Oshadhi Suktam (Yajurvediya) – oṣadhaya sūktam (yajurvedīya)


(tai.saṃ.4.2.6.1)

yā jā̱tā oṣa̍dhayo de̱vebhya̍striyu̱gaṃ pu̱rā |
mandā̍mi ba̱bhrūṇā̍ma̱hagṃ śa̱taṃ dhāmā̍ni sa̱pta ca̍ || 1

śa̱taṃ vo̍ amba̱ dhāmā̍ni sa̱hasra̍mu̱ta vo̱ ruha̍: |
athā̍ śatakratvo yū̱yami̱maṃ me̍ aga̱daṃ kṛ̍ta || 2

puṣpā̍vatīḥ pra̱sūva̍tīḥ pha̱linī̍rapha̱lā u̱ta |
aśvā̍ iva sa̱jitva̍rīrvī̱rudha̍ḥ pārayi̱ṣṇava̍: || 3

oṣa̍dhī̱riti̍ mātara̱stadvo̍ devī̱rupa̍ bruve |
rapāg̍ṃsi vighna̱tīri̍ta̱ rapa̍ścā̱taya̍mānāḥ || 4

a̱śva̱tthe vo̍ ni̱ṣada̍naṃ pa̱rṇe vo̍ vasa̱tiḥ kṛ̱tā |
go̱bhāja̱ itkilā̍satha̱ yatsa̱nava̍tha̱ pūru̍ṣam || 5

yada̱haṃ vā̱jaya̍nni̱mā oṣa̍dhī̱rhasta̍ āda̱dhe |
ā̱tmā yakṣma̍sya naśyati pu̱rā jī̍va̱gṛbho̍ yathā || 6

yadoṣa̍dhayaḥ sa̱ṅgaccha̍nte̱ rājā̍na̱: sami̍tāviva |
vipra̱: sa u̍cyate bhi̱ṣagra̍kṣo̱hā’mī̍va̱cāta̍naḥ || 7

niṣkṛ̍ti̱rnāma̍ vo mā̱tā’thā̍ yū̱yagṃ stha̱ saṅkṛ̍tīḥ |
sa̱rāḥ pa̍ta̱triṇī̎: sthana̱ yadā̱maya̍ti̱ niṣkṛ̍ta || 8

a̱nyā vo̍ a̱nyāma̍vatva̱nyā’nyasyā̱ upā̍vata |
tāḥ sarvā̱ oṣa̍dhayaḥ saṃvidā̱nā i̱daṃ me̱ prāva̍tā̱ vaca̍: || 9

ucchuṣmā̱ oṣa̍dhīnā̱ṃ gāvo̍ go̱ṣṭhādi̍verate |
dhanag̍ṃ sani̱ṣyantī̍nāmā̱tmāna̱ṃ tava̍ pūruṣa || 10

ati̱ viśvā̎: pari̱ṣṭhāḥ ste̱na i̍va vra̱jama̍kramuḥ |
oṣa̍dhaya̱: prācu̍cyavu̱ryatkiṃ ca̍ ta̱nuvā̱g̱ṃ rapa̍: || 11

yāsta̍ āta̱sthurā̱tmāna̱ṃ yā ā̍vivi̱śuḥ paru̍: paruḥ |
tāste̱ yakṣma̱ṃ vi bā̍dhantāmu̱gro ma̍dhyama̱śīri̍va || 12

sā̱kaṃ ya̍kṣma̱ pra pa̍ta śye̱nena̍ kikidī̱vinā̎ |
sā̱kaṃ vāta̍sya̱ dhrājyā̍ sā̱kaṃ na̍śya ni̱hāka̍yā || 13

a̱śvā̱va̱tīgṃ so̍mava̱tīmū̱rjaya̍ntī̱ mudo̍jasam |
ā vi̍tsi̱ sarvā̱ oṣa̍dhīra̱smā a̍ri̱ṣṭatā̍taye || 14

yāḥ pha̱linī̱ryā a̍pha̱lā a̍pu̱ṣpā yāśca̍ pu̱ṣpiṇī̎: |
bṛha̱spati̍ prasūtā̱stā no̍ muñca̱ntvagṃha̍saḥ || 15

yā oṣa̍dhaya̱: soma̍rājñī̱: pravi̍ṣṭāḥ pṛthi̱vīmanu̍ |
tāsā̱ṃ tvama̍syutta̱mā praṇo̍ jī̱vāta̍ve suva || 16

a̱va̱pata̍ntīravadandi̱va oṣa̍dhaya̱: pari̍ |
yaṃ jī̱vama̱śnavā̍mahai̱ na sa ri̍ṣyāti̱ pūru̍ṣaḥ || 17

yāśce̱damu̍paśṛ̱ṇvanti̱ yāśca̍ dū̱raṃ parā̍gatāḥ |
i̱ha sa̱ṅgatya̱ tāḥ sarvā̍ a̱smai saṃ da̍tta bheṣa̱jam || 18

mā vo̍ riṣatkhani̱tā yasmai̍ cā̱haṃ khanā̍mi vaḥ |
dvi̱paccatu̍ṣpada̱smāka̱g̱ṃ sarva̍ma̱stvanā̍turam || 19

oṣa̍dhaya̱: saṃ va̍dante̱ some̍na sa̱ha rājñā̎ |
yasmai̍ ka̱roti̍ brāhma̱ṇastagṃ rā̍jan pārayāmasi || 20

oṃ śānti̱: śānti̱: śānti̍: |


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed