य गो॒प्ता ॥

ए॒ष पु॒ण्यकृ॑तां लो॒का॒ने॒ष मृ॒त्योर्हि॑र॒ण्मय᳚म् ।
द्यावा॑पृथि॒व्योर्हिर॒ण्मय॒ग्ं सग्ं श्रि॑त॒ग्ं सुव॑: ।
स न॒: सुव॒: सग्ं शि॑शाधि ॥ ६६ ॥

आर्द्रं॒ ज्वल॑ति॒ज्योति॑र॒हम॑स्मि ।
ज्योति॒र्ज्वल॑ति॒ ब्रह्मा॒हमस्मि ।
यो॑ऽहम॑स्मि॒ ब्रह्मा॒हम॑स्मि ।
अ॒हम॑स्मि॒ ब्रह्मा॒हम॑स्मि ।
अ॒हमे॒वाहं मां जु॑होमि॒ स्वाहा᳚ ॥ ६७ ॥

अ॒का॒र्य॒का॒र्य॑वकी॒र्णी स्ते॒नो भ्रू॑ण॒हा गु॑रुत॒ल्पगः ।
वरु॑णो॒ऽपाम॑घमर्ष॒णस्तस्मा॑त् पा॒पात् प्रमु॑च्यते ॥ ६८ ॥

र॒जोभूमि॑स्त्व॒ माग्ं रोद॑यस्व॒ प्रव॑दन्ति॒ धीरा᳚: ॥ ६९ ॥

आक्रा᳚न्त्समु॒द्रः प्रथ॒मे विध॑र्मञ्ज॒नय॑न्प्र॒जा भुव॑नस्य॒ राजा॑ ।
वृषा॑ प॒वित्रे अधि॒ सानो॒ अव्ये॑ बृ॒हत्सोमो॑ वावृधे सुवा॒न इन्दु॑: ॥ ७० ॥

**********
द्वितीयोऽवानुकः ।

ओं जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेद॑: ।
स न॑: पर्‍ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥ १

ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा᳚म् ।
दु॒र्गां दे॒वीग्ं शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नम॑: ॥ २

अग्ने॒ त्वं॑ पा॑रया॒ नव्यो॑ अ॒स्मान् स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ ।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शम्योः ॥ ३

विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒: सिन्धुं॒ न ना॒वा दुरि॒ताऽति॑पर्षि ।
अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नो᳚ऽस्माकं॑ बोध्यवि॒ता त॒नूना᳚म् ॥ ४

पृ॒त॒ना॒जित॒ग्ं सह॑मानमु॒ग्रम॒ग्निग्ं हु॑वेम पर॒माथ्स॒धस्था᳚त् ।
स न॑: पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्देवो॒ अति॑ दुरि॒ताऽत्य॒ग्निः ॥ ५

प्र॒त्नोषि॑ क॒मीड्यो॑ अध्व॒रेषु॑ सनाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ ।
स्वां चा᳚ऽग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒माय॑जस्व ॥ ६

गोभि॒र्जुष्ट॑म॒युजो॒ निषि॑क्तं॒ तवे᳚न्द्र विष्णो॒रनु॒सञ्च॑रेम ।
नाक॑स्य पृ॒ष्ठमभि सं॒वसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मा॑दयन्ताम् ॥ ७

**********
तृतीयोऽनुवाकः ।

भूरन्न॑म॒ग्नये॑ पृथि॒व्यै स्वाहा॒
भुवोऽन्नं॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॒
सुव॒रन्न॑मादि॒त्याय॑ दि॒वे स्वाहा॒
भूर्भुव॒स्सुव॒रन्नं॑ च॒न्द्रम॑से दि॒ग्भ्यः स्वाहा॒
नमो॑ दे॒वेभ्य॑: स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒: सुवरन्न॒मोम् ॥ १ ॥

**********
चतुर्थोऽनुवाकः ।

भूर॒ग्नये॑ पृथि॒व्यै स्वाहा॒
भुवो॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॒
सुव॑रादि॒त्याय॑ दि॒वे स्वाहा॒
भुर्भुव॒स्सुव॑श्च॒न्द्रम॑से दि॒ग्भ्यः स्वाहा॒
नमो॑ दे॒वेभ्य॑: स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒:सुव॒रग्न॒ ओम् ॥ १ ॥

**********
पञ्चमोऽनुवाकः ।

भूर॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॒
भुवो॑ वा॒यवे॑ चा॒न्तरि॑क्षाय च मह॒ते च॒ स्वाहा॒
सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा॒
भूर्भुव॒स्सुवश्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॒
नमो॑ देवेभ्य॑: स्व॒धा पि॒तृभ्यो॒ भुर्भुव॒: सुव॒र्मह॒रोम् ॥ १ ॥

**********
षष्ठोऽनुवाकः ।

पाहि नो अग्न एन॑से॒ स्वा॒हा
पाहि नो विश्ववेद॑से स्वा॒हा
यज्ञं पाहि विभाव॑सो स्वा॒हा
सर्वं पाहि शतक्र॑तो स्वा॒हा ॥ १ ॥

**********
सप्तमोऽनुवाकः ।

पा॒हि नो॑ अग्न॒ एक॑या
पा॒ह्यु॑त द्वितीय॑या
पा॒ह्यूर्ज॑ तृ॒तीय॑या
पा॒हि गी॒र्भिश्च॑तसृभि॑र्वसो॒ स्वाहा᳚ ॥ १ ॥

**********
अष्टमोऽनुवाकः ।

यश्छन्द॑सामृष॒भो वि॒श्वरू॑प॒श्छन्दो᳚भ्य॒श्चन्दा॑ग्ंस्यावि॒वेश॑ ।
सताग्ंशिक्यः प्रोवाचो॑पनि॒षदिन्द्रो᳚ ज्ये॒ष्ठ इ॑न्द्रि॒याय॒ ऋषि॑भ्यो॒ नमो॑
दे॒वेभ्य॑: स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒श्छन्द॒ ओम् ॥ १ ॥

**********
नवमोऽनुवाकः ।

नमो॒ ब्रह्म॑णे धारणं॑ मे अ॒स्त्वनि॑राकरणं धा॒रयि॑ता भूयासं॒
कर्ण॑योः श्रु॒तं मा च्यो᳚ढं ममा॒मुष्य॒ ओम् ॥ १ ॥

**********
दशमोऽनुवाकः ।

ऋ॒तं तप॑: स॒त्यं तप॑: श्रुतं॒ तप॑: शा॒न्तं तपो॒ दम॒स्तप॒:
शम॒स्तपो॒ दानं॒ तपो॒ यज्ञं॒ तपो॒ भूर्भुव॒:
सुव॒र्ब्रह्मै॒तदुपा᳚स्वै॒तत्तप॑: ॥ १ ॥

**********
एकादशोऽनुवाकः ।

यथा॑ वृ॒क्षस्य॑ स॒म्पुष्पि॑तस्य दू॒राद्‍ग॒न्धो वा᳚त्येवं पुण्य॑स्य
क॒र्मणो॑ दू॒रा॒द्‍ग॒न्धो वा॑ति॒ यथा॑सिधा॒रां क॒र्तेऽव॑हितमव॒क्रामे॒
यद्युवे॒ युवे॒ हवा॑ वि॒ह्वयि॑ष्यामि क॒र्तं प॑तिष्या॒मीत्ये॒वम॒मृता॑दा॒त्मानं॑
जु॒गुप्से᳚त् ॥ १ ॥

**********
द्वादशोऽनुवाकः ।

अ॒णोरणी॑यान् मह॒तो मही॑याना॒त्मा गुहा॑यां॒ निहि॑तोऽस्य ज॒न्तोः ।
तम॑क्रतुं पश्यति वीतशो॒को धा॒तुः प्र॒सादा᳚न्महि॒मान॑मीशम् ॥ १ ॥

स॒प्त प्रा॒णा प्र॒भ॑वन्ति॒ तस्मा᳚त् स॒प्तार्चिष॑: स॒मिध॑: स॒प्त जि॒ह्वाः ।
स॒प्त इ॒मे लो॒का येषु॒ चर॑न्ति प्रा॒णा गु॒हाश॑या॒न्निहि॑ताः स॒प्त स॑प्त ॥ २ ॥

अत॑: समु॒द्रा गि॒रयश्च॒ सर्वे॒ऽस्मात्स्यन्द॑न्ते॒ सिन्ध॑व॒: सर्व॑रूपाः ।
अत॑श्च॒ विश्वा॒ ओष॑धयो॒ रसा᳚श्च॒ येनै॑ष भू॒तस्ति॑ष्ठत्यन्तरा॒त्मा ॥ ३ ॥

ब्र॒ह्मा देवानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महिषो मृ॒गाणा᳚म् ।
श्ये॒नो गृध्रा॑णा॒ग्ंस्वधि॑ति॒र्वना॑नाग्ंसोम॑: प॒वित्र॒मत्ये॑ति॒रेभन्॑ ॥ ४ ॥

अ॒जामेकां॒ लोहि॑तशुक्लकृ॒ष्णां ब॒ह्वीं प्र॒जां ज॒नय॑न्ती॒ग्ं सरू॑पाम् ।
अ॒जो ह्येको॑ जु॒षमा॑णोऽनु॒शेते॒ जहा᳚त्ये॒नां भु॒क्तभो॑गा॒मजो᳚ऽन्यः ॥ ५ ॥

हं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥ ६ ॥

यस्मा᳚ज्जा॒ता न प॒रा नैव॒ किञ्च॒नास॒ य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा᳚ ।
प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नस्त्रीणि॒ ज्योती॑ग्ंषि सचते॒ स षोड॑शी ॥ ६क ॥

वि॒ध॒र्तारग्ं॑ हवामहे॒ वसो᳚: कु॒विद्व॒नाति॑ नः ।
स॒वि॒तारं॑ नृ॒चक्ष॑सम् ॥ ६ख ॥

घृ॒तं मि॑मिक्षिरे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तमु॑वस्य॒ धाम॑ ।
अ॒नु॒ष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् ॥ ७ ॥

स॒मु॒द्रादू॒र्मिर्मधु॑मा॒ग्ं उदा॑रदुपा॒ग्ंशुना॒ सम॑मृत॒त्वमा॑नट् ।
घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभि॑: ॥ ८ ॥

व॒यं नाम॒ प्रब्र॑वामा घृ॒तेना॒स्मिन् य॒ज्ञे धा॑रयामा॒ नमो॑भिः ।
उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑न॒ चतु॑:शृङ्गोऽवमीद्‍गौ॒र ए॒तत् ॥ ९ ॥

च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वेशी॒र्षे स॒प्त हस्ता॑सो अ॒स्य ।
त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्या॒ग्ं आवि॑वेश ॥ १० ॥

त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् ।
इन्द्र॒ एक॒ग्ं सूर्य॒ एकं॑ जजान वे॒नादेकग्ं॑ स्व॒धया॒ निष्ट॑तक्षुः ॥ ११ ॥

यो दे॒वानां᳚ प्रथ॒मं पु॒रस्ता॒द्विश्वा॒धिको॑ रु॒द्रो म॒हर्षि॑: ।
हि॒र॒ण्य॒ग॒र्भं प॑श्यत॒ जाय॑मान॒ग्ं स नो॑ दे॒वः शु॒भया॒स्मृत्या॒ सम्यु॑नक्तु ॥ १२ ॥

यस्मा॒त्परं नाप॑र॒मस्ति॒ किञ्चि॒त् यस्मा॒न्नाणी॑यो॒ न ज्यायो॑ऽस्ति॒ कश्चि॑त् ।
वृ॒क्ष इ॑व स्त॒ब्धो दि॒वि ति॑ष्ठ॒त्येक॒स्तेने॒दं पू॒र्णं पुरु॑षेण॒ सर्वम्᳚ ॥ १३ ॥

न कर्म॑णा न प्र॒जया॒ धने॑न॒ त्यागे॑नैके अमृत॒त्वमा॑न॒शुः ।
परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां बि॒भ्राज॑ते॒ यद्यत॑यो वि॒शन्ति॑ ॥ १४ ॥

वे॒दा॒न्त॒वि॒ज्ञान॒विनि॑श्चिता॒र्थाः संन्या॑सयो॒गाद्यत॑यः शुद्ध॒सत्त्वा॑: ।
ते ब्र॑ह्मलो॒के तु॒ परान्तकाले॒ परा॑मृता॒: परि॑मुच्यन्ति॒ सर्वे॑ ॥ १५ ॥

द॒ह्रं॒ वि॒पा॒पं व॒रवे᳚श्मभूत॒ यत् पु॑ण्डरी॒कं पु॒रम॑ध्यस॒ग्ंस्थम् ।
तत्रा॑पि दह्रे ग॒गनं॑ विशोकं तस्मि॑न् यद॒न्तस्तदुपा॑सित॒व्यम् ॥ १६ ॥

यो वेदादौ स्व॑रः प्रो॒क्तो॒ वेदान्ते॑ च प्र॒तिष्ठि॑तः ।
तस्य॑ प्र॒कृति॑लीन॒स्य॒ य॒: पर॑: स म॒हेश्व॑रः ॥ १७ ॥

**********
त्रयोदशोऽनुवाकः ।

स॒ह॒स्र॒शी॑र्षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वश॑म्भुवम् ।
विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प्र॒भुम् ॥ १

वि॒श्वत॒: पर॑मं नि॒त्य॒ वि॒श्वं ना॑राय॒णग्ं ह॑रिम् ।
विश्व॑मे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति ॥ २

पतिं॒ विश्व॑स्या॒त्मेश्व॑र॒ग्ं शाश्व॑तग्ं शि॒वम॑च्युतम् ।
ना॒राय॒णं म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णम् ॥ ३

नारा॑य॒णः प॑रं ब्र॒ह्म॒ त॒त्त्वं ना॑राय॒णः प॑रः ।
नारा॑य॒णः प॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः ॥ ४
(ना॒राय॒णः प॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः ।)

यच्च॑ कि॒ञ्चिज्ज॑गत्य॒स्मि॒न् दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा ।
अन्त॑र्ब॒हिश्च॑ तत्स॒र्वं॒ व्या॒प्य ना॑राय॒णः स्थि॑तः ॥ ५

अन॑न्त॒मव्य॑यं क॒विग्ं स॑मु॒द्रेऽन्तं॑ वि॒श्वश॑म्भुवम् ।
प॒द्म॒को॒शप्र॑तीका॒श॒ग्ं हृ॒दयं॑ चाप्य॒धोमु॑खम् ॥ ६

अधो॑ नि॒ष्ट्या वि॑तस्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति ।
हृ॒दयं॑ तद्वि॑जानी॒या॒द्वि॒श्वस्या॑यत॒नं म॑हत् ॥ ७

सन्त॑तग्ं सि॒राभि॑स्तु॒ लम्ब॑त्याकोश॒सन्नि॑भम् ।
तस्यान्ते॑ सुषि॒रग्ं सू॒क्ष्मं तस्मिन्᳚ स॒र्वं प्रति॑ष्ठितम् ॥ ८

तस्य॒ मध्ये॑ म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः ।
सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः ॥ ९
(ति॒र्य॒गू॒र्ध्वम॑धःशा॒यी र॒श्मय॑स्तस्य॒ सन्त॑ता ।)

स॒न्ता॒पय॑ति स्वं दे॒हमापा॑दतल॒मस्त॑कम् ।
तस्य॒ मध्ये॒ वह्नि॑शिखा अ॒णीयो᳚र्ध्वा व्य॒वस्थि॑ता ॥ १०

नी॒लतो॑यद॑मध्य॒स्था॒ वि॒द्युल्ले॑खेव॒ भास्व॑रा ।
नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा ॥ ११

तस्या᳚: शिखा॒या म॑ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः ।
स ब्रह्म॒ स शिव॒: (स हरि॒:) सेन्द्र॒: सोऽक्ष॑रः पर॒मः स्व॒राट् ॥ १२

**********
चतुर्दशोऽनुवाकः ।

आ॒दि॒त्यो वा ए॒ष ए॒तन्म॒ण्डलं तप॑ति॒ तत्र॒ ता ऋच॒स्तदृ॒चा म॑ण्डल॒ग्ं स ऋ॒चां लो॒कोऽथ॒ य ए॒ष एतस्मि॑न्म॒ण्डलेऽर्चिर्दी॒प्यते॒ तानि॒ सामा॑नि॒ स सा॒म्नां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिषि॒ पुरु॑ष॒स्तानि॒ यजू॑ग्ंषि॒ स यजु॑षा मण्डल॒ग्ं स यजु॑षां लो॒कः सैषा त्र॒य्येव॑ वि॒द्या त॑पति॒ य॑ ए॒षो᳚ऽन्तरा॑दि॒त्ये हि॑र॒ण्मय॒: पुरु॑षः ॥ १ ॥

**********
पञ्चदशोऽनुवाकः ।

आ॒दि॒त्यो वै तेज॒ ओजो॒ बलं यश॒श्चक्षु॒: श्रोत्र॑मा॒त्मा मनो म॒न्युर्म॒नु॑र्मृ॒त्युः
स॒त्यो मि॒त्रो वा॒युरा॑का॒शः प्रा॒णो लो॑कपा॒लः कः किं कं तत्स॒त्यमन्न॑म॒मृतो॑
जी॒वो विश्व॑: कत॒मः स्वय॒म्भु ब्रह्मै॒तदमृ॑त ए॒ष पुरु॑ष ए॒ष भू॒ताना॒मधि॑पति॒र्ब्रह्म॑ण॒: सायु॑ज्यग्ं सलो॒कता॑माप्नोत्ये॒तासा॑मे॒व
दे॒वता॑ना॒ग्ं सायु॑ज्यग्ं सा॒र्ष्टिता॑ग्ं समानलो॒कता॑माप्नोति॒ य ए॒वं वेदे᳚त्युप॒निषत् ॥ १ ॥

घृणि॒: सूर्य॑ आदि॒त्योम॑र्चयन्ति॒ तप॑: स॒त्यं मधु॑ क्षरन्ति॒ तद्ब्रह्म॒ तदाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒: सुव॒रोम् ॥ २ ॥

**********
षोडशोऽनुवाकः ।

निध॑नपतये॒ नमः । निध॑नपतान्तिकाय॒ नमः ।
ऊर्ध्वाय॒ नमः । ऊर्ध्वलिङ्गाय॒ नमः ।
हिरण्याय॒ नमः । हिरण्यलिङ्गाय॒ नमः ।
सुवर्णाय॒ नमः । सुवर्णलिङ्गाय॒ नमः ।
दिव्याय॒ नमः । दिव्यलिङ्गाय॒ नमः ।
भवाय॒ नमः । भवलिङ्गाय॒ नमः ।
शर्वाय॒ नमः । शर्वलिङ्गाय॒ नमः ।
शिवाय॒ नमः । शिवलिङ्गाय॒ नमः ।
ज्वलाय॒ नमः । ज्वललिङ्गाय॒ नमः ।
आत्माय॒ नमः । आत्मलिङ्गाय॒ नमः ।
परमाय॒ नमः । परमलिङ्गाय॒ नमः ।
एतत्सोमस्य॑ सूर्य॒स्य॒ सर्वलिङ्ग॑ग्ं स्थाप॒य॒ति॒ पाणिमन्त्रं॑ पवि॒त्रम् ॥ १ ॥

**********
सप्तदशोऽनुवाकः ।

स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नम॑: ।
भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नम॑: ॥ १ ॥

**********
अष्टदशोऽनुवाकः ।

वा॒म॒दे॒वाय॒ नमो॑ ज्ये॒ष्ठाय॒ नम॑: श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नम॒: काला॑य॒ नम॒: कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒: सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नम॑: ॥ १ ॥

**********
एकोनविंशोऽनुवाकः ।

अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
स॒र्वत॑: शर्व॒ सर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥ १ ॥

**********
विंशोऽनुवाकः ।

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ १ ॥

**********
एकविंशोऽनुवाकः ।

ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माऽधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥ १ ॥

**********
द्वाविंशोऽनुवाकः ।

नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये॑ नमो॒ नमः ॥ १ ॥

**********
त्रयोविंशोऽनुवाकः ।

ऋ॒तग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नम॑: ॥ १ ॥

**********
चतुर्विंशोऽनुवाकः ।

सर्वो॒ वै रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ।
पुरु॑षो॒ वै रु॒द्रः सन्म॒हो नमो॒ नम॑: ।
विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑मानं च॒ यत् ।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ १ ॥

**********
पञ्चविंशोऽनुवाकः ।

कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से।
वो॒चेम॒ शन्त॑मग्ं हृ॒दे ॥

सर्वो॒ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ १ ॥

**********
षड्विंशोऽनुवाकः ।

यस्य॒ वैक॑ङ्कत्यग्निहोत्र॒हव॑णी भवति॒ (प्रति॑ष्ठिता॒:) प्रत्ये॒वास्याहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रति॑ष्ठित्यै ॥ १ ॥

**********
सप्तविंशोऽनुवाकः ।

कृ॒णु॒ष्व पाज॒ इति॒ पञ्च॑ ।
कृ॒णु॒ष्व पाज॒: प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वा॒ँ इभे॑न ।
तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥ १ ॥

तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः ।
तपूं॑ष्यग्ने जु॒ह्वा॑ पत॒ङ्गानस॑न्दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥ २ ॥

प्रति॒ स्पशो॒ विसृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शी अ॒स्या अद॑ब्धः ।
यो नो॑ दू॒रे अ॒घशं॑ सो॒ यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒राद॑धर्षीत् ॥ ३ ॥

उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य॑मित्रा॑ँ ओषतात्तिग्महेते ।
यो नो॒ अरा॑तिं समिधान च॒क्रे नी॒चातं ध॑क्ष्यत॒सं न शुष्क॑म् ॥ ४ ॥

ऊ॒र्ध्वो भ॑व॒ प्रतिं॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने ।
अव॑स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्रमृ॑णीहि॒ शत्रू॑न् ॥ ५ ॥

********
अष्टाविंशोऽनुवाकः ।

अदि॑तिर्दे॒वा ग॑न्ध॒र्वा म॑नु॒ष्या॑: पि॒तरोऽसु॑रा॒स्तेषाग्ं॑ सर्वभू॒तानां᳚ मा॒ता मे॒दिनी॑ मह॒ती म॒ही सा॑वि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हु॒ला विश्वा॑ भू॒ता क॑त॒मा काया सा स॒त्येत्य॒मृतेति॑ वासि॒ष्ठः ॥ १ ॥

**********
एकोनत्रिंशोऽनुवाकः ।

आपो॒ वा इ॒दग्‍ं सर्वं॒ विश्वा॑ भू॒तान्याप॑:
प्रा॒णा वा आप॑: प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒माप॑:
स॒म्राडापो॑ वि॒राडाप॑: स्व॒राडाप॒श्छन्दा॒ग्॒‍स्यापो॒
ज्योती॒ग्॒‍ष्यापो॒ यजू॒ग्॒‍ष्याप॑: स॒त्यमाप॒:
सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒: सुव॒राप॒ ओम् ॥ १ ॥

**********
त्रिंशोऽनुवाकः ।

आप॑: पुनन्तु पृथि॒वीं पृथि॒वी पू॒ता पु॑नातु॒ माम् ।
पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पू॒ता पु॑नातु माम् ॥ १ ॥

यदुच्छि॑ष्टमभो᳚ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ ।
सर्वं॑ पुनन्तु॒ मामापो॑ऽस॒तां च॑ प्रति॒ग्रह॒ग्ं स्वाहा᳚ ॥ २ ॥

**********
एकत्रिंशोऽनुवाकः ।

अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः ।
पापेभ्यो॑ रक्ष॒न्ताम् । यदह्ना पाप॑मका॒र्षम् ।
मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना ।
अह॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒तं मयि॑ ।
इ॒दम॒हं माममृत॑यो॒नौ ।
सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ॥ १ ॥

**********
द्वात्रिंशोऽनुवाकः ।

सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः ।
पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्रिया पाप॑मका॒र्षम् ।
मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना ।
रात्रि॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒तं मयि॑ ।
इ॒दम॒हं माममृत॑यो॒नौ ।
सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा ॥ १ ॥

**********
त्रयस्त्रिंशोऽनुवाकः ।

ओमित्येकाक्ष॑रं ब्र॒ह्म । अग्निर्देवता ब्रह्म॑ इत्या॒र्षम् ।
गायत्रं छन्दम् । परमात्मं॑ सरू॒पम् ।
सायुज्यं वि॑नियो॒गम् ॥ १ ॥

**********
चतुस्त्रिंशोऽनुवाकः ।

आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒ संमि॑तम् ।
गा॒य॒त्रीं᳚ छन्द॑सां मा॒ते॒दं ब्र॑ह्म जु॒षस्व॑ नः ॥ १

यदह्ना᳚त्कुरु॑ते पा॒पं॒ तदह्ना᳚त्प्रति॒मुच्य॑ते ।
यद्रात्रिया᳚त्कुरु॑ते पा॒पं॒ तद्रात्रिया᳚त्प्रति॒मुच्य॑ते ।
सर्व॑व॒र्णे म॑हादे॒वि॒ स॒न्ध्यावि॑द्ये स॒रस्व॑ति ॥ २

**********
पञ्चत्रिंशोऽनुवाकः ।

ओजो॑ऽसि॒ सहो॑ऽसि॒ बलम॑सि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑सि विश्व॑मसि वि॒श्वायु॒: सर्व॑मसि स॒र्वायुरभिभूरोम् ।
गायत्रीमावा॑हया॒मि॒ । सावित्रीमावा॑हया॒मि॒ । सरस्वतीमावा॑हया॒मि॒ । छन्दर्षीनावा॑हया॒मि॒ । श्रियमावा॑हया॒मि॒ ॥

गा॒यत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवता अग्निर्मुखं ब्रह्माशिरो विष्णुर्हृदयग्ं रुद्रः शिखा पृथिवी योनिः प्राणापानव्यानोदान समाना सप्राणा श्वेतवर्णा साङ्ख्यायन सगोत्रा गायत्री चतुर्विंशत्यक्षरा त्रिपदा॑ षट्कु॒क्षि॒: पञ्चशीर्षोपनयने वि॑नियो॒ग॒: ॥

ओं भूः । ओं भुवः । ओग्ं सुवः । ओं महः । ओं जनः । ओं तपः । ओग्ं सत्यम् ।
ओं तत्स॑वि॒तुर्वरे᳚ण्य॒म् । भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ।
ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒: सुव॒रोम् ॥ २ ॥

**********
षट्त्रिंशोऽनुवाकः ।

उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्यां प॑र्वत॒मूर्ध॑नि
ब्राह्मणे᳚भ्योऽभ्य॑नुज्ञा॒ता॒ ग॒च्छ दे॑वि य॒थासु॑खम् ॥ १

स्तुतो मया वरदा वे॑दमा॒ता॒ प्रचोदयन्ती पवने᳚ द्विजा॒ता ।
आयुः पृथिव्यां द्रविणं ब्र॑ह्मव॒र्च॒सं॒
मह्यं दत्वा प्रजातुं ब्र॑ह्मलो॒कम् ॥ २

स्तु॒ता मया॑ वर॒दा वे॑दमा॒ता
प्रचो॑दयन्तां पावमा॒नी द्वि॒जाना॑म् ।
आयु॑: प्रा॒णं प्र॒जां प॒शुं की॒र्तिं द्रवि॑णं
ब्रह्मवर्च॒सं मह्यं॑ द॒त्वा व्र॑जत ब्रह्मलो॒कम् ॥

**********
सप्तत्रिंशोऽनुवाकः ।

घृणि॒: सूर्य॑ आदि॒त्यो न प्रभा॑ वा॒त्यक्ष॑रम् । मधु॑ क्षरन्ति॒ तद्र॑सम् ।
स॒त्यं वै तद्रस॒मापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः सुव॒रोम् ॥ १ ॥

**********
अष्टत्रिंशोऽनुवाकः ।

ब्रह्म॑मेतु॒ माम् । मधु॑मेतु॒ माम् । ब्रह्म॑मे॒व मधु॑मेतु॒ माम् ।
यास्ते सो॑म प्र॒जा व॒त्सोऽभि॒ सो अ॒हम् । दुःष्वप्न॒हन् दु॑रुष्षह ।
यास्ते॑ सोम प्रा॒णाग्ं स्ताञ्जु॑होमि ॥ १ ॥

त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् । ब्र॒ह्म॒ह॒त्यां वा ए॒ते घ्न॑न्ति ।
ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒ स॒ह॒स्रात् प॒ङ्क्तिं पुन॑न्ति । ओम् ॥ २ ॥

**********
एकोनचत्वारिंशोऽनुवाकः ।

ब्रह्म॑ मे॒धया᳚ । मधु॑ मे॒धया᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धया᳚ ॥ १ ॥

अ॒द्यानो॑ देव सवितः प्र॒जाव॑त्सावी॒: सौभ॑गम् ।
परा᳚ दुःष्वप्नि॑यग्ं सुव ॥ २ ॥

विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव ।
यद्भ॒द्रं तन्म॒ आसु॑व ॥
मधु॒वाता॑ ऋताय॒ते मधु॑क्षरन्ति॒ सिन्ध॑वः ।
माध्वी᳚र्नः स॒न्त्वौष॑धीः ॥

मधु॒ नक्त॑मु॒तोष॑सि॒ मधु॑म॒त्पार्थि॑वग्ं रज॑: ।
मधु॒द्यौर॑स्तु नः पि॒ता ॥

मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्‍ं अस्तु॒ सूर्य॑: ।
माध्वी॒र्गावो॑ भवन्तु नः ॥

यां मे॒धां दे॑वग॒णाः पि॒तर॑श्चो॒पास॑ते ।
तया॒ माम॒द्य मे॒धयाग्ने॑ मे॒धावि॑नं कुरु॒ स्वाहा॑ ॥ १
मे॒धां मे॒ वरु॑णो ददातु मे॒धाम॒ग्निः प्र॒जाप॑तिः ।
मे॒धामिन्द्र॑श्च वा॒युश्च॑ मे॒धां धा॒ता द॑दातु मे॒ स्वाहा॑ ॥ २
त्वं नो॑ मेधे प्रथ॒मा गोभि॒रश्वे॑भि॒राग॑हि ।
त्वं सूर्य॑स्य र॒ष्मिभि॒स्त्वं नो॑ असि य॒ज्ञिया॑ ॥ ३
मे॒धाम॒हं प्र॑थ॒मं ब्रह्म॑ण्वतीं॒ ब्रह्म॑जूता॒मृषि॑ष्टुताम् ।
प्रपी॑तां ब्रह्मचा॒रिभि॑र्दे॒वाना॒मव॑से हुवे ॥ ४
यां मे॒धामृ॒भवो॑ वि॒दुर्या मे॒धामसु॑रा वि॒दुः ।
ऋष॑यो भ॒द्रां मे॒धां यां वि॒दुस्तां मय्यावे॑शयामसि ॥ ५
यामृष॑यो भूत॒कृतो॑ मे॒धां मे॑धा॒विनो॑वि॒दुः ।
तया॒ माम॒द्य मे॒धयाग्ने॑ मेधा॒विनं॑ कृणु ॥ ६
मे॒धां सा॒यं मे॒धां प्रा॒तर्मे॒धां म॒ध्यन्दि॑नं॒ परि॑ ।
मे॒धां सूर्य॑स्य र॒श्मिभि॒र्वच॒सावे॑शयामहे ॥ ७

य इ॒मं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
भ्रूण॒ह॒त्यां वा ए॒ते घ्न॑न्ति ।
ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति । आ॒ स॒ह॒स्रा॒त्प॒ङ्क्तिं पुन॑न्ति । ओम् ॥ ७ ॥

**********
चत्वारिंशोऽनुवाकः ।

ब्रह्म॑ मे॒धवा᳚ । मधु॑ मे॒धवा᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धवा॑ ॥ १ ॥

ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा॑म् ।
श्ये॒नो गृद्ध्रा॑णा॒ग्ं स्वधि॑ति॒र्वना॑ना॒ग्ं सोम॑: प॒वित्र॒मत्ये॑ति॒ रेभन्॑ ॥ २ ॥

ह॒ग्ंसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑तसद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥ ३ ॥

ऋ॒चे त्वा॑ रु॒चे त्वा॒ समित्स्र॑वन्ति स॒रितो॒ न धेना᳚: ।
अ॒न्तर्हृ॒दा मन॒सा पू॒यमा॑नाः । घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीमि ॥ ४ ॥

हि॒र॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ।
तस्मि᳚न्त्सुप॒र्णो म॑धु॒कृत् कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता᳚भ्यः ।
तस्या॑सते॒ ह॑रयः स॒प्त तीरे᳚ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारा᳚म् ॥ ५ ॥

य इ॒दं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
वी॒र॒ह॒त्यां वा ए॒ते घ्न॑न्ति ।
ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒हस्रात् प॒ङ्क्तिं पुन॑न्ति । ओम् ॥ ६ ॥

**********
एकचत्वारिंशोऽनुवाकः ।

मे॒धादे॒वी जु॒षमाणा न॒ आगा᳚द्वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्यमा॑ना ।
त्वया॒ जुष्टा॑ नु॒दमा॑णा दु॒रुक्ता᳚न्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा᳚: ॥ १

त्वया॒ जुष्ट॑ ऋ॒षिर्भ॑वति देवि॒ त्वया॒ ब्रह्मा॑ऽऽग॒तश्री॑रु॒त त्वया᳚ ।
त्वया॒ जुष्ट॑श्चि॒त्रं वि॑न्दते॒ वसु॒ सा नो॑ जुषस्व॒ द्रवि॑णो न मेधे ॥ २

**********
द्विचत्वारिंशोऽनुवाकः ।

मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती ।
मे॒धां मे॑ अ॒श्विना॑वु॒भावाध॑त्तां॒ पुष्क॑रस्रजौ ॥ १

अ॒प्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यन्मन॑: ।
दैवी᳚ मे॒धा सर॑स्वती॒ सा मां᳚ मे॒धा सु॒रभि॑र्जुषता॒ग्॒ स्वाहा᳚ ॥ २

**********
त्रिचत्वारिंशोऽनुवाकः ।

आ मां᳚ मे॒धा सु॒रभि॑र्वि॒श्वरू॑पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या ।
ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां᳚ मे॒धा सु॒प्रती॑का जुषन्ताम् ॥ १

**********
चतुश्चत्वारिंशोऽनुवाकः ।

मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒
मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒
मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ १ ॥

**********
पञ्चचत्वारिंशोऽनुवाकः ।

अपै॑तु मृ॒त्युर॒मृतं॑ न॒ आग॑न्वैवस्व॒तो नो॒ अभ॑यं कृणोतु ।
प॒र्णं वन॒स्पते॑रिवा॒भि न॑: शीयताग्ंर॒यिः सच॑तां न॒: शची॒पति॑: ॥ १ ॥

**********
षट्चत्वारिंशोऽनुवाकः ।

परं॑ मृत्यो॒ अनु॒परे॑हि पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना᳚त् ।
चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मा न॑: प्र॒जाग्ं री॑रिषो॒ मोत वी॒रान् ॥ १ ॥

**********
सप्तचत्वारिंशोऽनुवाकः ।

वातं॑ प्रा॒णं मन॑सा॒न्वार॑भामहे प्रजाप॑तिं॒ यो भुव॑नस्य गो॒पाः ।
स नो॑ मृत्योस्त्रा॑यतां॒ पात्वग्ंह॑सो॒ ज्योग्जी॒वा ज॒राम॑ शीमहि ॥ १ ॥

**********
अष्टचत्वारिंशोऽनुवाकः ।

अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः ।
प्रत्यौ॑हताम॒श्विना॑ मृत्युम॑स्मद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ॥ १ ॥

**********
एकोनपञ्चाशोऽनुवाकः ।

हरि॒ग्ं हर॑न्त॒मनु॑यन्ति दे॒वा विश्व॒स्येशा॑नं वृष॒भं म॑ती॒नाम् ।
ब्रह्म॒सरू॑प॒मनु॑ मे॒दमागा॒दय॑नं॒ मा विव॑धी॒र्विक्र॑मस्व ॥ १ ॥

**********
पञ्चाशोऽनुवाकः ।

शल्कै॑र॒ग्निमि॑न्धा॒न उ॒भौ लो॒कौ स॑नेम॒हम् ।
उ॒भयो᳚र्लो॒कयो॑रृ॒ध्वाति॑ मृ॒त्युं त॑राम्य॒हम् ॥ १ ॥

**********
एकपञ्चाशोऽनुवाकः ।

मा छि॑दो मृत्यो॒ मा व॑धी॒र्मा मे॒ बलं॒ विवृ॑हो॒ मा प्रमो॑षीः ।
प्र॒जां मा मे॑ रीरिष॒ आयुरुग्र नृचक्ष॑सं त्वा ह॒विषा॑ विधेम ॥ १ ॥

**********
द्विपञ्चाशोऽनुवाकः ।

मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं
मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ऽवधीः पि॒तरं॒ मोत मा॒तरं॑
प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ॥ १ ॥

**********
त्रिपञ्चाशोऽनुवाकः ।

मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒
मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धीर्ह॒विष्म॑न्तो॒
नम॑सा विधेम ते ॥ १ ॥

**********
चतुष्पञ्चाशोऽनुवाकः ।

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मस्ते जुहु॒मस्तन्नो॑ अस्तु व॒यग्ं स्या॑म॒ पत॑यो रयी॒णाम् ॥ १ ॥

**********
पञ्चपञ्चाशोऽनुवाकः ।

स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी ।
वृषेन्द्र॑: पु॒र ए॑तु नः स्वस्ति॒दा अ॑भयङ्क॒रः ॥ १ ॥

**********
षट्पञ्चाशोऽनुवाकः ।

त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥ १ ॥

**********
सप्तपञ्चाशोऽनुवाकः ।

ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे ।
तान् य॒ज्ञस्य॑ मायया॒ सर्वा॒नव॑यजामहे ॥ १ ॥

**********
अष्टपञ्चाशोऽनुवाकः ।

मृत्यवे॒ स्वाहा॑ मृत्यवे॒ स्वाहा᳚ ॥ १ ॥

**********
एकोनषष्टितमोऽनुवाकः ।

दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ ।
म॒नु॒ष्य॑कृत॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ ।
पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ ।
आ॒त्मकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ ।
अ॒न्यकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ ।
अ॒स्मत्कृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ ।
यद्दि॒वा च॒ नक्तं॒ चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा᳚ ।
यत्स्व॒प॑न्तश्च॒ जाग्र॑त॒श्चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा᳚ ।
यत्सु॒षुप्त॑श्च॒ जाग्र॑त॒श्चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा᳚ ।
यद्वि॒द्वाग्ंसश्चावि॑द्वाग्ंसश्चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा᳚ ।
एनस एनसोऽवयजनम॑सि स्वा॒हा ॥ १ ॥

**********
षष्टितमोऽनुवाकः ।

यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रु
मन॑सो वा॒ प्रयु॑ती देव॒हेड॑नम् ।
अरा॑वा॒ यो नो॑ अ॒भि दु॑च्छुना॒यते॒
तस्मि॒न् तदेनो॑ वसवो॒ निधे॑तन॒ स्वाहा᳚ ॥ १ ॥

**********
एकषष्टितमोऽनुवाकः ।

कामोऽकार्षी᳚न्नमो॒ नमः । कामोऽकार्षीत्कामः करोति नाहं करोमि कामः कर्ता नाहं कर्ता काम॑: कार॒यिता नाहं॑ कार॒यिता एष ते काम कामा॑य स्वा॒हा ॥ १ ॥

**********
द्विषष्टितमोऽनुवाकः ।

मन्युरकार्षी᳚न्नमो॒ नमः । मन्युरकार्षीन्मन्युः करोति नाहं करोमि मन्युः कर्ता नाहं कर्ता मन्यु॑: कार॒यिता नाहं॑ कार॒यिता एष ते मन्यो मन्य॑वे स्वा॒हा ॥ १ ॥

**********
त्रिषष्टितमोऽनुवाकः ।

तिलाञ्जुहोमि सरसान् सपिष्टान् गन्धार मम चित्ते रम॑न्तु स्वा॒हा ॥ १ ॥

गावो हिरण्यं धनमन्नपानग्ं सर्वेषाग्ं श्रि॑यै स्वा॒हा ॥ २ ॥

श्रियं च लक्ष्मिं च पुष्टिं च कीर्तिं॑ चानृ॒ण्यताम् ।
ब्राह्मण्यं ब॑हुपु॒त्रताम् । श्रद्धामेधे प्रजाः सन्ददा॑तु स्वा॒हा ॥ ३ ॥

**********
चतुःषष्टितमोऽनुवाकः ।

तिलाः कृष्णास्ति॑लाः श्वे॒ता॒स्तिलाः सौम्या व॑शानु॒गाः ।
तिलाः पुनन्तु॑ मे पा॒पं॒ यत्किञ्चिद् दुरितं म॑यि स्वा॒हा ॥ १ ॥

चोर॒स्यान्नं न॑वश्रा॒द्धं॒ ब्र॒ह्म॒हा गु॑रुत॒ल्पगः ।
गोस्तेयग्ं सु॑रापा॒नं॒ भ्रूणहत्या तिला शान्तिग्ं शमय॑न्तु स्वा॒हा ॥ २ ॥

श्रीश्च लक्ष्मीश्च पुष्टीश्च कीर्तिं॑ चानृ॒ण्यताम् ।
ब्रह्मण्यं ब॑हुपु॒त्रताम् ।
श्रद्धामेधे प्रज्ञा तु जातवेदः सन्ददा॑तु स्वा॒हा ॥ ३ ॥

**********
पञ्चषष्टितमोऽनुवाकः ।

प्राणापानव्यानोदानसमाना मे॑ शुध्य॒न्तां॒
ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ ॥ १ ॥

वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकूतिःसङ्कल्पा
मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ ॥ २ ॥

त्वक्चर्ममांसरुधिरमेदोमज्जास्नायवोऽस्थीनि
मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ ॥ ३ ॥

शिरःपाणिपादपार्श्वपृष्ठोरूधरजङ्घाशिश्नोपस्थपायवो
मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ ॥ ४ ॥

उत्तिष्ठ पुरुष हरित पिङ्गल लोहिताक्षि देहि देहि ददापयिता
मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ ॥ ५ ॥

**********
षट्षष्टितमोऽनुवाकः ।

पृथिव्यप्तेजोवायुराकाशा मे॑ शुध्य॒न्तां॒
ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ ॥ १ ॥

शब्दस्पर्शरूपरसगन्धा मे॑ शुध्य॒न्तां॒
ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ ॥ २ ॥

मनोवाक्कायकर्माणि मे॑ शुध्य॒न्तां॒
ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ ॥ ३ ॥

अव्यक्तभावैर॑हङ्का॒रै॒-
र्ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ ॥ ४ ॥

आत्मा मे॑ शुध्य॒न्तां॒
ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ ॥ ५ ॥

अन्तरात्मा मे॑ शुध्य॒न्तां॒
ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ ॥ ६ ॥

परमात्मा मे॑ शुध्य॒न्तां॒
ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ ॥ ७ ॥

क्षु॒धे स्वाहा᳚ । क्षुत्पि॑पासाय॒ स्वाहा᳚ । विवि॑ट्यै॒ स्वाहा᳚ ।
ऋग्वि॑धानाय॒ स्वाहा᳚ । क॒षो᳚त्काय॒ स्वाहा᳚ । ओं स्वाहा᳚ ॥ ८ ॥

क्षु॒त्पि॒पा॒साम॑लां ज्ये॒ष्ठा॒मलक्ष्मीर्नाश॑या॒म्यहम् ।
अभू॑तिमस॑मृद्धिं॒ च॒ सर्वान्नि॑र्णुद मे पाप्मा॑नग्ं स्वा॒हा ॥ ९ ॥

अन्नमयप्राणमयमनोमयविज्ञानमयमानन्दमयमात्मा मे॑
शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ं स्वाहा᳚ ॥ १० ॥

**********
सप्तषष्टितमोऽनुवाकः ।

अ॒ग्नये॒ स्वाहा᳚ । विश्वे᳚भ्यो दे॒वेभ्य॒: स्वाहा᳚ ।
ध्रु॒वाय॑ भू॒माय॒ स्वाहा᳚ । ध्रु॒व॒क्षित॑ये स्वाहा᳚ ।
अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा᳚ । अ॒ग्नये᳚ स्विष्ट॒कृते॒ स्वाहा᳚ ॥

धर्मा॑य॒ स्वाहा᳚ । अध॑र्माय॒ स्वाहा᳚ । अ॒द्भ्यः स्वाहा᳚ ।
ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒: स्वाहा᳚ । र॒क्षो॒दे॒व॒ज॒नेभ्य॒: स्वाहा᳚ ।
गृह्याभ्य॒: स्वाहा᳚ । अ॒व॒साने᳚भ्य॒: स्वाहा᳚ । अ॒व॒सान॑पतिभ्य॒: स्वाहा᳚ ।
स॒र्व॒भू॒तेभ्य॒: स्वाहा᳚ । कामा॑य॒ स्वाहा᳚ । अ॒न्तरि॑क्षाय॒ स्वाहा᳚ ।
यदेज॑ति॒ जग॑ति॒ यच्च॒ चेष्ट॑ति॒ नाम्नो॑ भा॒गोऽयं नाम्ने॒ स्वाहा᳚ ।
पृ॒थि॒व्यै स्वाहा᳚ । अ॒न्तरि॑क्षाय॒ स्वाहा᳚ । दि॒वे स्वाहा᳚ ।
सूर्या॑य॒ स्वाहा᳚ । च॒न्द्रम॑से॒ स्वाहा᳚ । नक्ष॑त्रेभ्य॒: स्वाहा᳚ ।
इन्द्रा॑य॒ स्वाहा᳚ । बृह॒स्पत॑ये॒ स्वाहा᳚ । प्र॒जाप॑तये॒ स्वाहा᳚ ।
ब्रह्म॑णे॒ स्वाहा᳚ । स्व॒धा पि॒तृभ्यः स्वाहा᳚ ।
नमो॑ रु॒द्राय॑ पशुपत॑ये॒ स्वाहा᳚ । दे॒वेभ्य॒: स्वाहा᳚ ।
पि॒तृभ्य॑: स्व॒धास्तु॑ । भू॒तेभ्यो॒ नम॑: ।
म॒नु॒ष्ये᳚भ्यो॒ हन्ता᳚ । प्र॒जाप॑तये॒ स्वाहा᳚ । परमेष्ठिने॒ स्वाहा᳚ ॥ १ ॥

यथा कू॑पः श॒तधा॑रः स॒हस्र॑धारो॒ अक्षि॑तः ।
ए॒वा मे॑ अस्तु धा॒न्यग्ं स॒हस्र॑धार॒मक्षि॑तम् ॥

धन॑धान्यै॒ स्वाहा᳚ ॥ २ ॥

ये भू॒ताः प्र॒चर॑न्ति॒ दिवा॒नक्तं॒ बलि॑मि॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्या᳚: ।
तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पतिर्दधातु॒ स्वाहा᳚ ॥ ३ ॥

**********
अष्टषष्टितमोऽनुवाकः ।

ओं᳚ तद्ब्र॒ह्म ओं᳚ तद्वा॒युः ओं᳚ तदा॒त्मा
ओं᳚ तत्स॒त्यं ओं᳚ तत्सर्वम्᳚ ओं᳚ तत्पुरो॒र्नम॑: ॥ १

ओं अन्तश्चरति॑ भूते॒षु॒ गु॒हायां वि॑श्वमू॒र्तिषु ।
त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वग्ं रुद्रस्त्वं
विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः ।
त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥ २

**********
एकोनसप्ततितमोऽनुवाकः ।

श्र॒द्धायां᳚ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
श्रद्धाया॑मपा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
श्र॒द्धायां᳚ व्या॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
श्र॒द्धाया॑मुदा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
श्र॒द्धाया॑ग्ं समा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
ब्रह्म॑णि म आ॒त्मामृ॑त॒त्वाय॑ ॥ १ ॥

अ॒मृ॒तो॒प॒स्तर॑णमसि ॥ २ ॥

श्र॒द्धायां᳚ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
शि॒वो मा॑ वि॒शाप्र॑दाहाय । प्रा॒णाय॒ स्वाहा᳚ ॥

श्र॒द्धाया॑मपा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
शि॒वो मा॑ वि॒शाप्र॑दाहाय । अ॒पा॒नाय॒ स्वाहा᳚ ॥

श्र॒द्धायां᳚ व्या॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
शि॒वो मा॑ वि॒शाप्र॑दाहाय । व्या॒नाय॒ स्वाहा᳚ ॥

श्र॒द्धा॑यामुदा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
शि॒वो मा॑ वि॒शाप्र॑दाहाय । उ॒दा॒नाय॒ स्वाहा᳚ ॥

श्र॒द्धाया॑ग्ं समा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
शि॒वो मा॑ वि॒शाप्र॑दाहाय । स॒मा॒नाय॒ स्वाहा᳚ ॥

ब्रह्म॑णि म आ॒त्मामृ॑त॒त्वाय॑ ॥ ३ ॥

अ॒मृ॒ता॒पि॒धा॒नम॑सि ॥ ४ ॥

**********
सप्ततितमोऽनुवाकः ।

श्र॒द्धायां᳚ प्रा॒णे निवि॑श्या॒मृत॑ग्ं हु॒तम् ।
प्रा॒णमन्ने॑नाप्यायस्व ॥

श्र॒द्धाया॑मपा॒ने निवि॑श्या॒मृत॑ग्ं हु॒तम् ।
अ॒पा॒नमन्ने॑नाप्यायस्व ॥

श्र॒द्धायां᳚ व्या॒ने निवि॑श्या॒मृत॑ग्ं हु॒तम् ।
व्या॒नमन्ने॑नाप्यायस्व ॥

श्र॒द्धाया॑मुदा॒ने निवि॑श्या॒मृत॑ग्ं हु॒तम् ।
उ॒दा॒नमन्ने॑नाप्यायस्व ॥

श्र॒द्धाया॑ग्ं समा॒ने निवि॑श्या॒मृत॑ग्ं हु॒तम् ।
स॒मा॒नमन्ने॑नाप्यायस्व ॥

**********
एकसप्ततितमोऽनुवाकः ।

अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च॑ समा॒श्रितः ।
ईशः सर्वस्य जगतः प्रभुः प्रीणातु॑ विश्व॒भुक् ॥ १ ॥

**********
द्विसप्ततितमोऽनुवाकः ।

वाङ् म॑ आ॒सन् । न॒सोः प्रा॒णः । अ॒क्ष्योश्चक्षु॑: ।
कर्ण॑यो॒: श्रोत्रम्᳚ । बा॒हु॒वोर्बलम्᳚ । उ॒रु॒वोरोज᳚: ।
अरि॑ष्टा॒ विश्वा॒न्यङ्गा॑नि त॒नूः ।
त॒नुवा॑ मे स॒ह नम॑स्ते अस्तु॒ मा मा॑ हिग्ंसीः ॥ १ ॥

