स्तोत्रनिधि → श्री सुब्रह्मण्य स्तोत्राणि → श्री सुब्रह्मण्य...
स्तोत्रनिधि → श्री सुब्रह्मण्य स्तोत्राणि → श्री...
स्तोत्रनिधि → श्री सुब्रह्मण्य स्तोत्राणि → श्री वल्ली...
ध्यानम् । ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः कण्ठे...
ओं स्थिराय नमः । ओं स्थाणवे नमः । ओं प्रभवे नमः । ओं भीमाय नमः । ओं प्रवराय...
स्तोत्रनिधि → वाल्मीकि रामायणे अयोध्यकाण्ड → अयोध्याकाण्ड सप्ताशीतितमः...
स्तोत्रनिधि → वाल्मीकि रामायणे अयोध्यकाण्ड → अयोध्याकाण्ड षडशीतितमः...
स्तोत्रनिधि → वाल्मीकि रामायणे अयोध्यकाण्ड → अयोध्याकाण्ड पञ्चाशीतितमः...
स्तोत्रनिधि → श्री सुब्रह्मण्य स्तोत्राणि → स्कन्दोपनिषत्...
स्तोत्रनिधि → श्री सुब्रह्मण्य स्तोत्राणि → कुमारोपनिषत् अम्भोधिमध्ये...
ओं पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय...
अथ वामदेवः परमेश्वरं सृष्टिस्थितिलयकारणमुमासहितं स्वशिरसा प्रणम्येति...
ओं येने॒दं भू॒तं भुव॑नं भवि॒ष्यत्परि॑गृहीतम॒मृते॑न॒ सर्वम्᳚ । येन॑...
विश्वमयो ब्राह्मणः शिवं व्रजति । ब्राह्मणः पञ्चाक्षरमनुभवति । ब्राह्मणः...
ओं धर्मजिज्ञासा । ज्ञानं बुद्धिश्च । ज्ञानान्मोक्षकारणम् ।...
ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा...
स्तोत्रनिधि → श्री ललिता स्तोत्राणि → त्रिपुरोपनिषत् ओं वाङ्मे मनसि...
स्तोत्रनिधि → श्री ललिता स्तोत्राणि → श्री ललितोपनिषत्...
ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा...
स्तोत्रनिधि → वाल्मीकि रामायणे अयोध्यकाण्ड → अयोध्याकाण्ड चतुरशीतितमः...
स्तोत्रनिधि → वाल्मीकि रामायणे अयोध्यकाण्ड → अयोध्याकाण्ड त्र्यशीतितमः...
स्तोत्रनिधि → वाल्मीकि रामायणे अयोध्यकाण्ड → अयोध्याकाण्ड द्व्यशीतितमः...
स्तोत्रनिधि → वाल्मीकि रामायणे अयोध्यकाण्ड → अयोध्याकाण्ड एकाशीतितमः...
स्तोत्रनिधि → वाल्मीकि रामायणे अयोध्यकाण्ड → अयोध्याकाण्ड अशीतितमः...