Maha Narayana Upanishat – mahānārāyaṇōpaniṣat


ha̱ri̱: om ||

śaṃ no̍ mi̱traḥ śaṃ varu̍ṇaḥ |
śaṃ no̍ bhavatvarya̱mā |
śaṃ na̱ indro̱ bṛha̱spati̍: |
śaṃ no̱ viṣṇu̍rurukra̱maḥ ||

namo̱ brahma̍ṇe | nama̍ste vāyo |
tvame̱va pra̱tyakṣa̱ṃ brahmā̍si |
tvāme̱va pra̱tyakṣa̱ṃ brahma̍ vadiṣyāmi |
ṛ̱taṃ va̍diṣyāmi | sa̱tyaṃ va̍diṣyāmi |
tanmāma̍vatu | tadvaktāra̍mavatu̱ |
ava̍tu̱ mām | ava̍tu va̱ktāra̎m ||

oṃ śānti̱: śānti̱: śānti̍: ||

oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu |
sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svi nā̱vadhī̍tamastu̱ | mā vi̍dviṣā̱vahai̎ |
oṃ śānti̱: śānti̱: śānti̍: ||

prathamo’nuvākaḥ |
ambha̍syapā̱re bhuva̍nasya̱ madhye̱ nāka̍sya pṛ̱ṣṭhe ma̍ha̱to mahī̍yān |
śu̱kreṇa̱ jyotīg̍ṃṣi samanu̱pravi̍ṣṭaḥ pra̱jāpa̍tiścarati̱ garbhe̍ a̱ntaḥ || 1 ||

yasmi̍nni̱dagṃ saṃ ca̱ vi caiti̱ sarva̱ṃ yasmi̍n de̱vā adhi̱ viśve̍ niṣe̱duḥ |
tade̱va bhū̱taṃ tadu̱ bhavya̍mā i̱daṃ tada̱kṣare̍ para̱me vyo̍man || 2 ||

yenā̍vṛ̱taṃ khaṃ ca̱ diva̍ṃ ma̱hīṃ ca̱ yenā̍di̱tyastapa̍ti̱ teja̍sā̱ bhrāja̍sā ca |
yama̱ntaḥ sa̍mu̱dre ka̱vayo̱ vaya̍nti̱ yada̱kṣare̍ para̱me pra̱jāḥ || 3 ||

yata̍: prasū̱tā ja̱gata̍: prasūtī̱ toye̍na jī̱vān vyaca̍sarja̱ bhūmyā̍m |
yadoṣa̍dhībhiḥ pu̱ruṣā̎n pa̱śūgṃśca̱ viveśa̍ bhū̱tāni̍ carāca̱rāṇi̍ || 4 ||

ataḥ para̱ṃ nānya̱daṇī̍yasagṃ hi̱ parā̍tpara̱ṃ yanmaha̍to ma̱hānta̍m |
yade̍kama̱vyakta̱mana̍ntarūpa̱ṃ viśva̍ṃ purā̱ṇaṃ tama̍sa̱: para̍stāt || 5 ||

tade̱vartaṃ tadu̍ sa̱tyamā̍hu̱stade̱va brahma̍ para̱maṃ ka̍vī̱nām |
i̱ṣṭā̱pū̱rtaṃ ba̍hu̱dhā jā̱taṃ jāya̍mānaṃ vi̱śvaṃ bi̍bharti̱ bhuva̍nasya̱ nābhi̍: || 6 ||

tade̱vāgnistadvā̱yustatsūrya̱stadu̍ candramā̎: |
tade̱va śu̱krama̱mṛta̱ṃ tadbrahma̱ tadāpa̱: sa̱ pra̱jāpa̍tiḥ || 7 ||

sarve̍ nime̱ṣā ja̱jñire̍ vi̱dyuta̱: puru̍ṣā̱dadhi̍ |
ka̱lā mu̍hū̱rtāḥ kāṣṭhā̎ścāhorā̱trāśca̍ sarva̱śaḥ || 8 ||

a̱rdha̱mā̱sā māsā̍ ṛ̱tava̍: saṃvatsa̱raśca̍ kalpantām |
sa āpa̍: pradu̱dhe u̱bhe i̱me a̱ntari̍kṣa̱matho̱ suva̍: || 9 ||

naina̍mū̱rdhvaṃ na ti̱ryañca̱ṃ na madhye̱ pari̍jagrabhat |
na tasye̍śe̱ kaśca̱na tasya nāma ma̱hadyaśa̍: || 10 ||

na sa̱ndṛśe̍ tiṣṭhati̱ rūpa̍masya̱ na cakṣu̍ṣā paśyati̱ kaśca̱naina̎m |
hṛ̱dā ma̍nī̱ṣā mana̍sā̱bhiklṛ̍pto̱ ya e̍naṃ vi̱duramṛ̍tā̱ste bha̍vanti || 11 ||

(hiraṇyagarbha sūkta)
a̱dbhyaḥ sambhū̍to hiraṇyaga̱rbha itya̱ṣṭau ||

a̱dbhyaḥ sambhū̍taḥ pṛthi̱vyai rasā̍cca |
vi̱śvaka̍rmaṇa̱: sama̍va̱rtatādhi̍ |
tasya̱ tvaṣṭā̍ vi̱dadha̍drū̱pame̍ti |
tatpuru̍ṣasya̱ viśva̱mājā̍na̱magre̎ | 1

vedā̱hame̱taṃ puru̍ṣaṃ ma̱hānta̍m |
ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱: para̍stāt |
tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati | 2
nānyaḥ panthā̍ vidya̱teya̎nāya |

pra̱jāpa̍tiścarati̱ garbhe̍ a̱ntaḥ |
a̱jāya̍māno bahu̱thā vijāyate |
tasya̱ dhīrā̱: pari̍jānanti̱ yoni̍m |
marī̍cīnāṃ pa̱dami̍cchanti ve̱dhasa̍: | 3

yo de̱vebhya̱ āta̍pati |
yo de̱vānā̎ṃ pu̱rohi̍taḥ |
pūrvo̱ yo de̱vebhyo̍ jā̱taḥ |
namo̍ ru̱cāya̱ brāhma̍ye | 4

ruca̍ṃ brā̱hmaṃ ja̱naya̍ntaḥ |
de̱vā agre̱ tada̍bruvan |
yastvai̱vaṃ brā̍hma̱ṇo vi̱dyāt |
tasya̍ de̱vā asa̱n vaśe̍ |

hrīśca̍ te la̱kṣmīśca̱ patnyau̍ |
a̱ho̱rā̱tre pā̱rśve | nakṣa̍trāṇi rū̱pam |
a̱śvinau̱ vyātta̍m | i̱ṣṭaṃ ma̍niṣāṇa |
a̱muṃ ma̍niṣāṇa | sarva̍ṃ maniṣāṇa |

(iti uttaranārāyaṇānuvākaḥ)

hi̱ra̱ṇya̱ga̱rbhaḥ sama̍varta̱tāgre̍ bhū̱tasya̍ jā̱taḥ pati̱reka̍ āsīt |
sa dā̍dhāra pṛthi̱vīṃ dyāmu̱temāṃ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || 1 ||

yaḥ prā̍ṇa̱to ni̍miṣa̱to ma̍hi̱tvaika̱ idrājā̱ jaga̍to ba̱bhūva̍ |
ya īśe a̱sya dvi̱pada̱ścatu̍ṣpada̱: kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || 2 ||

ya ā̍tma̱dā ba̍la̱ndā yasya̱ viśva̍ u̱pāsa̍te pra̱śiṣa̱ṃ yasya̍ de̱vāḥ |
yasya̍ chā̱yāmṛta̱ṃ yasya̍ mṛ̱tyuḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || 3 ||

yasye̱me hi̱mava̍nto mahi̱tvā yasya̍ samu̱dragṃ rasayā̍ sa̱hāhuḥ |
yasye̱māḥ pra̱diśo̱ yasya̍ bā̱hū kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || 4 ||

yaṃ kranda̍sī̱ ava̍sā tastabhā̱ne a̱syaikṣe̍tā̱ṃ mana̍sā̱ reja̍māne |
yatrādhi̱ sūra̱ udi̍tau̱ vyeti̱ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || 5 ||

yena̱ dyauru̱grā pṛ̍thi̱vī ca̍ dṛḍhe̱ yena̱ suva̍: stabhi̱taṃ yena̱ nāka̍: |
yo a̱ntari̍kṣe̱ raja̍so vi̱māna̱: kasmai̍ de̱vāya ha̱viṣā̍ vidhema || 6 ||

āpo̍ ha̱ yanma̍ha̱tīrviśva̱māya̱ṃ dakṣa̱ṃ dadhānā ja̱naya̍ntīra̱gnim |
tato̍ de̱vānā̱ṃ nira̍varta̱tāsu̱reka̱: kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || 7 ||

yaści̱dāpo̍ mahi̱nā pa̱ryapa̍śya̱ddakṣa̱ṃ dadhā̍nā ja̱naya̍ntīra̱gnim |
yo de̱veṣvadhi̍ de̱va e̱ka āsī̱t kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema || 8 ||

e̱ṣa hi de̱vaḥ pra̱diśo’nu̱ sarvā̱:
pūrvo̍ hi jā̱taḥ sa u̱ garbhe̍ a̱ntaḥ |
sa vi̱jāya̍mānaḥ sa jani̱ṣyamā̍ṇaḥ
pra̱tyaṅmukhā̎stiṣṭhati vi̱śvato̍mukhaḥ || 12 ||

vi̱śvata̍ścakṣuru̱ta vi̱śvato̍ mukho vi̱śvato̍ hasta u̱ta vi̱śvata̍spāt |
saṃ bā̱hubhyāṃ nama̍ti̱ saṃ pata̍trairdyāvā̍pṛthi̱vī ja̱naya̍n de̱va eka̍: || 13 ||

ve̱nastat paśya̱n viśvā̱ bhuva̍nāni vi̱dvān yatra̱ viśva̱ṃ bhava̱tyeka̍nīḍam |
yasmi̍nni̱dagṃsaṃ ca̱ vi caika̱gṃsa otaḥ prota̍śca vi̱bhuḥ pra̱jāsu̍ || 14 ||

pra tadvo̍ce a̱mṛta̱ṃ nu vi̱dvān ga̍ndha̱rvo nāma̱ nihi̍ta̱ṃ guhā̍su |
trīṇi̍ pa̱dā nihi̍tā̱ guhā̍su̱ yastadveda̍ savi̱tuḥ pi̱tā sa̍t || 15 ||

sa no̱ bandhu̍rjani̱tā sa vi̍dhā̱tā dhāmā̍ni̱ veda̱ bhuva̍nāni̱ viśvā̎ |
yatra̍ de̱vā a̱mṛta̍mānaśā̱nāstṛ̱tīye̱ dhāmā̎nya̱bhyaira̍yanta || 16 ||

pari̱ dyāvā̍pṛthi̱vī ya̍nti sa̱dyaḥ pari̍ lo̱kān pari̱ diśa̱: pari̱ suva̍: |
ṛ̱tasya̱ tantu̍ṃ vitataṃ vi̱cṛtya̱ tada̍paśya̱t tada̍bhavat pra̱jāsu̍ || 17 ||

pa̱rītya̍ lo̱kān pa̱rītya̍ bhū̱tāni̍ pa̱rītya̱ sarvā̎: pra̱diśo̱ diśa̍śca |
pra̱jāpa̍tiḥ prathama̱jā ṛ̱tasyā̱tmanā̱tmāna̍ma̱bhisambabhūva || 18 ||

sada̍sa̱spati̱madbhu̍taṃ pri̱yamindra̍sya̱ kāmya̎m |
sani̍ṃ me̱dhāma̍yāsiṣam || 19 ||

uddī̎pyasva jātavedo’pa̱ghnannirṛ̍ti̱ṃ mama̍ |
pa̱śūgṃśca̱ mahya̱māva̍ha̱ jīva̍naṃ ca̱ diśo̍ diśa || 20 ||

mā no̍ higṃsījjātavedo̱ gāmaśva̱ṃ puru̍ṣa̱ṃ jaga̍t |
abi̍bhra̱dagna̱ āga̍hi śri̱yā mā̱ pari̍pātaya || 21 ||

puru̍ṣasya vidma sahasrā̱kṣasya̍ mahāde̱vasya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t || 22 ||

gāyatryāḥ |
tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t || 23 ||

tatpuru̍ṣāya vi̱dmahe̍ vakratu̱ṇḍāya̍ dhīmahi |
tanno̍ dantiḥ praco̱dayā̎t || 24 ||

tatpuru̍ṣāya vi̱dmahe̍ cakratu̱ṇḍāya̍ dhīmahi |
tanno̍ nandiḥ praco̱dayā̎t || 25 ||

tatpuru̍ṣāya vi̱dmahe̍ mahāse̱nāya̍ dhīmahi |
tannaḥ ṣaṇmukhaḥ praco̱dayā̎t || 26 ||

tatpuru̍ṣāya vi̱dmahe̍ suvarṇapa̱kṣāya̍ dhīmahi |
tanno̍ garuḍaḥ praco̱dayā̎t || 27 ||

ve̱dā̱tma̱nāya̍ vi̱dmahe̍ hiraṇyaga̱rbhāya̍ dhīmahi |
tanno̍ brahma praco̱dayā̎t || 28 ||

nā̱rā̱ya̱ṇāya̍ vi̱dmahe̍ vāsude̱vāya̍ dhīmahi |
tanno̍ viṣṇuḥ praco̱dayā̎t || 29 ||

va̱jra̱na̱khāya̍ vi̱dmahe̍ tīkṣṇada̱gṃṣṭrāya̍ dhīmahi |
tanno̍ nārasigṃhaḥ praco̱dayā̎t || 30 ||

bhā̱ska̱rāya̍ vi̱dmahe̍ mahaddyutika̱rāya̍ dhīmahi |
tanno̍ ādityaḥ praco̱dayā̎t || 31 ||

vai̱śvā̱na̱rāya̍ vi̱dmahe̍ lālī̱lāya dhīmahi |
tanno̍ agniḥ praco̱dayā̎t || 32 ||

kā̱tyā̱ya̱nāya̍ vi̱dmahe̍ kanyaku̱māri̍ dhīmahi |
tanno̍ durgiḥ praco̱dayā̎t || 33 ||

sa̱ha̱sra̱para̍mā de̱vī̱ śa̱tamū̍lā śa̱tāṅku̍rā |
sa̱rvagṃharatu̍ me pā̱pa̱ṃ dū̱rvā du̍:svapna̱nāśi̍nī || 34 ||

kāṇḍā̎t kāṇḍāt pra̱roha̍ntī̱ paru̍ṣaḥ paruṣa̱: pari̍ |
e̱vā no̍ dūrve̱ prata̍nu sa̱hasre̍ṇa śa̱tena̍ ca || 35 ||

yā śa̱tena̍ prata̱noṣi̍ sa̱hasre̍ṇa vi̱roha̍si |
tasyā̍ste devīṣṭake vi̱dhema̍ ha̱viṣā̍ va̱yam || 36 ||

aśvakrā̱nte ra̍thakrā̱nte̱ vi̱ṣṇukrā̎nte va̱sundha̍rā |
śirasā̍ dhāra̍yiṣyā̱mi̱ ra̱kṣa̱sva mā̎ṃ pade̱ pade || 37 ||

bhūmirdhenurdharaṇī loka̍dhā̱riṇī |
u̱ddhṛtā̍si va̍rāhe̱ṇa̱ kṛ̱ṣṇe̱na śa̍tabā̱hunā || 38 ||

mṛ̱ttike̍ hana̍ pā̱pa̱ṃ ya̱nma̱yā du̍ṣkṛta̱ṃ kṛtam |
mṛttike̎ brahma̍dattā̱si̱ kā̱śyape̍nābhi̱mantri̍tā |
mṛ̱ttike̍ dehi̍ me pu̱ṣṭi̱ṃ tva̱yi sarva̍ṃ pra̱tiṣṭhi̍tam || 39 ||

mṛ̱ttike̎ pratiṣṭhi̍te sa̱rva̱ṃ ta̱nme ni̍rṇuda̱ mṛtti̍ke |
tvayā̍ ha̱tena̍ pāpe̱na̱ ga̱cchā̱mi pa̍ramā̱ṃ gatim || 40 ||

yata̍ indra̱ bhayā̍mahe̱ tato̍ no̱ abha̍yaṃ kṛdhi |
magha̍vañcha̱gdhi tava̱ tanna̍ ū̱taye̱ vidviṣo̱ vimṛdho̎ jahi || 41 ||

sva̱sti̱dā vi̱śaspati̍rvṛtra̱hā vimṛdho̍ va̱śī |
vṛṣendra̍: pu̱ra e̍tu naḥ svasti̱dā a̍bhayaṅka̱raḥ || 42 ||

sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ |
sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ sva̱sti no̱ bṛhaspati̍rdadhātu || 43 ||

āpā̎ntamanyustṛ̱pala̍prabharmā̱ dhuni̱: śimī̍vā̱ñcharumā̍gṃṛjī̱ṣī |
somo̱ viśvā̎nyata̱sāvanā̍ni̱ nārvāgindra̍ṃ prati̱mānā̍ni debhuḥ || 44 ||

brahma̍jajñā̱naṃ pra̍tha̱maṃ pu̱rastā̱dvi sī̍ma̱taḥ su̱ruco̍ ve̱na ā̍vaḥ |
sa bu̱dhniyā̍ upa̱mā a̍sya vi̱ṣṭhāḥ sa̱taśca̱ yoni̱masa̍taśca̱ viva̍: || 45 ||

syo̱nā pṛ̍thivi̱ bhavā̍ nṛkṣa̱rā ni̱veśa̍nī |
yacchā̍ na̱: śarma̍ sa̱prathā̎: || 46 ||

ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarīg̍ṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam || 47 ||

śrī̎rme bha̱jatu alakṣmī̎rme na̱śyatu |
viṣṇu̍mukhā̱ vai de̱vāśchando̍bhiri̱mā̍ṃllo̱kāna̍napaja̱yyama̱bhya̍jayan |
ma̱hāgṃ indro̱ vajra̍bāhuḥ ṣoḍa̱śī śarma̍ yacchatu || 48 ||

sva̱sti no̍ ma̱ghavā̍ karotu̱ |
hantu̍ pā̱pmāna̱ṃ yo̎’smān dveṣṭi̍ || 49 ||

so̱māna̱gṃ svara̍ṇaṃ kṛṇu̱hi bra̍hmaṇaspate ka̱kṣīva̍nta̱ṃ ya au̍śi̱jam |
śarī̍raṃ yajñaśama̱laṃ kusī̍daṃ tasmi̎ntsīdatu̱ yo̎’smān dveṣṭi̍ || 50 ||

cara̍ṇaṃ pa̱vitra̱ṃ vita̍taṃ purā̱ṇaṃ yena̍ pū̱tastara̍ti duṣkṛ̱tāni̍ |
tena̍ pa̱vitre̍ṇa śu̱ddhena̍ pū̱tā ati̍ pā̱pmāna̱marā̍tiṃ tarema || 51 ||

sa̱joṣā̍ indra saga̍ṇo ma̱rudbhi̱: soma̍ṃ piba vṛtrahañchūra vi̱dvān |
ja̱hi śa̱trū̱gṃrapa̱ mṛdho̍ nuda̱svāthābha̍yaṃ kṛṇuhi vi̱śvato̍ naḥ || 52 ||

su̱mi̱trā na̱ āpa̱ oṣa̍dhayaḥ santu |
durmi̱trāstasmai̍ bhūyāsu̎ryo’smān dveṣṭi̱ yaṃ ca̍ vayaṃ dvi̱ṣmaḥ || 53 ||

āpo̱ hiṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana |
ma̱heraṇā̍ya̱ cakṣa̍se |
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱’ha na̍: |
u̱śa̱tīri̍va mā̱ta̍raḥ |
tasmā̱ ara̍ṅgamāmavo̱ yasya̱ kṣayā̍ya̱ jinva̍tha |
āpo̍ ja̱naya̍thā ca naḥ || 54 ||

hira̍ṇyaśṛṅga̱ṃ varu̍ṇa̱ṃ prapa̍dye tī̱rtha me̍ dehi̱ yāci̍taḥ |
ya̱nmayā̍ bhu̱ktama̱sādhū̍nāṃ pā̱pebhya̍śca pra̱tigra̍haḥ || 55 ||

yanme̱ mana̍sā vā̱cā̱ ka̱rma̱ṇā vā du̍ṣkṛta̱ṃ kṛtam |
tanna̱ indro̱ varu̍ṇo̱ bṛha̱spati̍: savi̱tā ca̍ punantu̱ puna̍: punaḥ || 56 ||

namo̱’gnaye̎’psu̱mate̱ nama̱ indrā̍ya̱ namo̱ varu̍ṇāya̱ namo vāruṇyai̎ namo̱’dbhyaḥ || 57 ||

yada̱pāṃ krū̱raṃ yada̍me̱dhyaṃ yada̍śā̱ntaṃ tadapa̍gacchatāt || 58 ||

a̱tyā̱śa̱nāda̍tīpā̱nā̱d ya̱cca u̱grāt pra̍ti̱grahā̎t |
tanme̱ varu̍ṇo rā̱jā̱ pā̱ṇinā̎ hyava̱marśa̍tu || 59 ||

so̎hama̍pā̱po vi̱rajo̱ nirmu̱kto mu̍ktakilbiṣaḥ |
nāka̍sya pṛ̱ṣṭhamāru̍hya̱ gacche̱dbrahma̍salo̱katām || 60 ||

yaścā̱psu varu̍ṇa̱: sa pu̱nātva̍ghamarṣa̱ṇaḥ || 61 ||

i̱maṃ me̍ gaṅge yamune sarasvati̱ śutu̍dri̱ stomag̍ṃ sacatā̱ paru̱ṣṇiyā |
a̱si̱kni̱yā ma̍rudvṛdhe vi̱tasta̱yārjī̍kīye śṛṇu̱hyā su̱ṣoma̍yā || 62 ||

ṛ̱taṃ ca̍ sa̱tyaṃ cā̱bhī̎ddhā̱ttapa̱so’dhya̍jāyata |
tato̱ rātri̍rajāyata̱ tata̍: samu̱dro a̍rṇa̱vaḥ || 63 ||

sa̱mu̱drāda̍rṇa̱vādadhi̍ saṃvatsa̱ro ajāyata |
a̱ho̱rā̱trāṇi̍ vi̱dadha̱dviśva̍sya miṣa̱to va̱śī || 64 ||

sū̱ryā̱ca̱ndra̱masau̍ dhā̱tā ya̍thāpū̱rvama̍kalpayat |
diva̍ṃ ca pṛthi̱vīṃ cā̱ntari̍kṣa̱matho̱ suva̍: || 65 ||

yatpṛ̍thi̱vyāgṃ raja̍: sva̱māntari̍kṣe vi̱roda̍sī |
i̱māgṃstadā̱po va̍ruṇaḥ pu̱nātva̍ghamarṣa̱ṇaḥ ||

pu̱nantu̱ vasa̍vaḥ pu̱nātu̱ varu̍ṇaḥ pu̱nātva̍ghamarṣa̱ṇaḥ |
e̱ṣa bhū̱tasya̍ ma̱dhye bhuva̍nasya go̱ptā ||

e̱ṣa pu̱ṇyakṛ̍tāṃ lo̱kā̱ne̱ṣa mṛ̱tyorhi̍ra̱ṇmaya̎m |
dyāvā̍pṛthi̱vyorhira̱ṇmaya̱gṃ sagṃ śri̍ta̱gṃ suva̍: |
sa na̱: suva̱: sagṃ śi̍śādhi || 66 ||

ārdra̱ṃ jvala̍ti̱jyoti̍ra̱hama̍smi |
jyoti̱rjvala̍ti̱ brahmā̱hamasmi |
yo̎hama̍smi̱ brahmā̱hama̍smi |
a̱hama̍smi̱ brahmā̱hama̍smi |
a̱hame̱vāhaṃ māṃ ju̍homi̱ svāhā̎ || 67 ||

a̱kā̱rya̱kā̱rya̍vakī̱rṇī ste̱no bhrū̍ṇa̱hā gu̍ruta̱lpagaḥ |
varu̍ṇo̱’pāma̍ghamarṣa̱ṇastasmā̍t pā̱pāt pramu̍cyate || 68 ||

ra̱jobhūmi̍stva̱ māgṃ roda̍yasva̱ prava̍danti̱ dhīrā̎: || 69 ||

ākrā̎ntsamu̱draḥ pratha̱me vidha̍rmañja̱naya̍npra̱jā bhuva̍nasya̱ rājā̍ |
vṛṣā̍ pa̱vitre adhi̱ sāno̱ avye̍ bṛ̱hatsomo̍ vāvṛdhe suvā̱na indu̍: || 70 ||

**********
dvitīyo’vānukaḥ |

oṃ jā̱tave̍dase sunavāma̱ soma̍ marātīya̱to nida̍hāti̱ veda̍: |
sa na̍: parṣa̱dati̍ du̱rgāṇi̱ viśvā̍ nā̱veva̱ sindhu̍ṃ duri̱tā’tya̱gniḥ || 1

tāma̱gniva̍rṇā̱ṃ tapa̍sā jvala̱ntīṃ vai̍roca̱nīṃ ka̍rmapha̱leṣu̱ juṣṭā̎m |
du̱rgāṃ de̱vīgṃ śara̍ṇama̱haṃ prapa̍dye su̱tara̍si tarase̱ nama̍: || 2

agne̱ tva̍ṃ pā̍rayā̱ navyo̍ a̱smān sva̱stibhi̱rati̍ du̱rgāṇi̱ viśvā̎ |
pūśca̍ pṛ̱thvī ba̍hu̱lā na̍ u̱rvī bhavā̍ to̱kāya̱ tana̍yāya̱ śamyoḥ || 3

viśvā̍ni no du̱rgahā̍ jātaveda̱: sindhu̱ṃ na nā̱vā duri̱tā’ti̍parṣi |
agne̍ atri̱vanmana̍sā gṛṇā̱no̎’smāka̍ṃ bodhyavi̱tā ta̱nūnā̎m || 4

pṛ̱ta̱nā̱jita̱gṃ saha̍mānamu̱grama̱gnigṃ hu̍vema para̱māthsa̱dhasthā̎t |
sa na̍: parṣa̱dati̍ du̱rgāṇi̱ viśvā̱ kṣāma̍ddevo̱ ati̍ duri̱tā’tya̱gniḥ || 5

pra̱tnoṣi̍ ka̱mīḍyo̍ adhva̱reṣu̍ sanācca̱ hotā̱ navya̍śca̱ satsi̍ |
svāṃ cā̎’gne ta̱nuva̍ṃ pi̱praya̍svā̱smabhya̍ṃ ca̱ saubha̍ga̱māya̍jasva || 6

gobhi̱rjuṣṭa̍ma̱yujo̱ niṣi̍kta̱ṃ tave̎ndra viṣṇo̱ranu̱sañca̍rema |
nāka̍sya pṛ̱ṣṭhamabhi sa̱ṃvasā̍no̱ vaiṣṇa̍vīṃ lo̱ka i̱ha mā̍dayantām || 7

**********
tṛtīyo’nuvākaḥ |

bhūranna̍ma̱gnaye̍ pṛthi̱vyai svāhā̱
bhuvo’nna̍ṃ vā̱yave̱’ntari̍kṣāya̱ svāhā̱
suva̱ranna̍mādi̱tyāya̍ di̱ve svāhā̱
bhūrbhuva̱ssuva̱ranna̍ṃ ca̱ndrama̍se di̱gbhyaḥ svāhā̱
namo̍ de̱vebhya̍: sva̱dhā pi̱tṛbhyo̱ bhūrbhuva̱: suvaranna̱mom || 1 ||

**********
caturtho’nuvākaḥ |

bhūra̱gnaye̍ pṛthi̱vyai svāhā̱
bhuvo̍ vā̱yave̱’ntari̍kṣāya̱ svāhā̱
suva̍rādi̱tyāya̍ di̱ve svāhā̱
bhurbhuva̱ssuva̍śca̱ndrama̍se di̱gbhyaḥ svāhā̱
namo̍ de̱vebhya̍: sva̱dhā pi̱tṛbhyo̱ bhūrbhuva̱:suva̱ragna̱ om || 1 ||

**********
pañcamo’nuvākaḥ |

bhūra̱gnaye̍ ca pṛthi̱vyai ca̍ maha̱te ca̱ svāhā̱
bhuvo̍ vā̱yave̍ cā̱ntari̍kṣāya ca maha̱te ca̱ svāhā̱
suva̍rādi̱tyāya̍ ca di̱ve ca̍ maha̱te ca̱ svāhā̱
bhūrbhuva̱ssuvaśca̱ndrama̍se ca̱ nakṣa̍trebhyaśca di̱gbhyaśca̍ maha̱te ca̱ svāhā̱
namo̍ devebhya̍: sva̱dhā pi̱tṛbhyo̱ bhurbhuva̱: suva̱rmaha̱rom || 1 ||

**********
ṣaṣṭho’nuvākaḥ |

pāhi no agna ena̍se̱ svā̱hā
pāhi no viśvaveda̍se svā̱hā
yajñaṃ pāhi vibhāva̍so svā̱hā
sarvaṃ pāhi śatakra̍to svā̱hā || 1 ||

**********
saptamo’nuvākaḥ |

pā̱hi no̍ agna̱ eka̍yā
pā̱hyu̍ta dvitīya̍yā
pā̱hyūrja̍ tṛ̱tīya̍yā
pā̱hi gī̱rbhiśca̍tasṛbhi̍rvaso̱ svāhā̎ || 1 ||

**********
aṣṭamo’nuvākaḥ |

yaśchanda̍sāmṛṣa̱bho vi̱śvarū̍pa̱śchando̎bhya̱ścandā̍gṃsyāvi̱veśa̍ |
satāgṃśikyaḥ provāco̍pani̱ṣadindro̎ jye̱ṣṭha i̍ndri̱yāya̱ ṛṣi̍bhyo̱ namo̍
de̱vebhya̍: sva̱dhā pi̱tṛbhyo̱ bhūrbhuva̱ssuva̱śchanda̱ om || 1 ||

**********
navamo’nuvākaḥ |

namo̱ brahma̍ṇe dhāraṇa̍ṃ me a̱stvani̍rākaraṇaṃ dhā̱rayi̍tā bhūyāsa̱ṃ
karṇa̍yoḥ śru̱taṃ mā cyo̎ḍhaṃ mamā̱muṣya̱ om || 1 ||

**********
daśamo’nuvākaḥ |

ṛ̱taṃ tapa̍: sa̱tyaṃ tapa̍: śruta̱ṃ tapa̍: śā̱ntaṃ tapo̱ dama̱stapa̱:
śama̱stapo̱ dāna̱ṃ tapo̱ yajña̱ṃ tapo̱ bhūrbhuva̱:
suva̱rbrahmai̱tadupā̎svai̱tattapa̍: || 1 ||

**********
ekādaśo’nuvākaḥ |

yathā̍ vṛ̱kṣasya̍ sa̱mpuṣpi̍tasya dū̱rādga̱ndho vā̎tyevaṃ puṇya̍sya
ka̱rmaṇo̍ dū̱rā̱dga̱ndho vā̍ti̱ yathā̍sidhā̱rāṃ ka̱rte’va̍hitamava̱krāme̱
yadyuve̱ yuve̱ havā̍ vi̱hvayi̍ṣyāmi ka̱rtaṃ pa̍tiṣyā̱mītye̱vama̱mṛtā̍dā̱tmāna̍ṃ
ju̱gupse̎t || 1 ||

**********
dvādaśo’nuvākaḥ |

a̱ṇoraṇī̍yān maha̱to mahī̍yānā̱tmā guhā̍yā̱ṃ nihi̍to’sya ja̱ntoḥ |
tama̍kratuṃ paśyati vītaśo̱ko dhā̱tuḥ pra̱sādā̎nmahi̱māna̍mīśam || 1 ||

sa̱pta prā̱ṇā pra̱bha̍vanti̱ tasmā̎t sa̱ptārciṣa̍: sa̱midha̍: sa̱pta ji̱hvāḥ |
sa̱pta i̱me lo̱kā yeṣu̱ cara̍nti prā̱ṇā gu̱hāśa̍yā̱nnihi̍tāḥ sa̱pta sa̍pta || 2 ||

ata̍: samu̱drā gi̱rayaśca̱ sarve̱’smātsyanda̍nte̱ sindha̍va̱: sarva̍rūpāḥ |
ata̍śca̱ viśvā̱ oṣa̍dhayo̱ rasā̎śca̱ yenai̍ṣa bhū̱tasti̍ṣṭhatyantarā̱tmā || 3 ||

bra̱hmā devānā̎ṃ pada̱vīḥ ka̍vī̱nāmṛṣi̱rviprā̍ṇāṃ mahiṣo mṛ̱gāṇā̎m |
śye̱no gṛdhrā̍ṇā̱gṃsvadhi̍ti̱rvanā̍nāgṃsoma̍: pa̱vitra̱matye̍ti̱rebhan̍ || 4 ||

a̱jāmekā̱ṃ lohi̍taśuklakṛ̱ṣṇāṃ ba̱hvīṃ pra̱jāṃ ja̱naya̍ntī̱gṃ sarū̍pām |
a̱jo hyeko̍ ju̱ṣamā̍ṇo’nu̱śete̱ jahā̎tye̱nāṃ bhu̱ktabho̍gā̱majo̎’nyaḥ || 5 ||

ha̱ṃsaḥ śu̍ci̱ṣadvasu̍rantarikṣa̱saddhotā̍ vedi̱ṣadati̍thirduroṇa̱sat |
nṛ̱ṣadva̍ra̱sadṛ̍ta̱sadvyo̍ma̱sada̱bjā go̱jā ṛ̍ta̱jā a̍dri̱jā ṛ̱taṃ bṛ̱hat || 6 ||

yasmā̎jjā̱tā na pa̱rā naiva̱ kiñca̱nāsa̱ ya ā̍vi̱veśa̱ bhuva̍nāni̱ viśvā̎ |
pra̱jāpa̍tiḥ pra̱jayā̍ saṃvidā̱nastrīṇi̱ jyotī̍gṃṣi sacate̱ sa ṣoḍa̍śī || 6ka ||

vi̱dha̱rtārag̍ṃ havāmahe̱ vaso̎: ku̱vidva̱nāti̍ naḥ |
sa̱vi̱tāra̍ṃ nṛ̱cakṣa̍sam || 6kha ||

ghṛ̱taṃ mi̍mikṣire ghṛ̱tama̍sya̱ yoni̍rghṛ̱te śri̱to ghṛ̱tamu̍vasya̱ dhāma̍ |
a̱nu̱ṣva̱dhamāva̍ha mā̱daya̍sva̱ svāhā̍kṛtaṃ vṛṣabha vakṣi ha̱vyam || 7 ||

sa̱mu̱drādū̱rmirmadhu̍mā̱gṃ udā̍radupā̱gṃśunā̱ sama̍mṛta̱tvamā̍naṭ |
ghṛ̱tasya̱ nāma̱ guhya̱ṃ yadasti̍ ji̱hvā de̱vānā̍ma̱mṛta̍sya̱ nābhi̍: || 8 ||

va̱yaṃ nāma̱ prabra̍vāmā ghṛ̱tenā̱smin ya̱jñe dhā̍rayāmā̱ namo̍bhiḥ |
upa̍ bra̱hmā śṛ̍ṇavaccha̱syamā̍na̱ catu̍:śṛṅgo’vamīdgau̱ra e̱tat || 9 ||

ca̱tvāri̱ śṛṅgā̱ trayo̍ asya̱ pādā̱ dveśī̱rṣe sa̱pta hastā̍so a̱sya |
tridhā̍ ba̱ddho vṛ̍ṣa̱bho ro̍ravīti ma̱ho de̱vo martyā̱gṃ āvi̍veśa || 10 ||

tridhā̍ hi̱taṃ pa̱ṇibhi̍rgu̱hyamā̍na̱ṃ gavi̍ de̱vāso̍ ghṛ̱tamanva̍vindan |
indra̱ eka̱gṃ sūrya̱ eka̍ṃ jajāna ve̱nādekag̍ṃ sva̱dhayā̱ niṣṭa̍takṣuḥ || 11 ||

yo de̱vānā̎ṃ pratha̱maṃ pu̱rastā̱dviśvā̱dhiko̍ ru̱dro ma̱harṣi̍: |
hi̱ra̱ṇya̱ga̱rbhaṃ pa̍śyata̱ jāya̍māna̱gṃ sa no̍ de̱vaḥ śu̱bhayā̱smṛtyā̱ samyu̍naktu || 12 ||

yasmā̱tparaṃ nāpa̍ra̱masti̱ kiñci̱t yasmā̱nnāṇī̍yo̱ na jyāyo̎sti̱ kaści̍t |
vṛ̱kṣa i̍va sta̱bdho di̱vi ti̍ṣṭha̱tyeka̱stene̱daṃ pū̱rṇaṃ puru̍ṣeṇa̱ sarvam̎ || 13 ||

na karma̍ṇā na pra̱jayā̱ dhane̍na̱ tyāge̍naike amṛta̱tvamā̍na̱śuḥ |
pare̍ṇa̱ nāka̱ṃ nihi̍ta̱ṃ guhā̍yāṃ bi̱bhrāja̍te̱ yadyata̍yo vi̱śanti̍ || 14 ||

ve̱dā̱nta̱vi̱jñāna̱vini̍ścitā̱rthāḥ saṃnyā̍sayo̱gādyata̍yaḥ śuddha̱sattvā̍: |
te bra̍hmalo̱ke tu̱ parāntakāle̱ parā̍mṛtā̱: pari̍mucyanti̱ sarve̍ || 15 ||

da̱hra̱ṃ vi̱pā̱paṃ va̱rave̎śmabhūta̱ yat pu̍ṇḍarī̱kaṃ pu̱rama̍dhyasa̱gṃstham |
tatrā̍pi dahre ga̱gana̍ṃ viśokaṃ tasmi̍n yada̱ntastadupā̍sita̱vyam || 16 ||

yo vedādau sva̍raḥ pro̱kto̱ vedānte̍ ca pra̱tiṣṭhi̍taḥ |
tasya̍ pra̱kṛti̍līna̱sya̱ ya̱: para̍: sa ma̱heśva̍raḥ || 17 ||

**********
trayodaśo’nuvākaḥ |

sa̱ha̱sra̱śī̍rṣaṃ de̱va̱ṃ vi̱śvākṣa̍ṃ vi̱śvaśa̍mbhuvam |
viśva̍ṃ nā̱rāya̍ṇaṃ de̱va̱ma̱kṣara̍ṃ para̱maṃ pra̱bhum || 1

vi̱śvata̱: para̍maṃ ni̱tya̱ vi̱śvaṃ nā̍rāya̱ṇagṃ ha̍rim |
viśva̍me̱vedaṃ puru̍ṣa̱stadviśva̱mupa̍jīvati || 2

pati̱ṃ viśva̍syā̱tmeśva̍ra̱gṃ śāśva̍tagṃ śi̱vama̍cyutam |
nā̱rāya̱ṇaṃ ma̍hājñe̱ya̱ṃ vi̱śvātmā̍naṃ pa̱rāya̍ṇam || 3

nārā̍ya̱ṇaḥ pa̍raṃ bra̱hma̱ ta̱ttvaṃ nā̍rāya̱ṇaḥ pa̍raḥ |
nārā̍ya̱ṇaḥ pa̍ro jyo̱ti̱rā̱tmā nā̍rāya̱ṇaḥ pa̍raḥ || 4
(nā̱rāya̱ṇaḥ pa̍ro dhyā̱tā̱ dhyā̱naṃ nā̍rāya̱ṇaḥ pa̍raḥ |)

yacca̍ ki̱ñcijja̍gatya̱smi̱n dṛ̱śyate̎ śrūya̱te’pi̍ vā |
anta̍rba̱hiśca̍ tatsa̱rva̱ṃ vyā̱pya nā̍rāya̱ṇaḥ sthi̍taḥ || 5

ana̍nta̱mavya̍yaṃ ka̱vigṃ sa̍mu̱dre’nta̍ṃ vi̱śvaśa̍mbhuvam |
pa̱dma̱ko̱śapra̍tīkā̱śa̱gṃ hṛ̱daya̍ṃ cāpya̱dhomu̍kham || 6

adho̍ ni̱ṣṭyā vi̍tastyā̱nte̱ nā̱bhyāmu̍pari̱ tiṣṭha̍ti |
hṛ̱daya̍ṃ tadvi̍jānī̱yā̱dvi̱śvasyā̍yata̱naṃ ma̍hat || 7

santa̍tagṃ si̱rābhi̍stu̱ lamba̍tyākośa̱sanni̍bham |
tasyānte̍ suṣi̱ragṃ sū̱kṣmaṃ tasmin̎ sa̱rvaṃ prati̍ṣṭhitam || 8

tasya̱ madhye̍ ma̱hāna̍gnirvi̱śvārci̍rvi̱śvato̍mukhaḥ |
so’gra̍bhu̱gvibha̍janti̱ṣṭha̱nnāhā̍ramaja̱raḥ ka̱viḥ || 9
(ti̱rya̱gū̱rdhvama̍dhaḥśā̱yī ra̱śmaya̍stasya̱ santa̍tā |)

sa̱ntā̱paya̍ti svaṃ de̱hamāpā̍datala̱masta̍kam |
tasya̱ madhye̱ vahni̍śikhā a̱ṇīyo̎rdhvā vya̱vasthi̍tā || 10

nī̱lato̍yada̍madhya̱sthā̱ vi̱dyulle̍kheva̱ bhāsva̍rā |
nī̱vāra̱śūka̍vatta̱nvī̱ pī̱tā bhā̎svatya̱ṇūpa̍mā || 11

tasyā̎: śikhā̱yā ma̍dhye pa̱ramā̎tmā vya̱vasthi̍taḥ |
sa brahma̱ sa śiva̱: (sa hari̱:) sendra̱: so’kṣa̍raḥ para̱maḥ sva̱rāṭ || 12

**********
caturdaśo’nuvākaḥ |

ā̱di̱tyo vā e̱ṣa e̱tanma̱ṇḍalaṃ tapa̍ti̱ tatra̱ tā ṛca̱stadṛ̱cā ma̍ṇḍala̱gṃ sa ṛ̱cāṃ lo̱ko’tha̱ ya e̱ṣa etasmi̍nma̱ṇḍale’rcirdī̱pyate̱ tāni̱ sāmā̍ni̱ sa sā̱mnāṃ lo̱ko’tha̱ ya e̱ṣa e̱tasmi̍nma̱ṇḍale̱’rciṣi̱ puru̍ṣa̱stāni̱ yajū̍gṃṣi̱ sa yaju̍ṣā maṇḍala̱gṃ sa yaju̍ṣāṃ lo̱kaḥ saiṣā tra̱yyeva̍ vi̱dyā ta̍pati̱ ya̍ e̱ṣo̎’ntarā̍di̱tye hi̍ra̱ṇmaya̱: puru̍ṣaḥ || 1 ||

**********
pañcadaśo’nuvākaḥ |

ā̱di̱tyo vai teja̱ ojo̱ balaṃ yaśa̱ścakṣu̱: śrotra̍mā̱tmā mano ma̱nyurma̱nu̍rmṛ̱tyuḥ
sa̱tyo mi̱tro vā̱yurā̍kā̱śaḥ prā̱ṇo lo̍kapā̱laḥ kaḥ kiṃ kaṃ tatsa̱tyamanna̍ma̱mṛto̍
jī̱vo viśva̍: kata̱maḥ svaya̱mbhu brahmai̱tadamṛ̍ta e̱ṣa puru̍ṣa e̱ṣa bhū̱tānā̱madhi̍pati̱rbrahma̍ṇa̱: sāyu̍jyagṃ salo̱katā̍māpnotye̱tāsā̍me̱va
de̱vatā̍nā̱gṃ sāyu̍jyagṃ sā̱rṣṭitā̍gṃ samānalo̱katā̍māpnoti̱ ya e̱vaṃ vede̎tyupa̱niṣat || 1 ||

ghṛṇi̱: sūrya̍ ādi̱tyoma̍rcayanti̱ tapa̍: sa̱tyaṃ madhu̍ kṣaranti̱ tadbrahma̱ tadāpa̱ āpo̱ jyotī̱ raso̱’mṛta̱ṃ brahma̱ bhūrbhuva̱: suva̱rom || 2 ||

**********
ṣoḍaśo’nuvākaḥ |

nidha̍napataye̱ namaḥ | nidha̍napatāntikāya̱ namaḥ |
ūrdhvāya̱ namaḥ | ūrdhvaliṅgāya̱ namaḥ |
hiraṇyāya̱ namaḥ | hiraṇyaliṅgāya̱ namaḥ |
suvarṇāya̱ namaḥ | suvarṇaliṅgāya̱ namaḥ |
divyāya̱ namaḥ | divyaliṅgāya̱ namaḥ |
bhavāya̱ namaḥ | bhavaliṅgāya̱ namaḥ |
śarvāya̱ namaḥ | śarvaliṅgāya̱ namaḥ |
śivāya̱ namaḥ | śivaliṅgāya̱ namaḥ |
jvalāya̱ namaḥ | jvalaliṅgāya̱ namaḥ |
ātmāya̱ namaḥ | ātmaliṅgāya̱ namaḥ |
paramāya̱ namaḥ | paramaliṅgāya̱ namaḥ |
etatsomasya̍ sūrya̱sya̱ sarvaliṅga̍gṃ sthāpa̱ya̱ti̱ pāṇimantra̍ṃ pavi̱tram || 1 ||

**********
saptadaśo’nuvākaḥ |

sa̱dyojā̱taṃ pra̍padyā̱mi̱ sa̱dyojā̱tāya̱ vai namo̱ nama̍: |
bha̱ve bha̍ve̱ nāti̍bhave bhavasva̱ mām | bha̱vodbha̍vāya̱ nama̍: || 1 ||

**********
aṣṭadaśo’nuvākaḥ |

vā̱ma̱de̱vāya̱ namo̍ jye̱ṣṭhāya̱ nama̍: śre̱ṣṭhāya̱ namo̍ ru̱drāya̱ nama̱: kālā̍ya̱ nama̱: kala̍vikaraṇāya̱ namo̱ bala̍vikaraṇāya̱ namo̱ balā̍ya̱ namo̱ bala̍pramathanāya̱ nama̱: sarva̍bhūtadamanāya̱ namo̍ ma̱nonma̍nāya̱ nama̍: || 1 ||

**********
ekonaviṃśo’nuvākaḥ |

a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ |
sa̱rvata̍: śarva̱ sarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ || 1 ||

**********
viṃśo’nuvākaḥ |

tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t || 1 ||

**********
ekaviṃśo’nuvākaḥ |

īśānaḥ sarva̍vidyā̱nā̱mīśvaraḥ sarva̍bhūtā̱nā̱ṃ brahmā’dhi̍pati̱rbrahma̱ṇo’dhi̍pati̱rbrahmā̍ śi̱vo me̍ astu sadāśi̱vom || 1 ||

**********
dvāviṃśo’nuvākaḥ |

namo hiraṇyabāhave hiraṇyavarṇāya hiraṇyarūpāya hiraṇyapataye’mbikāpataya umāpataye paśupataye̍ namo̱ namaḥ || 1 ||

**********
trayoviṃśo’nuvākaḥ |

ṛ̱tagṃ sa̱tyaṃ pa̍raṃ bra̱hma̱ pu̱ruṣa̍ṃ kṛṣṇa̱piṅga̍lam |
ū̱rdhvare̍taṃ vi̍rūpā̱kṣa̱ṃ vi̱śvarū̍pāya̱ vai namo̱ nama̍: || 1 ||

**********
caturviṃśo’nuvākaḥ |

sarvo̱ vai ru̱drastasmai̍ ru̱drāya̱ namo̍ astu |
puru̍ṣo̱ vai ru̱draḥ sanma̱ho namo̱ nama̍: |
viśva̍ṃ bhū̱taṃ bhuva̍naṃ ci̱traṃ ba̍hu̱dhā jā̱taṃ jāya̍mānaṃ ca̱ yat |
sarvo̱ hye̍ṣa ru̱drastasmai̍ ru̱drāya̱ namo̍ astu || 1 ||

**********
pañcaviṃśo’nuvākaḥ |

kadru̱drāya̱ prace̍tase mī̱ḍhuṣṭa̍māya̱ tavya̍se|
vo̱cema̱ śanta̍magṃ hṛ̱de ||

sarvo̱hye̍ṣa ru̱drastasmai̍ ru̱drāya̱ namo̍ astu || 1 ||

**********
ṣaḍviṃśo’nuvākaḥ |

yasya̱ vaika̍ṅkatyagnihotra̱hava̍ṇī bhavati̱ (prati̍ṣṭhitā̱:) pratye̱vāsyāhu̍tayastiṣṭha̱ntyatho̱ prati̍ṣṭhityai || 1 ||

**********
saptaviṃśo’nuvākaḥ |

kṛ̱ṇu̱ṣva pāja̱ iti̱ pañca̍ |
kṛ̱ṇu̱ṣva pāja̱: prasi̍ti̱ṃ na pṛ̱thvīṃ yā̱hi rāje̱vāma̍vā̱m̐ ibhe̍na |
tṛ̱ṣvīmanu̱ prasi̍tiṃ drūṇā̱no’stā̍si̱ vidhya̍ ra̱kṣasa̱stapi̍ṣṭhaiḥ || 1 ||

tava̍ bhra̱māsa̍ āśu̱yā pa̍ta̱ntyanu̍ spṛśa dhṛṣa̱tā śośu̍cānaḥ |
tapū̍ṃṣyagne ju̱hvā̍ pata̱ṅgānasa̍ndito̱ vi sṛ̍ja̱ viṣva̍gu̱lkāḥ || 2 ||

prati̱ spaśo̱ visṛ̍ja̱ tūrṇi̍tamo̱ bhavā̍ pā̱yurvi̱śī a̱syā ada̍bdhaḥ |
yo no̍ dū̱re a̱ghaśa̍ṃ so̱ yo antyagne̱ māki̍ṣṭe̱ vyathi̱rāda̍dharṣīt || 3 ||

uda̍gne tiṣṭha̱ pratyā ta̍nuṣva̱ nya̍mitrā̍m̐ oṣatāttigmahete |
yo no̱ arā̍tiṃ samidhāna ca̱kre nī̱cātaṃ dha̍kṣyata̱saṃ na śuṣka̍m || 4 ||

ū̱rdhvo bha̍va̱ prati̍ṃ vi̱dhyādhya̱smadā̱viṣkṛ̍ṇuṣva̱ daivyā̍nyagne |
ava̍sthi̱rā ta̍nuhi yātu̱jūnā̍ṃ jā̱mimajā̍mi̱ṃ pramṛ̍ṇīhi̱ śatrū̍n || 5 ||

********
aṣṭāviṃśo’nuvākaḥ |

adi̍tirde̱vā ga̍ndha̱rvā ma̍nu̱ṣyā̍: pi̱taro’su̍rā̱steṣāg̍ṃ sarvabhū̱tānā̎ṃ mā̱tā me̱dinī̍ maha̱tī ma̱hī sā̍vi̱trī gā̍ya̱trī jaga̍tyu̱rvī pṛ̱thvī ba̍hu̱lā viśvā̍ bhū̱tā ka̍ta̱mā kāyā sā sa̱tyetya̱mṛteti̍ vāsi̱ṣṭhaḥ || 1 ||

**********
ekonatriṃśo’nuvākaḥ |

āpo̱ vā i̱dagṃ sarva̱ṃ viśvā̍ bhū̱tānyāpa̍:
prā̱ṇā vā āpa̍: pa̱śava̱ āpo’nna̱māpo’mṛ̍ta̱māpa̍:
sa̱mrāḍāpo̍ vi̱rāḍāpa̍: sva̱rāḍāpa̱śchandā̱g̱syāpo̱
jyotī̱g̱ṣyāpo̱ yajū̱g̱ṣyāpa̍: sa̱tyamāpa̱:
sarvā̍ de̱vatā̱ āpo̱ bhūrbhuva̱: suva̱rāpa̱ om || 1 ||

**********
triṃśo’nuvākaḥ |

āpa̍: punantu pṛthi̱vīṃ pṛthi̱vī pū̱tā pu̍nātu̱ mām |
pu̱nantu̱ brahma̍ṇa̱spati̱rbrahma̍pū̱tā pu̍nātu mām || 1 ||

yaducchi̍ṣṭamabho̎jya̱ṃ yadvā̍ du̱ścari̍ta̱ṃ mama̍ |
sarva̍ṃ punantu̱ māmāpo̎sa̱tāṃ ca̍ prati̱graha̱gṃ svāhā̎ || 2 ||

**********
ekatriṃśo’nuvākaḥ |

agniśca mā manyuśca manyupatayaśca manyu̍kṛte̱bhyaḥ |
pāpebhyo̍ rakṣa̱ntām | yadahnā pāpa̍makā̱rṣam |
manasā vācā̍ hastā̱bhyām | padbhyāmudare̍ṇa śi̱śnā |
aha̱stada̍valu̱mpatu | yatkiñca̍ duri̱taṃ mayi̍ |
i̱dama̱haṃ māmamṛta̍yo̱nau |
satye jyotiṣi juho̍mi svā̱hā || 1 ||

**********
dvātriṃśo’nuvākaḥ |

sūryaśca mā manyuśca manyupatayaśca manyu̍kṛte̱bhyaḥ |
pāpebhyo̍ rakṣa̱ntām | yadrātriyā pāpa̍makā̱rṣam |
manasā vācā̍ hastā̱bhyām | padbhyāmudare̍ṇa śi̱śnā |
rātri̱stada̍valu̱mpatu | yatkiñca̍ duri̱taṃ mayi̍ |
i̱dama̱haṃ māmamṛta̍yo̱nau |
sūrye jyotiṣi juho̍mi svā̱hā || 1 ||

**********
trayastriṃśo’nuvākaḥ |

omityekākṣa̍raṃ bra̱hma | agnirdevatā brahma̍ ityā̱rṣam |
gāyatraṃ chandam | paramātma̍ṃ sarū̱pam |
sāyujyaṃ vi̍niyo̱gam || 1 ||

**********
catustriṃśo’nuvākaḥ |

āyā̍tu̱ vara̍dā de̱vī̱ a̱kṣara̍ṃ brahma̱ saṃmi̍tam |
gā̱ya̱trī̎ṃ chanda̍sāṃ mā̱te̱daṃ bra̍hma ju̱ṣasva̍ naḥ || 1

yadahnā̎tkuru̍te pā̱pa̱ṃ tadahnā̎tprati̱mucya̍te |
yadrātriyā̎tkuru̍te pā̱pa̱ṃ tadrātriyā̎tprati̱mucya̍te |
sarva̍va̱rṇe ma̍hāde̱vi̱ sa̱ndhyāvi̍dye sa̱rasva̍ti || 2

**********
pañcatriṃśo’nuvākaḥ |

ojo̎si̱ saho̎si̱ balama̍si̱ bhrājo̎si de̱vānā̱ṃ dhāma̱nāmā̍si viśva̍masi vi̱śvāyu̱: sarva̍masi sa̱rvāyurabhibhūrom |
gāyatrīmāvā̍hayā̱mi̱ | sāvitrīmāvā̍hayā̱mi̱ | sarasvatīmāvā̍hayā̱mi̱ | chandarṣīnāvā̍hayā̱mi̱ | śriyamāvā̍hayā̱mi̱ ||

gā̱yatriyā gāyatrī chando viśvāmitra ṛṣiḥ savitā devatā agnirmukhaṃ brahmāśiro viṣṇurhṛdayagṃ rudraḥ śikhā pṛthivī yoniḥ prāṇāpānavyānodāna samānā saprāṇā śvetavarṇā sāṅkhyāyana sagotrā gāyatrī caturviṃśatyakṣarā tripadā̍ ṣaṭku̱kṣi̱: pañcaśīrṣopanayane vi̍niyo̱ga̱: ||

oṃ bhūḥ | oṃ bhuvaḥ | ogṃ suvaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ | ogṃ satyam |
oṃ tatsa̍vi̱turvare̎ṇya̱m | bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̎t |
omāpo̱ jyotī̱ raso̱’mṛta̱ṃ brahma̱ bhūrbhuva̱: suva̱rom || 2 ||

**********
ṣaṭtriṃśo’nuvākaḥ |

u̱ttame̍ śikha̍re jā̱te̱ bhū̱myāṃ pa̍rvata̱mūrdha̍ni
brāhmaṇe̎bhyo’bhya̍nujñā̱tā̱ ga̱ccha de̍vi ya̱thāsu̍kham || 1

stuto mayā varadā ve̍damā̱tā̱ pracodayantī pavane̎ dvijā̱tā |
āyuḥ pṛthivyāṃ draviṇaṃ bra̍hmava̱rca̱sa̱ṃ
mahyaṃ datvā prajātuṃ bra̍hmalo̱kam || 2

stu̱tā mayā̍ vara̱dā ve̍damā̱tā
praco̍dayantāṃ pāvamā̱nī dvi̱jānā̍m |
āyu̍: prā̱ṇaṃ pra̱jāṃ pa̱śuṃ kī̱rtiṃ dravi̍ṇaṃ
brahmavarca̱saṃ mahya̍ṃ da̱tvā vra̍jata brahmalo̱kam ||

**********
saptatriṃśo’nuvākaḥ |

ghṛṇi̱: sūrya̍ ādi̱tyo na prabhā̍ vā̱tyakṣa̍ram | madhu̍ kṣaranti̱ tadra̍sam |
sa̱tyaṃ vai tadrasa̱māpo̱ jyotī̱ raso̱’mṛta̱ṃ brahma̱ bhūrbhuvaḥ suva̱rom || 1 ||

**********
aṣṭatriṃśo’nuvākaḥ |

brahma̍metu̱ mām | madhu̍metu̱ mām | brahma̍me̱va madhu̍metu̱ mām |
yāste so̍ma pra̱jā va̱tso’bhi̱ so a̱ham | duḥṣvapna̱han du̍ruṣṣaha |
yāste̍ soma prā̱ṇāgṃ stāñju̍homi || 1 ||

trisu̍parṇa̱mayā̍citaṃ brāhma̱ṇāya̍ dadyāt | bra̱hma̱ha̱tyāṃ vā e̱te ghna̍nti |
ye brā̎hma̱ṇāstrisu̍parṇa̱ṃ paṭha̍nti | te soma̱ṃ prāpnu̍vanti |
ā̱ sa̱ha̱srāt pa̱ṅktiṃ puna̍nti | om || 2 ||

**********
ekonacatvāriṃśo’nuvākaḥ |

brahma̍ me̱dhayā̎ | madhu̍ me̱dhayā̎ | brahma̍me̱va madhu̍ me̱dhayā̎ || 1 ||

a̱dyāno̍ deva savitaḥ pra̱jāva̍tsāvī̱: saubha̍gam |
parā̎ duḥṣvapni̍yagṃ suva || 2 ||

viśvā̍ni deva savitarduri̱tāni̱ parā̍suva |
yadbha̱draṃ tanma̱ āsu̍va ||
madhu̱vātā̍ ṛtāya̱te madhu̍kṣaranti̱ sindha̍vaḥ |
mādhvī̎rnaḥ sa̱ntvauṣa̍dhīḥ ||

madhu̱ nakta̍mu̱toṣa̍si̱ madhu̍ma̱tpārthi̍vagṃ raja̍: |
madhu̱dyaura̍stu naḥ pi̱tā ||

madhu̍mānno̱ vana̱spati̱rmadhu̍māgṃ astu̱ sūrya̍: |
mādhvī̱rgāvo̍ bhavantu naḥ ||

yāṃ me̱dhāṃ de̍vaga̱ṇāḥ pi̱tara̍śco̱pāsa̍te |
tayā̱ māma̱dya me̱dhayāgne̍ me̱dhāvi̍naṃ kuru̱ svāhā̍ || 1
me̱dhāṃ me̱ varu̍ṇo dadātu me̱dhāma̱gniḥ pra̱jāpa̍tiḥ |
me̱dhāmindra̍śca vā̱yuśca̍ me̱dhāṃ dhā̱tā da̍dātu me̱ svāhā̍ || 2
tvaṃ no̍ medhe pratha̱mā gobhi̱raśve̍bhi̱rāga̍hi |
tvaṃ sūrya̍sya ra̱ṣmibhi̱stvaṃ no̍ asi ya̱jñiyā̍ || 3
me̱dhāma̱haṃ pra̍tha̱maṃ brahma̍ṇvatī̱ṃ brahma̍jūtā̱mṛṣi̍ṣṭutām |
prapī̍tāṃ brahmacā̱ribhi̍rde̱vānā̱mava̍se huve || 4
yāṃ me̱dhāmṛ̱bhavo̍ vi̱duryā me̱dhāmasu̍rā vi̱duḥ |
ṛṣa̍yo bha̱drāṃ me̱dhāṃ yāṃ vi̱dustāṃ mayyāve̍śayāmasi || 5
yāmṛṣa̍yo bhūta̱kṛto̍ me̱dhāṃ me̍dhā̱vino̍vi̱duḥ |
tayā̱ māma̱dya me̱dhayāgne̍ medhā̱vina̍ṃ kṛṇu || 6
me̱dhāṃ sā̱yaṃ me̱dhāṃ prā̱tarme̱dhāṃ ma̱dhyandi̍na̱ṃ pari̍ |
me̱dhāṃ sūrya̍sya ra̱śmibhi̱rvaca̱sāve̍śayāmahe || 7

ya i̱maṃ trisu̍parṇa̱mayā̍citaṃ brāhma̱ṇāya̍ dadyāt |
bhrūṇa̱ha̱tyāṃ vā e̱te ghna̍nti |
ye brā̎hma̱ṇāstrisu̍parṇa̱ṃ paṭha̍nti |
te soma̱ṃ prāpnu̍vanti | ā̱ sa̱ha̱srā̱tpa̱ṅktiṃ puna̍nti | om || 7 ||

**********
catvāriṃśo’nuvākaḥ |

brahma̍ me̱dhavā̎ | madhu̍ me̱dhavā̎ | brahma̍me̱va madhu̍ me̱dhavā̍ || 1 ||

bra̱hmā de̱vānā̎ṃ pada̱vīḥ ka̍vī̱nāmṛṣi̱rviprā̍ṇāṃ mahi̱ṣo mṛ̱gāṇā̍m |
śye̱no gṛddhrā̍ṇā̱gṃ svadhi̍ti̱rvanā̍nā̱gṃ soma̍: pa̱vitra̱matye̍ti̱ rebhan̍ || 2 ||

ha̱gṃsaḥ śu̍ci̱ṣadvasu̍rantarikṣa̱saddhotā̍ vedi̱ṣadati̍thirduroṇa̱sat |
nṛ̱ṣadva̍ra̱sadṛ̍tasadvyo̍ma̱sada̱bjā go̱jā ṛ̍ta̱jā a̍dri̱jā ṛ̱taṃ bṛ̱hat || 3 ||

ṛ̱ce tvā̍ ru̱ce tvā̱ samitsra̍vanti sa̱rito̱ na dhenā̎: |
a̱ntarhṛ̱dā mana̱sā pū̱yamā̍nāḥ | ghṛ̱tasya̱ dhārā̍ a̱bhicā̍kaśīmi || 4 ||

hi̱ra̱ṇyayo̍ veta̱so madhya̍ āsām |
tasmi̎ntsupa̱rṇo ma̍dhu̱kṛt ku̍lā̱yī bhaja̍nnāste̱ madhu̍ de̱vatā̎bhyaḥ |
tasyā̍sate̱ ha̍rayaḥ sa̱pta tīre̎ sva̱dhāṃ duhā̍nā a̱mṛta̍sya̱ dhārā̎m || 5 ||

ya i̱daṃ trisu̍parṇa̱mayā̍citaṃ brāhma̱ṇāya̍ dadyāt |
vī̱ra̱ha̱tyāṃ vā e̱te ghna̍nti |
ye brā̎hma̱ṇāstrisu̍parṇa̱ṃ paṭha̍nti | te soma̱ṃ prāpnu̍vanti |
ā̱sa̱hasrāt pa̱ṅktiṃ puna̍nti | om || 6 ||

**********
ekacatvāriṃśo’nuvākaḥ |

me̱dhāde̱vī ju̱ṣamāṇā na̱ āgā̎dvi̱śvācī̍ bha̱drā su̍mana̱syamā̍nā |
tvayā̱ juṣṭā̍ nu̱damā̍ṇā du̱ruktā̎nbṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̎: || 1

tvayā̱ juṣṭa̍ ṛ̱ṣirbha̍vati devi̱ tvayā̱ brahmā̎’ga̱taśrī̍ru̱ta tvayā̎ |
tvayā̱ juṣṭa̍ści̱traṃ vi̍ndate̱ vasu̱ sā no̍ juṣasva̱ dravi̍ṇo na medhe || 2

**********
dvicatvāriṃśo’nuvākaḥ |

me̱dhāṃ ma̱ indro̍ dadātu me̱dhāṃ de̱vī sara̍svatī |
me̱dhāṃ me̍ a̱śvinā̍vu̱bhāvādha̍ttā̱ṃ puṣka̍rasrajau || 1

a̱psa̱rāsu̍ ca̱ yā me̱dhā ga̍ndha̱rveṣu̍ ca̱ yanmana̍: |
daivī̎ me̱dhā sara̍svatī̱ sā mā̎ṃ me̱dhā su̱rabhi̍rjuṣatā̱g̱ svāhā̎ || 2

**********
tricatvāriṃśo’nuvākaḥ |

ā mā̎ṃ me̱dhā su̱rabhi̍rvi̱śvarū̍pā̱ hira̍ṇyavarṇā̱ jaga̍tī jaga̱myā |
ūrja̍svatī̱ paya̍sā̱ pinva̍mānā̱ sā mā̎ṃ me̱dhā su̱pratī̍kā juṣantām || 1

**********
catuścatvāriṃśo’nuvākaḥ |

mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayya̱gnistejo̍ dadhātu̱
mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayīndra̍ indri̱yaṃ da̍dhātu̱
mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayi̱ sūryo̱ bhrājo̍ dadhātu || 1 ||

**********
pañcacatvāriṃśo’nuvākaḥ |

apai̍tu mṛ̱tyura̱mṛta̍ṃ na̱ āga̍nvaivasva̱to no̱ abha̍yaṃ kṛṇotu |
pa̱rṇaṃ vana̱spate̍rivā̱bhi na̍: śīyatāgṃra̱yiḥ saca̍tāṃ na̱: śacī̱pati̍: || 1 ||

**********
ṣaṭcatvāriṃśo’nuvākaḥ |

para̍ṃ mṛtyo̱ anu̱pare̍hi panthā̱ṃ yaste̱ sva ita̍ro deva̱yānā̎t |
cakṣu̍ṣmate śṛṇva̱te te̎ bravīmi̱ mā na̍: pra̱jāgṃ rī̍riṣo̱ mota vī̱rān || 1 ||

**********
saptacatvāriṃśo’nuvākaḥ |

vāta̍ṃ prā̱ṇaṃ mana̍sā̱nvāra̍bhāmahe prajāpa̍ti̱ṃ yo bhuva̍nasya go̱pāḥ |
sa no̍ mṛtyostrā̍yatā̱ṃ pātvagṃha̍so̱ jyogjī̱vā ja̱rāma̍ śīmahi || 1 ||

**********
aṣṭacatvāriṃśo’nuvākaḥ |

a̱mu̱tra̱bhūyā̱dadha̱ yadya̱masya̱ bṛha̍spate a̱bhiśa̍ste̱ramu̍ñcaḥ |
pratyau̍hatāma̱śvinā̍ mṛtyuma̍smadde̱vānā̍magne bhi̱ṣajā̱ śacī̍bhiḥ || 1 ||

**********
ekonapañcāśo’nuvākaḥ |

hari̱gṃ hara̍nta̱manu̍yanti de̱vā viśva̱syeśā̍naṃ vṛṣa̱bhaṃ ma̍tī̱nām |
brahma̱sarū̍pa̱manu̍ me̱damāgā̱daya̍na̱ṃ mā viva̍dhī̱rvikra̍masva || 1 ||

**********
pañcāśo’nuvākaḥ |

śalkai̍ra̱gnimi̍ndhā̱na u̱bhau lo̱kau sa̍nema̱ham |
u̱bhayo̎rlo̱kayo̍rṛ̱dhvāti̍ mṛ̱tyuṃ ta̍rāmya̱ham || 1 ||

**********
ekapañcāśo’nuvākaḥ |

mā chi̍do mṛtyo̱ mā va̍dhī̱rmā me̱ bala̱ṃ vivṛ̍ho̱ mā pramo̍ṣīḥ |
pra̱jāṃ mā me̍ rīriṣa̱ āyurugra nṛcakṣa̍saṃ tvā ha̱viṣā̍ vidhema || 1 ||

**********
dvipañcāśo’nuvākaḥ |

mā no̍ ma̱hānta̍mu̱ta mā no̍ arbha̱kaṃ
mā na̱ ukṣa̍ntamu̱ta mā na̍ ukṣi̱tam |
mā no̎vadhīḥ pi̱tara̱ṃ mota mā̱tara̍ṃ
pri̱yā mā na̍sta̱nuvo̍ rudra rīriṣaḥ || 1 ||

**********
tripañcāśo’nuvākaḥ |

mā na̍sto̱ke tana̍ye̱ mā na̱ āyu̍ṣi̱
mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ |
vī̱rānmā no̍ rudra bhāmi̱to’va̍dhīrha̱viṣma̍nto̱
nama̍sā vidhema te || 1 ||

**********
catuṣpañcāśo’nuvākaḥ |

prajā̍pate̱ na tvade̱tānya̱nyo viśvā̍ jā̱tāni̱ pari̱ tā ba̍bhūva |
yatkā̍maste juhu̱mastanno̍ astu va̱yagṃ syā̍ma̱ pata̍yo rayī̱ṇām || 1 ||

**********
pañcapañcāśo’nuvākaḥ |

sva̱sti̱dā vi̱śaspati̍rvṛtra̱hā vimṛdho̍ va̱śī |
vṛṣendra̍: pu̱ra e̍tu naḥ svasti̱dā a̍bhayaṅka̱raḥ || 1 ||

**********
ṣaṭpañcāśo’nuvākaḥ |

trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱vardha̍nam |
u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t || 1 ||

**********
saptapañcāśo’nuvākaḥ |

ye te̍ sa̱hasra̍ma̱yuta̱ṃ pāśā̱ mṛtyo̱ martyā̍ya̱ hanta̍ve |
tān ya̱jñasya̍ māyayā̱ sarvā̱nava̍yajāmahe || 1 ||

**********
aṣṭapañcāśo’nuvākaḥ |

mṛtyave̱ svāhā̍ mṛtyave̱ svāhā̎ || 1 ||

**********
ekonaṣaṣṭitamo’nuvākaḥ |

de̱vakṛ̍ta̱syaina̍so’va̱yaja̍namasi̱ svāhā̎ |
ma̱nu̱ṣya̍kṛta̱syaina̍so’va̱yaja̍namasi̱ svāhā̎ |
pi̱tṛkṛ̍ta̱syaina̍so’va̱yaja̍namasi̱ svāhā̎ |
ā̱tmakṛ̍ta̱syaina̍so’va̱yaja̍namasi̱ svāhā̎ |
a̱nyakṛ̍ta̱syaina̍so’va̱yaja̍namasi̱ svāhā̎ |
a̱smatkṛ̍ta̱syaina̍so’va̱yaja̍namasi̱ svāhā̎ |
yaddi̱vā ca̱ nakta̱ṃ caina̍ścakṛ̱ma tasyā̍va̱yaja̍namasi̱ svāhā̎ |
yatsva̱pa̍ntaśca̱ jāgra̍ta̱ścaina̍ścakṛ̱ma tasyā̍va̱yaja̍namasi̱ svāhā̎ |
yatsu̱ṣupta̍śca̱ jāgra̍ta̱ścaina̍ścakṛ̱ma tasyā̍va̱yaja̍namasi̱ svāhā̎ |
yadvi̱dvāgṃsaścāvi̍dvāgṃsaścaina̍ścakṛ̱ma tasyā̍va̱yaja̍namasi̱ svāhā̎ |
enasa enaso’vayajanama̍si svā̱hā || 1 ||

**********
ṣaṣṭitamo’nuvākaḥ |

yadvo̍ devāścakṛ̱ma ji̱hvayā̍ gu̱ru
mana̍so vā̱ prayu̍tī deva̱heḍa̍nam |
arā̍vā̱ yo no̍ a̱bhi du̍cchunā̱yate̱
tasmi̱n tadeno̍ vasavo̱ nidhe̍tana̱ svāhā̎ || 1 ||

**********
ekaṣaṣṭitamo’nuvākaḥ |

kāmo’kārṣī̎nnamo̱ namaḥ | kāmo’kārṣītkāmaḥ karoti nāhaṃ karomi kāmaḥ kartā nāhaṃ kartā kāma̍: kāra̱yitā nāha̍ṃ kāra̱yitā eṣa te kāma kāmā̍ya svā̱hā || 1 ||

**********
dviṣaṣṭitamo’nuvākaḥ |

manyurakārṣī̎nnamo̱ namaḥ | manyurakārṣīnmanyuḥ karoti nāhaṃ karomi manyuḥ kartā nāhaṃ kartā manyu̍: kāra̱yitā nāha̍ṃ kāra̱yitā eṣa te manyo manya̍ve svā̱hā || 1 ||

**********
triṣaṣṭitamo’nuvākaḥ |

tilāñjuhomi sarasān sapiṣṭān gandhāra mama citte rama̍ntu svā̱hā || 1 ||

gāvo hiraṇyaṃ dhanamannapānagṃ sarveṣāgṃ śri̍yai svā̱hā || 2 ||

śriyaṃ ca lakṣmiṃ ca puṣṭiṃ ca kīrti̍ṃ cānṛ̱ṇyatām |
brāhmaṇyaṃ ba̍hupu̱tratām | śraddhāmedhe prajāḥ sandadā̍tu svā̱hā || 3 ||

**********
catuḥṣaṣṭitamo’nuvākaḥ |

tilāḥ kṛṣṇāsti̍lāḥ śve̱tā̱stilāḥ saumyā va̍śānu̱gāḥ |
tilāḥ punantu̍ me pā̱pa̱ṃ yatkiñcid duritaṃ ma̍yi svā̱hā || 1 ||

cora̱syānnaṃ na̍vaśrā̱ddha̱ṃ bra̱hma̱hā gu̍ruta̱lpagaḥ |
gosteyagṃ su̍rāpā̱na̱ṃ bhrūṇahatyā tilā śāntigṃ śamaya̍ntu svā̱hā || 2 ||

śrīśca lakṣmīśca puṣṭīśca kīrti̍ṃ cānṛ̱ṇyatām |
brahmaṇyaṃ ba̍hupu̱tratām |
śraddhāmedhe prajñā tu jātavedaḥ sandadā̍tu svā̱hā || 3 ||

**********
pañcaṣaṣṭitamo’nuvākaḥ |

prāṇāpānavyānodānasamānā me̍ śudhya̱ntā̱ṃ
jyoti̍ra̱haṃ vi̱rajā̍ vipā̱pmā bhū̍yāsa̱gṃ svāhā̎ || 1 ||

vāṅmanaścakṣuḥśrotrajihvāghrāṇaretobuddhyākūtiḥsaṅkalpā
me̍ śudhya̱ntā̱ṃ jyoti̍ra̱haṃ vi̱rajā̍ vipā̱pmā bhū̍yāsa̱gṃ svāhā̎ || 2 ||

tvakcarmamāṃsarudhiramedomajjāsnāyavo’sthīni
me̍ śudhya̱ntā̱ṃ jyoti̍ra̱haṃ vi̱rajā̍ vipā̱pmā bhū̍yāsa̱gṃ svāhā̎ || 3 ||

śiraḥpāṇipādapārśvapṛṣṭhorūdharajaṅghāśiśnopasthapāyavo
me̍ śudhya̱ntā̱ṃ jyoti̍ra̱haṃ vi̱rajā̍ vipā̱pmā bhū̍yāsa̱gṃ svāhā̎ || 4 ||

uttiṣṭha puruṣa harita piṅgala lohitākṣi dehi dehi dadāpayitā
me̍ śudhya̱ntā̱ṃ jyoti̍ra̱haṃ vi̱rajā̍ vipā̱pmā bhū̍yāsa̱gṃ svāhā̎ || 5 ||

**********
ṣaṭṣaṣṭitamo’nuvākaḥ |

pṛthivyaptejovāyurākāśā me̍ śudhya̱ntā̱ṃ
jyoti̍ra̱haṃ vi̱rajā̍ vipā̱pmā bhū̍yāsa̱gṃ svāhā̎ || 1 ||

śabdasparśarūparasagandhā me̍ śudhya̱ntā̱ṃ
jyoti̍ra̱haṃ vi̱rajā̍ vipā̱pmā bhū̍yāsa̱gṃ svāhā̎ || 2 ||

manovākkāyakarmāṇi me̍ śudhya̱ntā̱ṃ
jyoti̍ra̱haṃ vi̱rajā̍ vipā̱pmā bhū̍yāsa̱gṃ svāhā̎ || 3 ||

avyaktabhāvaira̍haṅkā̱rai̱-
rjyoti̍ra̱haṃ vi̱rajā̍ vipā̱pmā bhū̍yāsa̱gṃ svāhā̎ || 4 ||

ātmā me̍ śudhya̱ntā̱ṃ
jyoti̍ra̱haṃ vi̱rajā̍ vipā̱pmā bhū̍yāsa̱gṃ svāhā̎ || 5 ||

antarātmā me̍ śudhya̱ntā̱ṃ
jyoti̍ra̱haṃ vi̱rajā̍ vipā̱pmā bhū̍yāsa̱gṃ svāhā̎ || 6 ||

paramātmā me̍ śudhya̱ntā̱ṃ
jyoti̍ra̱haṃ vi̱rajā̍ vipā̱pmā bhū̍yāsa̱gṃ svāhā̎ || 7 ||

kṣu̱dhe svāhā̎ | kṣutpi̍pāsāya̱ svāhā̎ | vivi̍ṭyai̱ svāhā̎ |
ṛgvi̍dhānāya̱ svāhā̎ | ka̱ṣo̎tkāya̱ svāhā̎ | oṃ svāhā̎ || 8 ||

kṣu̱tpi̱pā̱sāma̍lāṃ jye̱ṣṭhā̱malakṣmīrnāśa̍yā̱myaham |
abhū̍timasa̍mṛddhi̱ṃ ca̱ sarvānni̍rṇuda me pāpmā̍nagṃ svā̱hā || 9 ||

annamayaprāṇamayamanomayavijñānamayamānandamayamātmā me̍
śudhya̱ntā̱ṃ jyoti̍ra̱haṃ vi̱rajā̍ vipā̱pmā bhū̍yāsa̱gṃ svāhā̎ || 10 ||

**********
saptaṣaṣṭitamo’nuvākaḥ |

a̱gnaye̱ svāhā̎ | viśve̎bhyo de̱vebhya̱: svāhā̎ |
dhru̱vāya̍ bhū̱māya̱ svāhā̎ | dhru̱va̱kṣita̍ye svāhā̎ |
a̱cyu̱ta̱kṣita̍ye̱ svāhā̎ | a̱gnaye̎ sviṣṭa̱kṛte̱ svāhā̎ ||

dharmā̍ya̱ svāhā̎ | adha̍rmāya̱ svāhā̎ | a̱dbhyaḥ svāhā̎ |
o̱ṣa̱dhi̱va̱na̱spa̱tibhya̱: svāhā̎ | ra̱kṣo̱de̱va̱ja̱nebhya̱: svāhā̎ |
gṛhyābhya̱: svāhā̎ | a̱va̱sāne̎bhya̱: svāhā̎ | a̱va̱sāna̍patibhya̱: svāhā̎ |
sa̱rva̱bhū̱tebhya̱: svāhā̎ | kāmā̍ya̱ svāhā̎ | a̱ntari̍kṣāya̱ svāhā̎ |
yadeja̍ti̱ jaga̍ti̱ yacca̱ ceṣṭa̍ti̱ nāmno̍ bhā̱go’yaṃ nāmne̱ svāhā̎ |
pṛ̱thi̱vyai svāhā̎ | a̱ntari̍kṣāya̱ svāhā̎ | di̱ve svāhā̎ |
sūryā̍ya̱ svāhā̎ | ca̱ndrama̍se̱ svāhā̎ | nakṣa̍trebhya̱: svāhā̎ |
indrā̍ya̱ svāhā̎ | bṛha̱spata̍ye̱ svāhā̎ | pra̱jāpa̍taye̱ svāhā̎ |
brahma̍ṇe̱ svāhā̎ | sva̱dhā pi̱tṛbhyaḥ svāhā̎ |
namo̍ ru̱drāya̍ paśupata̍ye̱ svāhā̎ | de̱vebhya̱: svāhā̎ |
pi̱tṛbhya̍: sva̱dhāstu̍ | bhū̱tebhyo̱ nama̍: |
ma̱nu̱ṣye̎bhyo̱ hantā̎ | pra̱jāpa̍taye̱ svāhā̎ | parameṣṭhine̱ svāhā̎ || 1 ||

yathā kū̍paḥ śa̱tadhā̍raḥ sa̱hasra̍dhāro̱ akṣi̍taḥ |
e̱vā me̍ astu dhā̱nyagṃ sa̱hasra̍dhāra̱makṣi̍tam ||

dhana̍dhānyai̱ svāhā̎ || 2 ||

ye bhū̱tāḥ pra̱cara̍nti̱ divā̱nakta̱ṃ bali̍mi̱cchanto̍ vi̱tuda̍sya̱ preṣyā̎: |
tebhyo̍ ba̱liṃ pu̍ṣṭi̱kāmo̍ harāmi̱ mayi̱ puṣṭi̱ṃ puṣṭi̍patirdadhātu̱ svāhā̎ || 3 ||

**********
aṣṭaṣaṣṭitamo’nuvākaḥ |

o̎ṃ tadbra̱hma o̎ṃ tadvā̱yuḥ o̎ṃ tadā̱tmā
o̎ṃ tatsa̱tyaṃ o̎ṃ tatsarvam̎ o̎ṃ tatpuro̱rnama̍: || 1

oṃ antaścarati̍ bhūte̱ṣu̱ gu̱hāyāṃ vi̍śvamū̱rtiṣu |
tvaṃ yajñastvaṃ vaṣaṭkārastvamindrastvagṃ rudrastvaṃ
viṣṇustvaṃ brahma tva̍ṃ prajā̱patiḥ |
tvaṃ ta̍dāpa̱ āpo̱ jyotī̱ raso̱’mṛta̱ṃ brahma̱ bhūrbhuva̱ssuva̱rom || 2

**********
ekonasaptatitamo’nuvākaḥ |

śra̱ddhāyā̎ṃ prā̱ṇe nivi̍ṣṭo̱’mṛta̍ṃ juhomi |
śraddhāyā̍mapā̱ne nivi̍ṣṭo̱’mṛta̍ṃ juhomi |
śra̱ddhāyā̎ṃ vyā̱ne nivi̍ṣṭo̱’mṛta̍ṃ juhomi |
śra̱ddhāyā̍mudā̱ne nivi̍ṣṭo̱’mṛta̍ṃ juhomi |
śra̱ddhāyā̍gṃ samā̱ne nivi̍ṣṭo̱’mṛta̍ṃ juhomi |
brahma̍ṇi ma ā̱tmāmṛ̍ta̱tvāya̍ || 1 ||

a̱mṛ̱to̱pa̱stara̍ṇamasi || 2 ||

śra̱ddhāyā̎ṃ prā̱ṇe nivi̍ṣṭo̱’mṛta̍ṃ juhomi |
śi̱vo mā̍ vi̱śāpra̍dāhāya | prā̱ṇāya̱ svāhā̎ ||

śra̱ddhāyā̍mapā̱ne nivi̍ṣṭo̱’mṛta̍ṃ juhomi |
śi̱vo mā̍ vi̱śāpra̍dāhāya | a̱pā̱nāya̱ svāhā̎ ||

śra̱ddhāyā̎ṃ vyā̱ne nivi̍ṣṭo̱’mṛta̍ṃ juhomi |
śi̱vo mā̍ vi̱śāpra̍dāhāya | vyā̱nāya̱ svāhā̎ ||

śra̱ddhā̍yāmudā̱ne nivi̍ṣṭo̱’mṛta̍ṃ juhomi |
śi̱vo mā̍ vi̱śāpra̍dāhāya | u̱dā̱nāya̱ svāhā̎ ||

śra̱ddhāyā̍gṃ samā̱ne nivi̍ṣṭo̱’mṛta̍ṃ juhomi |
śi̱vo mā̍ vi̱śāpra̍dāhāya | sa̱mā̱nāya̱ svāhā̎ ||

brahma̍ṇi ma ā̱tmāmṛ̍ta̱tvāya̍ || 3 ||

a̱mṛ̱tā̱pi̱dhā̱nama̍si || 4 ||

**********
saptatitamo’nuvākaḥ |

śra̱ddhāyā̎ṃ prā̱ṇe nivi̍śyā̱mṛta̍gṃ hu̱tam |
prā̱ṇamanne̍nāpyāyasva ||

śra̱ddhāyā̍mapā̱ne nivi̍śyā̱mṛta̍gṃ hu̱tam |
a̱pā̱namanne̍nāpyāyasva ||

śra̱ddhāyā̎ṃ vyā̱ne nivi̍śyā̱mṛta̍gṃ hu̱tam |
vyā̱namanne̍nāpyāyasva ||

śra̱ddhāyā̍mudā̱ne nivi̍śyā̱mṛta̍gṃ hu̱tam |
u̱dā̱namanne̍nāpyāyasva ||

śra̱ddhāyā̍gṃ samā̱ne nivi̍śyā̱mṛta̍gṃ hu̱tam |
sa̱mā̱namanne̍nāpyāyasva ||

**********
ekasaptatitamo’nuvākaḥ |

aṅguṣṭhamātraḥ puruṣo’ṅguṣṭhaṃ ca̍ samā̱śritaḥ |
īśaḥ sarvasya jagataḥ prabhuḥ prīṇātu̍ viśva̱bhuk || 1 ||

**********
dvisaptatitamo’nuvākaḥ |

vāṅ ma̍ ā̱san | na̱soḥ prā̱ṇaḥ | a̱kṣyoścakṣu̍: |
karṇa̍yo̱: śrotram̎ | bā̱hu̱vorbalam̎ | u̱ru̱voroja̎: |
ari̍ṣṭā̱ viśvā̱nyaṅgā̍ni ta̱nūḥ |
ta̱nuvā̍ me sa̱ha nama̍ste astu̱ mā mā̍ higṃsīḥ || 1 ||

**********
trisaptatitamo’nuvākaḥ |

vaya̍: supa̱rṇā upa̍sedu̱rindra̍ṃ pri̱yame̍dhā̱ ṛṣa̍yo̱ nādha̍mānāḥ |
apa̍ dhvā̱ntamū̍rṇu̱hi pū̱rdhi cakṣu̍rmumu̱gdhya̍smānni̱dhaye̍va ba̱ddhān || 1 ||

**********
catuḥsaptatitamo’nuvākaḥ |

prāṇānāṃ granthirasi rudro mā̍ viśā̱ntakaḥ |
tenānnenā̎pyāyasva || 1 ||

**********
pañcasaptatitamo’nuvākaḥ |

namo rudrāya viṣṇave mṛtyu̍rme pā̱hi || 1 ||

**********
ṣaṭsaptatitamo’nuvākaḥ |

tvamagne dyubhi̱stvamā̍śuśukṣaṇi̱stvama̱dbhyastvamaśma̍na̱spari̍ |
tvaṃ vane̎bhya̱stvamoṣa̍dhībhya̱stvaṃ nṛ̱ṇāṃ nṛ̍pate jāyase̱ śuci̍: || 1 ||

**********
saptasaptatitamo’nuvākaḥ |

śi̱vena̍ me̱ santi̍ṣṭhasva syo̱nena̍ me̱ santi̍ṣṭhasva
subhū̱tena̍ me̱ santi̍ṣṭhasva brahmavarca̱sena̍ me̱
santi̍ṣṭhasva ya̱jñasyarddhi̱manu̱santi̍ṣṭha̱svopa̍
te yajña̱ nama̱ upa̍ te̱ nama̱ upa̍ te̱ nama̍: || 1 ||

**********
aṣṭasaptatitamo’nuvākaḥ |

sa̱tyaṃ para̱ṃ parag̍ṃ sa̱tyagṃ sa̱tyena̱ na
su̍va̱rgāllo̱kāccya̍vante ka̱dāca̱na
sa̱tāgṃ hi sa̱tyaṃ tasmā̎tsa̱tye ra̍mante || 1 ||

tapa̱ iti̱ tapo̱ nānaśa̍nā̱tpara̱ṃ yaddhi̱ paraṃ tapa̱stad̍
durdharṣaṃ tad durā̍dhaṣa̱ tasmā̱ttapa̍si ramante̱ || 2 ||

dama̱ iti̱ niya̍taṃ brahmacā̱riṇa̱stasmā̱ddame̍ ramante̱ || 3 ||

śama̱ ityara̍ṇye mu̱naya̱stamā̱cchame̍ ramante || 4 ||

dā̱namiti̱ sarvā̍ṇi bhū̱tāni̍ praśagṃsa̍nti
dā̱nānnāti̍du̱ṣkara̱ṃ tasmā̎ddā̱ne ra̍mante || 5 ||

dha̱rma iti̱ dharme̍ṇa sarva̍mi̱daṃ parigṛ̍hītaṃ
dha̱rmānnāti̍duścara̱ṃ tasmā̎ddha̱rme ra̍mante || 6 ||

pra̱jana̱ iti̱ bhūyā̍gṃsa̱stasmā̱t bhūyi̍ṣṭhāḥ prajā̍yante̱
tasmā̱t bhūyi̍ṣṭhāḥ pra̱jana̍ne ramante̱ || 7 ||

agnaya̱ ityā̍ha̱ tasmā̍da̱gnaya̱ ādhā̍tavyāḥ || 8 ||

agniho̱tramityā̍ha̱ tasmā̍dagniho̱tre ra̍mante || 9 ||

ya̱jña iti̍ ya̱jñena̱ hi de̱vā diva̍ṃ ga̱tāstasmā̎dya̱jñe ra̍mante || 10 ||

māna̱samiti̍ vi̱dvāgṃsa̱stasmā̎dvi̱dvāgṃsa̍ e̱va mā̍na̱se ra̍mante || 11 ||

nyā̱sa iti̍ bra̱hmā bra̱hmā hi para̱: paro̍ hi bra̱hmā tāni̱ vā
e̱tānyava̍rāṇi̱ tapāgṃsi nyā̱sa e̱vātya̍recaya̱t
ya e̱vaṃ vede̎tyupa̱niṣa̍t || 12 ||

**********
ekonāśītitamo’nuvākaḥ |

prā̱jā̱pa̱tyo hāru̍ṇiḥ supa̱rṇeya̍: pra̱jāpa̍tiṃ pi̱tara̱mupa̍sasāra̱
kiṃ bha̍gava̱ntaḥ pa̍ra̱maṃ va̍da̱ntīti̱ tasmai̱ pro̍vāca || 1 ||

sa̱tyena̍ vā̱yurāvā̍ti sa̱tyenā̍di̱tyo ro̍cate di̱vi sa̱tyaṃ vā̱caḥ
pra̍ti̱ṣṭhā sa̱tye sa̱rvaṃ prati̍ṣṭhita̱ṃ tasmā̎tsa̱tyaṃ pa̍rama̱ṃ vada̍nti̱ || 2 ||

tapa̍sā de̱vā de̱vatā̱magra̍ āya̱n tapa̱sārṣa̍ya̱: suva̱ranva̍vinda̱n
tapa̍sā sa̱patnā̱npraṇu̍dā̱mārātī̱stapa̍si sa̱rvaṃ prati̍ṣṭhita̱ṃ
tasmā̱ttapa̍: para̱maṃ vada̍nti̱ || 3 ||

dame̍na dā̱ntāḥ ki̱lbiṣa̍mavadhū̱nvanti̱ dame̍na brahmacā̱riṇa̱:
suva̍ragaccha̱n damo̍ bhū̱tānā̎ṃ durā̱dharṣa̱ṃ dame̍ sa̱rvaṃ
prati̍ṣṭhita̱ṃ tasmā̱ddama̍: pa̱ramaṃ vada̍nti̱ || 4 ||

śame̍na śā̱ntāḥ śi̱vamā̱cara̍nti̱ śame̍na nā̱kaṃ mu̱nayo̱’nvavi̍nda̱n
śamo̍ bhū̱tānā̎ṃ durā̱dharṣa̱ṃ śame̍ sa̱rvaṃ prati̍ṣṭhitaṃ
tasmā̱cchama̍: para̱maṃ vada̍nti || 5 ||

dā̱naṃ ya̱jñānā̱ṃ varū̍tha̱ṃ dakṣi̍ṇā lo̱ke dā̱tārag̍ṃ
sarvabhū̱tānyu̍pajī̱vanti̍ dā̱nenārā̍tī̱rapā̍nudanta dā̱nena̍
dviṣa̱nto mi̱trā bha̍vanti dā̱ne sa̱rvaṃ prati̍ṣṭhita̱ṃ tasmā̎ddā̱naṃ
pa̍ra̱maṃ vada̍nti || 6 ||

dha̱rmo viśva̍sya̱ jaga̍taḥ prati̱ṣṭhā lo̱ke dha̱rmiṣṭha pra̱jā
u̍pasa̱rpanti̍ dha̱rmeṇa̍ pā̱pama̍pa̱nuda̍ti dha̱rme sa̱rvaṃ prati̍ṣṭhita̱ṃ
tasmā̎ddha̱rmaṃ pa̍ra̱maṃ vada̍nti || 7 ||

pra̱jana̍na̱ṃ vai pra̍ti̱ṣṭhā lo̱ke sā̱dhu pra̱jāyā̎sta̱ntuṃ ta̍nvā̱naḥ
pi̍tṛ̱ṇāma̍nu̱ṇo bhava̍ti̱ tade̍va ta̱syānṛ̍ṇa̱ṃ
tasmā̎t pra̱jana̍naṃ para̱maṃ vada̍nti || 8 ||

a̱gnayo̱ vai trayī̍ vi̱dyā de̍va̱yāna̱: panthā̍ gārhapa̱tya ṛk
pṛ̍thi̱vī ra̍thanta̱rama̍nvāhārya̱paca̍na̱: yaju̍ra̱ntari̍kṣaṃ
vāmade̱vyamā̍hava̱nīya̱: sāma̍ suva̱rgo lo̱ko bṛ̱hattasmā̍da̱gnīn
pa̍ra̱maṃ vada̍nti || 9 ||

agniho̱tragṃ sā̍yaṃ prā̱targṛ̱hāṇā̱ṃ niṣkṛ̍ti̱: svi̍ṣṭagṃ
suhu̱taṃ ya̍jñakratū̱nāṃ prāya̍ṇagṃ suva̱rgasya̍ lo̱kasya̱
jyoti̱stasmā̍dagniho̱traṃ pa̍ra̱maṃ vada̍nti || 10 ||

ya̱jña iti̍ ya̱jño hi de̱vānā̎ṃ ya̱jñena̱ hi de̱vā diva̍ṃ ga̱tā
ya̱jñenāsu̍rā̱napā̍nudanta ya̱jñena̍ dviṣa̱nto mi̱trā bha̍vanti ya̱jñe
sa̱rvaṃ pra̍tiṣṭhita̱ṃ tasmā̎dya̱jñaṃ pa̍ra̱maṃ vada̍nti || 11 ||

māna̱saṃ vai prā̍jāpa̱tyaṃ pa̱vitra̍ṃ māna̱sena̱ mana̍sā sā̱dhu
pa̍śyati mana̱sā ṛṣa̍yaḥ pra̱jā a̍sṛjanta māna̱se sa̱rvaṃ prati̍ṣṭhita̱ṃ
tasmā̎nmāna̱saṃ pa̍ra̱maṃ vada̍nti || 12 ||

nyā̱sa i̱tyāhu̍rmanī̱ṣiṇo̍ bra̱hmāṇa̍ṃ bra̱hmā viśva̍:
kata̱maḥ sva̍yambhūḥ pra̱jāpa̍tiḥ saṃvatsa̱ra iti̍ || 13 ||

saṃvatsa̱ro’sāvā̍di̱tyo ya e̱ṣa ā̍di̱tye
puru̍ṣa̱: sa pa̍rame̱ṣṭhī brahmā̱tmā || 14 ||

yābhi̍rādi̱tyastapa̍ti ra̱śmibhi̱stābhi̍: pa̱rjanyo̍ varṣati
pa̱rjanye̍nauṣadhivanaspa̱taya̱: prajā̍yanta oṣadhivanaspa̱tibhi̱ranna̍ṃ
bhava̱tyanne̍na prā̱ṇāḥ prā̱ṇairbala̱ṃ bale̍na̱ tapa̱stapa̍sā śra̱ddhā
śra̱ddhayā̍ me̱dhā me̱dhayā̍ manī̱ṣā ma̍nī̱ṣayā̱ mano̱ mana̍sā̱
śānti̱: śāntyā̍ ci̱ttaṃ ci̱ttena̱ smṛti̱: smṛtyā̱ smāra̱gṃ
smāre̍ṇa vi̱jñāna̍ṃ vi̱jñāne̍nā̱tmāna̍ṃ vedayati̱ tasmā̍da̱nnaṃ
dada̱nsarvā̎ṇye̱tāni̍ dadā̱tyannā̎tprā̱ṇā bha̍vanti bhū̱tā̍nāṃ
prā̱ṇairmano̱ mana̍saśca vi̱jñāna̍ṃ vi̱jñānā̍dāna̱ndo bra̍hma yo̱niḥ || 15 ||

sa vā e̱ṣa puru̍ṣaḥ pañca̱dhā pa̍ñcā̱tmā yena̱ sarva̍mi̱daṃ
prota̍ṃ pṛthi̱vī cā̱ntari̍kṣaṃ ca̱ dyau̍śca̱
diśa̍ścāvāntaradi̱śāśca̱ sa vai sarva̍mi̱daṃ jaga̱tsa
sa̱bhūtag̍ṃ sa bha̱vyaṃ ji̍jñāsaklṛ̱pta ṛ̍ta̱jā rayiṣṭhā̍:
śra̱ddhā sa̱tyo paha̍svānta̱maso̱pari̍ṣṭā̱t |
jñātvā̍ tame̱vaṃ mana̍sā hṛ̱dā ca̱ bhūyo̍ na mṛ̱tyumupa̍yāhi vi̱dvān |
tasmā̎nnyā̱same̱ṣāṃ tapa̍sāmatirikta̱māhu̍: || 16 ||

vasura̱ṇvo̍ vi̱bhūra̍si prā̱ṇe tvamasi̍ sandhā̱tā brahma̍n tvamasi̍
viśva̱sṛtte̍jo̱dāstvama̍sya̱gnera̍si varco̱dāstvama̍si̱ sūrya̍sya
dyumno̱dāstvama̍si ca̱ndrama̍sa upayā̱magṛ̍hīto’si bra̱hmaṇe̎ tvā̱ mahase̱ || 17 ||

omityā̱tmāna̍ṃ yuñjīta | etadvai ma̍hopa̱niṣa̍daṃ de̱vānā̱ṃ guhya̱m |
ya e̱vaṃ veda̍ bra̱hmaṇo̍ mahi̱māna̍māpnoti̱
tasmā̎dbrahmaṇo̍ mahi̱māna̍mityupa̱niṣat || 18 ||

**********
aśītitamo’nuvākaḥ |

tasyai̱vaṃ vi̱duṣo̍ ya̱jñasyā̱tmā yaja̍mānaḥ śra̱ddhā patnī̱
śarī̍rami̱dhmamuro̱ vedi̱rlomā̍ni ba̱rhirve̱da̱: śikhā̱ hṛda̍ya̱ṃ yūpa̱:
kāma ājya̍ṃ ma̱nyuḥ pa̱śustapo̱’gnirdama̍: śamayi̱tā dānaṃ
dakṣi̍ṇā̱ vāgghotā̎ prā̱ṇa u̍dgā̱tā cakṣu̍radhva̱ryurmano̱ brahmā̱
śrotra̍ma̱gnīt yāva̱ddhriya̍te̱ sā dī̱kṣā yadaśnā̍ti̱
taddhavi̱ryatpiba̍ti̱ tada̍sya somapā̱naṃ yadrama̍te̱ tadu̍pa̱sado̱
yatsa̱ñcara̍tyupa̱viśa̍tyu̱ttiṣṭha̍te ca̱ sa pra̍va̱rgyo̍ yanmukha̱ṃ
tadā̍hava̱nīyo̱ yā vyāhṛ̍tirahu̱tiryada̍sya vi̱jñāna̱ṃ tajju̱hoti̱
yatsā̱yaṃ prā̱tara̍tti̱ tatsa̱midha̱ṃ yatprā̱tarma̱dhyandi̍nagṃ sā̱yaṃ
ca̱ tāni̱ sava̍nāni̱ ye a̍horā̱tre te da̍rśapūrṇamā̱sau
ye̎’rdhamā̱sāśca̱ māsā̎śca̱ te cā̍turmā̱syāni̱ ya ṛ̱tava̱ste
pa̍śuba̱ndhā ye sa̍ṃvatsa̱rāśca̱ parivatsa̱rāśca̱ te’ha̍rga̱ṇāḥ
sa̍rvaveda̱saṃ vā e̱tatsa̱traṃ yanmara̍ṇa̱ṃ tada̍va̱bhṛtha̍ e̱tadvai
ja̍rāmaryamagniho̱tragṃsa̱traṃ ya e̱vaṃ vi̱dvānu̍da̱gaya̍ne pra̱mīya̍te
de̱vānā̍me̱va ma̍hi̱māna̍ṃ ga̱tvādi̱tyasya̱ sāyu̍jyaṃ gaccha̱tyatha̱ yo
da̍kṣi̱ṇe pra̱mīya̍te pitṛ̱ṇāme̱va ma̍hi̱māna̍ṃ ga̱tvā ca̱ndrama̍sa̱:
sāyu̍jyaṃ gacchatye̱tau vai sū̎ryācandra̱maso̎rmahi̱mānau̎ brāhma̱ṇo
vi̱dvāna̱bhija̍yati̱ tasmā̎d brahmaṇo̍ mahi̱māna̍māpnoti̱
tasmā̎d bra̱hmaṇo̍ mahi̱māna̍mityupa̱niṣa̍t || 1 ||

oṃ śaṃ no̍ mi̱traḥ śaṃ varu̍ṇaḥ |
śaṃ no̍ bhavatyarya̱mā |
śaṃ na̱ indro̱ bṛha̱spati̍: |
śaṃ no̱ viṣṇu̍rurukra̱maḥ |
namo̱ brahma̍ṇe | nama̍ste vāyo |
tvame̱va pra̱tyakṣa̱ṃ brahmā̍si |
tvāme̱va pra̱tyakṣa̱ṃ brahmāvā̍diṣam |
ṛ̱tama̍vādiṣam | sa̱tyama̍vādiṣam | tanmāmā̍vīt |
tadva̱ktāra̍māvīt | āvī̱nmām | āvī̍dva̱ktāram̎ ||

oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu |
sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svi nā̱vadhī̍tamastu̱ | mā vi̍dviṣā̱vahai̎ |

oṃ śānti̱: śānti̱: śānti̍: ||

iti mahānārāyaṇopaniṣat ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Maha Narayana Upanishat – mahānārāyaṇōpaniṣat

  1. Could you please include Pancha Shanti or Shanti Panchagam in Tamil and Devanagiri ?

    Thanks & regards.

Leave a Reply

error: Not allowed