**********
त्रिसप्ततितमोऽनुवाकः ।

वय॑: सुप॒र्णा उप॑सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।
अप॑ ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य॑स्मान्नि॒धये॑व ब॒द्धान् ॥ १ ॥

**********
चतुःसप्ततितमोऽनुवाकः ।

प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः ।
तेनान्नेना᳚प्यायस्व ॥ १ ॥

**********
पञ्चसप्ततितमोऽनुवाकः ।

नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥ १ ॥

**********
षट्सप्ततितमोऽनुवाकः ।

त्वमग्ने द्युभि॒स्त्वमा॑शुशुक्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ ।
त्वं वने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचि॑: ॥ १ ॥

**********
सप्तसप्ततितमोऽनुवाकः ।

शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व
सुभू॒तेन॑ मे॒ सन्ति॑ष्ठस्व ब्रह्मवर्च॒सेन॑ मे॒
सन्ति॑ष्ठस्व य॒ज्ञस्यर्द्धि॒मनु॒सन्ति॑ष्ठ॒स्वोप॑
ते यज्ञ॒ नम॒ उप॑ ते॒ नम॒ उप॑ ते॒ नम॑: ॥ १ ॥

**********
अष्टसप्ततितमोऽनुवाकः ।

स॒त्यं परं॒ परग्ं॑ स॒त्यग्ं स॒त्येन॒ न
सु॑व॒र्गाल्लो॒काच्च्य॑वन्ते क॒दाच॒न
स॒ताग्ं हि स॒त्यं तस्मा᳚त्स॒त्ये र॑मन्ते ॥ १ ॥

तप॒ इति॒ तपो॒ नानश॑ना॒त्परं॒ यद्धि॒ परं तप॒स्तद्॑
दुर्धर्षं तद् दुरा॑धष॒ तस्मा॒त्तप॑सि रमन्ते॒ ॥ २ ॥

दम॒ इति॒ निय॑तं ब्रह्मचा॒रिण॒स्तस्मा॒द्दमे॑ रमन्ते॒ ॥ ३ ॥

शम॒ इत्यर॑ण्ये मु॒नय॒स्तमा॒च्छमे॑ रमन्ते ॥ ४ ॥

दा॒नमिति॒ सर्वा॑णि भू॒तानि॑ प्रशग्ंस॑न्ति
दा॒नान्नाति॑दु॒ष्करं॒ तस्मा᳚द्दा॒ने र॑मन्ते ॥ ५ ॥

ध॒र्म इति॒ धर्मे॑ण सर्व॑मि॒दं परिगृ॑हीतं
ध॒र्मान्नाति॑दुश्चरं॒ तस्मा᳚द्ध॒र्मे र॑मन्ते ॥ ६ ॥

प्र॒जन॒ इति॒ भूया॑ग्ंस॒स्तस्मा॒त् भूयि॑ष्ठाः प्रजा॑यन्ते॒
तस्मा॒त् भूयि॑ष्ठाः प्र॒जन॑ने रमन्ते॒ ॥ ७ ॥

अग्नय॒ इत्या॑ह॒ तस्मा॑द॒ग्नय॒ आधा॑तव्याः ॥ ८ ॥

अग्निहो॒त्रमित्या॑ह॒ तस्मा॑दग्निहो॒त्रे र॑मन्ते ॥ ९ ॥

य॒ज्ञ इति॑ य॒ज्ञेन॒ हि दे॒वा दिवं॑ ग॒तास्तस्मा᳚द्य॒ज्ञे र॑मन्ते ॥ १० ॥

मान॒समिति॑ वि॒द्वाग्ंस॒स्तस्मा᳚द्वि॒द्वाग्ंस॑ ए॒व मा॑न॒से र॑मन्ते ॥ ११ ॥

न्या॒स इति॑ ब्र॒ह्मा ब्र॒ह्मा हि पर॒: परो॑ हि ब्र॒ह्मा तानि॒ वा
ए॒तान्यव॑राणि॒ तपाग्ंसि न्या॒स ए॒वात्य॑रेचय॒त्
य ए॒वं वेदे᳚त्युप॒निष॑त् ॥ १२ ॥

**********
एकोनाशीतितमोऽनुवाकः ।

प्रा॒जा॒प॒त्यो हारु॑णिः सुप॒र्णेय॑: प्र॒जाप॑तिं पि॒तर॒मुप॑ससार॒
किं भ॑गव॒न्तः प॑र॒मं व॑द॒न्तीति॒ तस्मै॒ प्रो॑वाच ॥ १ ॥

स॒त्येन॑ वा॒युरावा॑ति स॒त्येना॑दि॒त्यो रो॑चते दि॒वि स॒त्यं वा॒चः
प्र॑ति॒ष्ठा स॒त्ये स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚त्स॒त्यं प॑रमं॒ वद॑न्ति॒ ॥ २ ॥

तप॑सा दे॒वा दे॒वता॒मग्र॑ आय॒न् तप॒सार्ष॑य॒: सुव॒रन्व॑विन्द॒न्
तप॑सा स॒पत्ना॒न्प्रणु॑दा॒माराती॒स्तप॑सि स॒र्वं प्रति॑ष्ठितं॒
तस्मा॒त्तप॑: पर॒मं वद॑न्ति॒ ॥ ३ ॥

दमे॑न दा॒न्ताः कि॒ल्बिष॑मवधू॒न्वन्ति॒ दमे॑न ब्रह्मचा॒रिण॒:
सुव॑रगच्छ॒न् दमो॑ भू॒तानां᳚ दुरा॒धर्षं॒ दमे॑ स॒र्वं
प्रति॑ष्ठितं॒ तस्मा॒द्दम॑: प॒रमं वद॑न्ति॒ ॥ ४ ॥

शमे॑न शा॒न्ताः शि॒वमा॒चर॑न्ति॒ शमे॑न ना॒कं मु॒नयो॒ऽन्ववि॑न्द॒न्
शमो॑ भू॒तानां᳚ दुरा॒धर्षं॒ शमे॑ स॒र्वं प्रति॑ष्ठितं
तस्मा॒च्छम॑: पर॒मं वद॑न्ति ॥ ५ ॥

दा॒नं य॒ज्ञानां॒ वरू॑थं॒ दक्षि॑णा लो॒के दा॒तारग्ं॑
सर्वभू॒तान्यु॑पजी॒वन्ति॑ दा॒नेनारा॑ती॒रपा॑नुदन्त दा॒नेन॑
द्विष॒न्तो मि॒त्रा भ॑वन्ति दा॒ने स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚द्दा॒नं
प॑र॒मं वद॑न्ति ॥ ६ ॥

ध॒र्मो विश्व॑स्य॒ जग॑तः प्रति॒ष्ठा लो॒के ध॒र्मिष्ठ प्र॒जा
उ॑पस॒र्पन्ति॑ ध॒र्मेण॑ पा॒पम॑प॒नुद॑ति ध॒र्मे स॒र्वं प्रति॑ष्ठितं॒
तस्मा᳚द्ध॒र्मं प॑र॒मं वद॑न्ति ॥ ७ ॥

प्र॒जन॑नं॒ वै प्र॑ति॒ष्ठा लो॒के सा॒धु प्र॒जाया᳚स्त॒न्तुं त॑न्वा॒नः
पि॑तृ॒णाम॑नु॒णो भव॑ति॒ तदे॑व त॒स्यानृ॑णं॒
तस्मा᳚त् प्र॒जन॑नं पर॒मं वद॑न्ति ॥ ८ ॥

अ॒ग्नयो॒ वै त्रयी॑ वि॒द्या दे॑व॒यान॒: पन्था॑ गार्हप॒त्य ऋक्
पृ॑थि॒वी र॑थन्त॒रम॑न्वाहार्य॒पच॑न॒: यजु॑र॒न्तरि॑क्षं
वामदे॒व्यमा॑हव॒नीय॒: साम॑ सुव॒र्गो लो॒को बृ॒हत्तस्मा॑द॒ग्नीन्
प॑र॒मं वद॑न्ति ॥ ९ ॥

अग्निहो॒त्रग्ं सा॑यं प्रा॒तर्गृ॒हाणां॒ निष्कृ॑ति॒: स्वि॑ष्टग्ं
सुहु॒तं य॑ज्ञक्रतू॒नां प्राय॑णग्ं सुव॒र्गस्य॑ लो॒कस्य॒
ज्योति॒स्तस्मा॑दग्निहो॒त्रं प॑र॒मं वद॑न्ति ॥ १० ॥

य॒ज्ञ इति॑ य॒ज्ञो हि दे॒वानां᳚ य॒ज्ञेन॒ हि दे॒वा दिवं॑ ग॒ता
य॒ज्ञेनासु॑रा॒नपा॑नुदन्त य॒ज्ञेन॑ द्विष॒न्तो मि॒त्रा भ॑वन्ति य॒ज्ञे
स॒र्वं प्र॑तिष्ठितं॒ तस्मा᳚द्य॒ज्ञं प॑र॒मं वद॑न्ति ॥ ११ ॥

मान॒सं वै प्रा॑जाप॒त्यं प॒वित्रं॑ मान॒सेन॒ मन॑सा सा॒धु
प॑श्यति मन॒सा ऋष॑यः प्र॒जा अ॑सृजन्त मान॒से स॒र्वं प्रति॑ष्ठितं॒
तस्मा᳚न्मान॒सं प॑र॒मं वद॑न्ति ॥ १२ ॥

न्या॒स इ॒त्याहु॑र्मनी॒षिणो॑ ब्र॒ह्माणं॑ ब्र॒ह्मा विश्व॑:
कत॒मः स्व॑यम्भूः प्र॒जाप॑तिः संवत्स॒र इति॑ ॥ १३ ॥

संवत्स॒रोऽसावा॑दि॒त्यो य ए॒ष आ॑दि॒त्ये
पुरु॑ष॒: स प॑रमे॒ष्ठी ब्रह्मा॒त्मा ॥ १४ ॥

याभि॑रादि॒त्यस्तप॑ति र॒श्मिभि॒स्ताभि॑: प॒र्जन्यो॑ वर्षति
प॒र्जन्ये॑नौषधिवनस्प॒तय॒: प्रजा॑यन्त ओषधिवनस्प॒तिभि॒रन्नं॑
भव॒त्यन्ने॑न प्रा॒णाः प्रा॒णैर्बलं॒ बले॑न॒ तप॒स्तप॑सा श्र॒द्धा
श्र॒द्धया॑ मे॒धा मे॒धया॑ मनी॒षा म॑नी॒षया॒ मनो॒ मन॑सा॒
शान्ति॒: शान्त्या॑ चि॒त्तं चि॒त्तेन॒ स्मृति॒: स्मृत्या॒ स्मार॒ग्ं
स्मारे॑ण वि॒ज्ञानं॑ वि॒ज्ञाने॑ना॒त्मानं॑ वेदयति॒ तस्मा॑द॒न्नं
दद॒न्सर्वा᳚ण्ये॒तानि॑ ददा॒त्यन्ना᳚त्प्रा॒णा भ॑वन्ति भू॒ता॑नां
प्रा॒णैर्मनो॒ मन॑सश्च वि॒ज्ञानं॑ वि॒ज्ञाना॑दान॒न्दो ब्र॑ह्म यो॒निः ॥ १५ ॥

स वा ए॒ष पुरु॑षः पञ्च॒धा प॑ञ्चा॒त्मा येन॒ सर्व॑मि॒दं
प्रोतं॑ पृथि॒वी चा॒न्तरि॑क्षं च॒ द्यौ॑श्च॒
दिश॑श्चावान्तरदि॒शाश्च॒ स वै सर्व॑मि॒दं जग॒त्स
स॒भूतग्ं॑ स भ॒व्यं जि॑ज्ञासक्लृ॒प्त ऋ॑त॒जा रयिष्ठा॑:
श्र॒द्धा स॒त्यो पह॑स्वान्त॒मसो॒परि॑ष्टा॒त् ।
ज्ञात्वा॑ तमे॒वं मन॑सा हृ॒दा च॒ भूयो॑ न मृ॒त्युमुप॑याहि वि॒द्वान् ।
तस्मा᳚न्न्या॒समे॒षां तप॑सामतिरिक्त॒माहु॑: ॥ १६ ॥

वसुर॒ण्वो॑ वि॒भूर॑सि प्रा॒णे त्वमसि॑ सन्धा॒ता ब्रह्म॑न् त्वमसि॑
विश्व॒सृत्ते॑जो॒दास्त्वम॑स्य॒ग्नेर॑सि वर्चो॒दास्त्वम॑सि॒ सूर्य॑स्य
द्युम्नो॒दास्त्वम॑सि च॒न्द्रम॑स उपया॒मगृ॑हीतोऽसि ब्र॒ह्मणे᳚ त्वा॒ महसे॒ ॥ १७ ॥

ओमित्या॒त्मानं॑ युञ्जीत । एतद्वै म॑होप॒निष॑दं दे॒वानां॒ गुह्य॒म् ।
य ए॒वं वेद॑ ब्र॒ह्मणो॑ महि॒मान॑माप्नोति॒
तस्मा᳚द्ब्रह्मणो॑ महि॒मान॑मित्युप॒निषत् ॥ १८ ॥

**********
अशीतितमोऽनुवाकः ।

तस्यै॒वं वि॒दुषो॑ य॒ज्ञस्या॒त्मा यज॑मानः श्र॒द्धा पत्नी॒
शरी॑रमि॒ध्ममुरो॒ वेदि॒र्लोमा॑नि ब॒र्हिर्वे॒द॒: शिखा॒ हृद॑यं॒ यूप॒:
काम आज्यं॑ म॒न्युः प॒शुस्तपो॒ऽग्निर्दम॑: शमयि॒ता दानं
दक्षि॑णा॒ वाग्घोता᳚ प्रा॒ण उ॑द्गा॒ता चक्षु॑रध्व॒र्युर्मनो॒ ब्रह्मा॒
श्रोत्र॑म॒ग्नीत् याव॒द्ध्रिय॑ते॒ सा दी॒क्षा यदश्ना॑ति॒
तद्धवि॒र्यत्पिब॑ति॒ तद॑स्य सोमपा॒नं यद्रम॑ते॒ तदु॑प॒सदो॒
यत्स॒ञ्चर॑त्युप॒विश॑त्यु॒त्तिष्ठ॑ते च॒ स प्र॑व॒र्ग्यो॑ यन्मुखं॒
तदा॑हव॒नीयो॒ या व्याहृ॑तिरहु॒तिर्यद॑स्य वि॒ज्ञानं॒ तज्जु॒होति॒
यत्सा॒यं प्रा॒तर॑त्ति॒ तत्स॒मिधं॒ यत्प्रा॒तर्म॒ध्यन्दि॑नग्ं सा॒यं
च॒ तानि॒ सव॑नानि॒ ये अ॑होरा॒त्रे ते द॑र्शपूर्णमा॒सौ
ये᳚ऽर्धमा॒साश्च॒ मासा᳚श्च॒ ते चा॑तुर्मा॒स्यानि॒ य ऋ॒तव॒स्ते
प॑शुब॒न्धा ये सं॑वत्स॒राश्च॒ परिवत्स॒राश्च॒ तेऽह॑र्ग॒णाः
स॑र्ववेद॒सं वा ए॒तत्स॒त्रं यन्मर॑णं॒ तद॑व॒भृथ॑ ए॒तद्वै
ज॑रामर्यमग्निहो॒त्रग्ंस॒त्रं य ए॒वं वि॒द्वानु॑द॒गय॑ने प्र॒मीय॑ते
दे॒वाना॑मे॒व म॑हि॒मानं॑ ग॒त्वादि॒त्यस्य॒ सायु॑ज्यं गच्छ॒त्यथ॒ यो
द॑क्षि॒णे प्र॒मीय॑ते पितृ॒णामे॒व म॑हि॒मानं॑ ग॒त्वा च॒न्द्रम॑स॒:
सायु॑ज्यं गच्छत्ये॒तौ वै सू᳚र्याचन्द्र॒मसो᳚र्महि॒मानौ᳚ ब्राह्म॒णो
वि॒द्वान॒भिज॑यति॒ तस्मा᳚द् ब्रह्मणो॑ महि॒मान॑माप्नोति॒
तस्मा᳚द् ब्र॒ह्मणो॑ महि॒मान॑मित्युप॒निष॑त् ॥ १ ॥

ओं शं नो॑ मि॒त्रः शं वरु॑णः ।
शं नो॑ भवत्यर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पति॑: ।
शं नो॒ विष्णु॑रुरुक्र॒मः ।
नमो॒ ब्रह्म॑णे । नम॑स्ते वायो ।
त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि ।
त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मावा॑दिषम् ।
ऋ॒तम॑वादिषम् । स॒त्यम॑वादिषम् । तन्मामा॑वीत् ।
तद्व॒क्तार॑मावीत् । आवी॒न्माम् । आवी॑द्व॒क्तारम्᳚ ॥

ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु ।
स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ । मा वि॑द्विषा॒वहै᳚ ।

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

इति महानारायणोपनिषत् ॥


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed