Vishwakarma Suktam (Rigvediya) – viśvakarma sūktam (ṛgvedīya)


(ṛ.ve.10.81.1)
ya i̱mā viśvā̱ bhuva̍nāni̱ juhva̱dṛṣi̱rhotā̱ nyasī̍datpi̱tā na̍: |
sa ā̱śiṣā̱ dravi̍ṇami̱cchamā̍naḥ prathama̱cchadava̍rā̱m̐ ā vi̍veśa || 01

kiṃ svi̍dāsīdadhi̱ṣṭhāna̍mā̱rambha̍ṇaṃ kata̱matsvi̍tka̱thāsī̍t |
yato̱ bhūmi̍ṃ ja̱naya̍nvi̱śvaka̍rmā̱ vi dyāmaurṇo̍nmahi̱nā vi̱śvaca̍kṣāḥ || 02

vi̱śvata̍ścakṣuru̱ta vi̱śvato̍mukho vi̱śvato̍bāhuru̱ta vi̱śvata̍spāt |
saṃ bā̱hubhyā̱ṃ dhama̍ti̱ saṃ pata̍trai̱rdyāvā̱bhūmī̍ ja̱naya̍nde̱va eka̍: || 03

kiṃ svi̱dvana̱ṃ ka u̱ sa vṛ̱kṣa ā̍sa̱ yato̱ dyāvā̍pṛthi̱vī ni̍ṣṭata̱kṣuḥ |
manī̍ṣiṇo̱ mana̍sā pṛ̱cchatedu̱ tadyada̱dhyati̍ṣṭha̱dbhuva̍nāni dhā̱raya̍n || 04

yā te̱ dhāmā̍ni para̱māṇi̱ yāva̱mā yā ma̍dhya̱mā vi̍śvakarmannu̱temā |
śikṣā̱ sakhi̍bhyo ha̱viṣi̍ svadhāvaḥ sva̱yaṃ ya̍jasva ta̱nva̍ṃ vṛdhā̱naḥ || 05

viśva̍karmanha̱viṣā̍ vāvṛdhā̱naḥ sva̱yaṃ ya̍jasva pṛthi̱vīmu̱ta dyām |
muhya̍ntva̱nye a̱bhito̱ janā̍sa i̱hāsmāka̍ṃ ma̱ghavā̍ sū̱rira̍stu || 06

vā̱caspati̍ṃ vi̱śvaka̍rmāṇamū̱taye̍ mano̱juva̱ṃ vāje̍ a̱dyā hu̍vema |
sa no̱ viśvā̍ni̱ hava̍nāni joṣadvi̱śvaśa̍mbhū̱rava̍se sā̱dhuka̍rmā || 07

(ṛ.ve.10.81.1)
cakṣu̍ṣaḥ pi̱tā mana̍sā̱ hi dhīro̍ ghṛ̱tame̍ne ajana̱nnanna̍māne |
ya̱dedantā̱ ada̍dṛhanta̱ pūrva̱ ādiddyāvā̍pṛthi̱vī a̍prathetām || 01

vi̱śvaka̍rmā̱ vima̍nā̱ ādvihā̍yā dhā̱tā vi̍dhā̱tā pa̍ra̱mota sa̱ndṛk |
teṣā̍mi̱ṣṭāni̱ sami̱ṣā ma̍danti̱ yatrā̍ saptaṛ̱ṣīnpa̱ra eka̍mā̱huḥ || 02

yo na̍: pi̱tā ja̍ni̱tā yo vi̍dhā̱tā dhāmā̍ni̱ veda̱ bhuva̍nāni̱ viśvā̍ |
yo de̱vānā̍ṃ nāma̱dhā eka̍ e̱va taṃ sa̍mpra̱śnaṃ bhuva̍nā yantya̱nyā || 03

ta āya̍janta̱ dravi̍ṇa̱ṃ sama̍smā̱ ṛṣa̍ya̱: pūrve̍ jari̱tāro̱ na bhū̱nā |
a̱sūrte̱ sūrte̱ raja̍si niṣa̱tte ye bhū̱tāni̍ sa̱makṛ̍ṇvanni̱māni̍ || 04

pa̱ro di̱vā pa̱ra e̱nā pṛ̍thi̱vyā pa̱ro de̱vebhi̱rasu̍rai̱ryadasti̍ |
kaṃ svi̱dgarbha̍ṃ pratha̱maṃ da̍dhra̱ āpo̱ yatra̍ de̱vāḥ sa̱mapa̍śyanta̱ viśve̍ || 05

tamidgarbha̍ṃ pratha̱maṃ da̍dhra̱ āpo̱ yatra̍ de̱vāḥ sa̱maga̍cchanta̱ viśve̍ |
a̱jasya̱ nābhā̱vadhyeka̱marpi̍ta̱ṃ yasmi̱nviśvā̍ni̱ bhuva̍nāni ta̱sthuḥ || 06

na taṃ vi̍dātha̱ ya i̱mā ja̱jānā̱nyadyu̱ṣmāka̱manta̍raṃ babhūva |
nī̱hā̱reṇa̱ prāvṛ̍tā̱ jalpyā̍ cāsu̱tṛpa̍ uktha̱śāsa̍ścaranti || 07


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed