Oshadhi Suktam (Yajurvediya) – ओषधय सूक्तम् (यजुर्वेदीय)


(तै.सं.४.२.६.१)

या जा॒ता ओष॑धयो दे॒वेभ्य॑स्त्रियु॒गं पु॒रा ।
मन्दा॑मि ब॒भ्रूणा॑म॒हग्ं श॒तं धामा॑नि स॒प्त च॑ ॥ १

श॒तं वो॑ अंब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुह॑: ।
अथा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥ २

पुष्पा॑वतीः प्र॒सूव॑तीः फ॒लिनी॑रफ॒ला उ॒त ।
अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्णव॑: ॥ ३

ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे ।
रपाग्ं॑सि विघ्न॒तीरि॑त॒ रप॑श्चा॒तय॑मानाः ॥ ४

अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिः कृ॒ता ।
गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥ ५

यद॒हं वा॒जय॑न्नि॒मा ओष॑धी॒र्हस्त॑ आद॒धे ।
आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥ ६

यदोष॑धयः स॒ङ्गच्छ॑न्ते॒ राजा॑न॒: समि॑ताविव ।
विप्र॒: स उ॑च्यते भि॒षग्र॑क्षो॒हाऽमी॑व॒चात॑नः ॥ ७

निष्कृ॑ति॒र्नाम॑ वो मा॒ताऽथा॑ यू॒यग्ं स्थ॒ सङ्कृ॑तीः ।
स॒राः प॑त॒त्रिणी᳚: स्थन॒ यदा॒मय॑ति॒ निष्कृ॑त ॥ ८

अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्याऽन्यस्या॒ उपा॑वत ।
ताः सर्वा॒ ओष॑धयः संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वच॑: ॥ ९

उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते ।
धनग्ं॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥ १०

अति॒ विश्वा᳚: परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः ।
ओष॑धय॒: प्राचु॑च्यवु॒र्यत्किं च॑ त॒नुवा॒ग्ं॒ रप॑: ॥ ११

यास्त॑ आत॒स्थुरा॒त्मानं॒ या आ॑विवि॒शुः परु॑: परुः ।
तास्ते॒ यक्ष्मं॒ वि बा॑धन्तामु॒ग्रो म॑ध्यम॒शीरि॑व ॥ १२

सा॒कं य॑क्ष्म॒ प्र प॑त श्ये॒नेन॑ किकिदी॒विना᳚ ।
सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥ १३

अ॒श्वा॒व॒तीग्ं सो॑मव॒तीमू॒र्जय॑न्ती॒ मुदो॑जसम् ।
आ वि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥ १४

याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणी᳚: ।
बृह॒स्पति॑ प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वग्ंह॑सः ॥ १५

या ओष॑धय॒: सोम॑राज्ञी॒: प्रवि॑ष्टाः पृथि॒वीमनु॑ ।
तासां॒ त्वम॑स्युत्त॒मा प्रणो॑ जी॒वात॑वे सुव ॥ १६

अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒: परि॑ ।
यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥ १७

याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः ।
इ॒ह सं॒गत्य॒ ताः सर्वा॑ अ॒स्मै सं द॑त्त भेष॒जम् ॥ १८

मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हं खना॑मि वः ।
द्वि॒पच्चतु॑ष्पद॒स्माक॒ग्ं॒ सर्व॑म॒स्त्वना॑तुरम् ॥ १९

ओष॑धय॒: सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा᳚ ।
यस्मै॑ क॒रोति॑ ब्राह्म॒णस्तग्ं रा॑जन् पारयामसि ॥ २०

ओं शान्ति॒: शान्ति॒: शान्ति॑: ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed