Oshadhi Suktam (Rigvediya) – oṣadhī sūktam (ṛgvedīya)


(ṛ.ve.10.97.1)

yā oṣa̍dhī̱: pūrvā̍ jā̱tā de̱vebhya̍striyu̱gaṃ pu̱rā |
manai̱ nu ba̱bhrūṇā̍ma̱haṃ śa̱taṃ dhāmā̍ni sa̱pta ca̍ || 1

śa̱taṃ vo̍ amba̱ dhāmā̍ni sa̱hasra̍mu̱ta vo̱ ruha̍: |
adhā̍ śatakratvo yū̱yami̱maṃ me̍ aga̱daṃ kṛ̍ta || 2

oṣa̍dhī̱: prati̍ modadhva̱ṃ puṣpa̍vatīḥ pra̱sūva̍rīḥ |
aśvā̍ iva sa̱jitva̍rīrvī̱rudha̍: pārayi̱ṣṇva̍: || 3

oṣa̍dhī̱riti̍ mātara̱stadvo̍ devī̱rupa̍ bruve |
sa̱neya̱maśva̱ṃ gāṃ vāsa̍ ā̱tmāna̱ṃ tava̍ pūruṣa || 4

a̱śva̱tthe vo̍ ni̱ṣada̍naṃ pa̱rṇe vo̍ vasa̱tiṣkṛ̱tā |
go̱bhāja̱ itkilā̍satha̱ yatsa̱nava̍tha̱ pūru̍ṣam || 5

yatrauṣa̍dhīḥ sa̱magma̍ta̱ rājā̍na̱: sami̍tāviva |
vipra̱: sa u̍cyate bhi̱ṣagra̍kṣo̱hāmī̍va̱cāta̍naḥ || 6

a̱śvā̱va̱tīṃ so̍māva̱tīmū̱rjaya̍ntī̱mudo̍jasam |
āvi̍tsi̱ sarvā̱ oṣa̍dhīra̱smā a̍ri̱ṣṭatā̍taye || 7

ucchuṣmā̱ oṣa̍dhīnā̱ṃ gāvo̍ go̱ṣṭhādi̍verate |
dhana̍ṃ sani̱ṣyantī̍nāmā̱tmāna̱ṃ tava̍ pūruṣa || 8

iṣkṛ̍ti̱rnāma̍ vo mā̱tātho̍ yū̱yaṃ stha̱ niṣkṛ̍tīḥ |
sī̱rāḥ pa̍ta̱triṇī̍: sthana̱ yadā̱maya̍ti̱ niṣkṛ̍tha || 9

ati̱ viśvā̍: pari̱ṣṭhāḥ ste̱na i̍va vra̱jama̍kramuḥ |
oṣa̍dhī̱: prācu̍cyavu̱ryatkiṃ ca̍ ta̱nvo̱3̱̍ rapa̍: || 10

yadi̱mā vā̱jaya̍nna̱hamoṣa̍dhī̱rhasta̍ āda̱dhe |
ā̱tmā yakṣma̍sya naśyati pu̱rā jī̍va̱gṛbho̍ yathā || 11

yasyau̍ṣadhīḥ pra̱sarpa̱thāṅga̍maṅga̱ṃ paru̍ṣparuḥ |
tato̱ yakṣma̱ṃ vi bā̍dhadhva u̱gro ma̍dhyama̱śīri̍va || 12

sā̱kaṃ ya̍kṣma̱ pra pa̍ta̱ cāṣe̍ṇa kikidī̱vinā̍ |
sā̱kaṃ vāta̍sya̱ dhrājyā̍ sā̱kaṃ na̍śya ni̱hāka̍yā || 13

a̱nyā vo̍ a̱nyāma̍vatva̱nyānyasyā̱ upā̍vata |
tāḥ sarvā̍: saṃvidā̱nā i̱daṃ me̱ prāva̍tā̱ vaca̍: || 14

yāḥ pha̱linī̱ryā a̍pha̱lā a̍pu̱ṣpā yāśca̍ pu̱ṣpiṇī̍: |
bṛha̱spati̍prasūtā̱stā no̍ muñca̱ntvaṃha̍saḥ || 15

mu̱ñcantu̍ mā śapa̱thyā̱̱3̍datho̍ varu̱ṇyā̍du̱ta |
atho̍ ya̱masya̱ paḍbī̍śā̱tsarva̍smāddevakilbi̱ṣāt || 16

a̱va̱pata̍ntīravadan di̱va oṣa̍dhaya̱spari̍ |
yaṃ jī̱vama̱śnavā̍mahai̱ na sa ri̍ṣyāti̱ pūru̍ṣaḥ || 17

yā oṣa̍dhī̱: soma̍rājñīrba̱hvīḥ śa̱tavi̍cakṣaṇāḥ |
tāsā̱ṃ tvama̍syutta̱māra̱ṃ kāmā̍ya̱ śaṃ hṛ̱de || 18

yā oṣa̍dhī̱: soma̍rājñī̱rviṣṭhi̍tāḥ pṛthi̱vīmanu̍ |
bṛha̱spati̍prasūtā a̱syai saṃ da̍tta vī̱rya̍m || 19

mā vo̍ riṣatkhani̱tā yasmai̍ cā̱haṃ khanā̍mi vaḥ |
dvi̱paccatu̍ṣpada̱smāka̱ṃ sarva̍mastvanātu̱ram || 20

yāśce̱damu̍paśṛ̱ṇvanti̱ yāśca̍ dū̱raṃ parā̍gatāḥ |
sarvā̍: sa̱ṅgatya̍ vīrudho̱’syai saṃ da̍tta vī̱rya̍m || 21

oṣa̍dhaya̱: saṃ va̍dante̱ some̍na sa̱ha rājñā̍ |
yasmai̍ kṛ̱ṇoti̍ brāhma̱ṇastaṃ rā̍janpārayāmasi || 22

tvamu̍tta̱māsyo̍ṣadhe̱ tava̍ vṛ̱kṣā upa̍stayaḥ |
upa̍stirastu̱ so̱̱3̎smāka̱ṃ yo a̱smām̐ a̍bhi̱dāsa̍ti || 23

oṃ śānti̱: śānti̱: śānti̍: |


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed