Sri Ganesha Suktam – śrī gaṇēśa sūktam (r̥gvēdīya)


ā tū na̍ indra kṣu̱manta̎ṃ ci̱traṃ grā̱bhaṃ saṃ gṛ̍bhāya |
ma̱hā̱ha̱stī dakṣi̍ṇena || 1 ||

vi̱dmā hi tvā̎ tuvikū̱rmintu̱vide̎ṣṇaṃ tu̱vīma̍gham |
tu̱vi̱mā̱tramavo̎bhiḥ || 2 ||

na̱ hi tvā̎ śūra de̱vā na martā̎so̱ ditsa̎ntam |
bhī̱maṃ na gāṃ vā̱raya̎nte || 3 ||

eto̱nvindra̱ṃ stavā̱meśā̎na̱ṃ vasva̍: sva̱rājam̎ |
na rādha̍sā mardhiṣannaḥ || 4 ||

pra sto̎ṣa̱dupa̍ gāsiṣa̱cchrava̱tsāma̍ gī̱yamā̎nam |
a̱bhirādha̍sājugurat || 5 ||

ā no̎ bhara̱ dakṣi̍ṇenā̱bhi sa̱vyena̱ pra mṛ̍śa |
indra̱ māno̱ vaso̱rnirbhā̎k || 6 ||

upa̍krama̱svā bha̍ra dhṛṣa̱tā dhṛ̍ṣṇo̱ janā̎nām |
adā̎śūṣṭarasya̱ veda̍: || 7 ||

indra̱ ya u̱ nu te̱ asti̱ vājo̱ vipre̎bhi̱: sani̍tvaḥ |
a̱smābhi̱: sutaṃ sa̍nuhi || 8 ||

sa̱dyo̱juva̍ste̱ vājā̎ a̱smabhya̎m vi̱śvaśca̎ndrāḥ |
vaśai̎śca ma̱kṣū ja̍rante || 9 ||

ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tiṃ havāmahe
ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam |
jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱
ā na̍: śṛ̱ṇvannū̱tibhi̍ssīda̱ sāda̍nam || 10 ||

ni ṣu sī̎da gaṇapate ga̱ṇeṣu̱ tvāmā̎hu̱rvipra̍tamaṃ kavī̱nām |
na ṛ̱te tvatkri̍yate̱ kiṃ ca̱nāre ma̱hāma̱rkaṃ ma̍ghavañci̱trama̍rca || 11 ||

a̱bhi̱khyāno̎ maghava̱nnādha̍mānā̱ntsakhe̎ bo̱dhi va̍supate̱ sakhī̎nām |
raṇa̎ṃ kṛdhi raṇakṛtsatyaśu̱ṣmābha̍kte ci̱dā bha̍jā rā̱ye a̱smān || 12 ||


See more vēda sūktāni for chanting. See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Ganesha Suktam – śrī gaṇēśa sūktam (r̥gvēdīya)

Leave a Reply

error: Not allowed